________________
JMM
.
.
T
AL
T
उवासगदसासु "नो इन्टे सम"
से केणटेणं, देवाणुपिया! एवं बुच्चइ-नो खलु पभू तुज्य मम धम्मायरिपणं जाध महावारण सचि विवाद करेत्तए?"॥
"सदालपुत्ता ! से जहानामुए केइ पुरिसे तरुणे जुंगर्ष नाव, निडणसिप्पोवगए पगं महं अयं वा पलयं वा सूयरं घा कुक्कुड वा तित्तिर वा वयं वा लवियं वा कवाय वा कविञ्जले वा वायस वा सेणय वा हत्थूसि वा पायसि वा खुरसि वा पुच्छसि वा पिच्छसि वा सिङ्गसि वा विसाणसि चारोमसि वा जहिं जहिं गिण्हई, तहिं तहिं निच्चलं निष्फंदं घरेडू । एवामेव समणे भगवं महावीरे ममं बहूहिं अटेहि य हेहि य जाव वागणेहि य जहिं जहिं गिहई, तहिं तहिं निप्पट्टपसिणवागरणं करेई । से तेणटेणं, सद्दालपुत्ता ! एवं पुच्चइ-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवाद करेत्तर" ॥२१९॥
तए णं से सदालपुत्ते समणोवासए गोसालं मडलिपुत्तं एवं वयासी-" जम्हों णं, देवाणुप्पिया, तुम्भे मम,धम्मायरियस्स जाव महावीरस्स सन्तेहिं तच्चेहि तहिहिं सभूपहिं भावहिं गुणकित्तर्ण करह, तम्ही णं अहं तुब्भे पाङि हारिषणं पीढ जाव संथारएणं उवनिमन्तेमि । नो चेव णं धम्मो त्ति वा तवो त्ति वा । तं गुच्छह णं तुन्मे मम कुम्भा. विगे पाडिहरियं पीढफैलंग जाव ओगिरिहत्तीण विहरह" ॥२२०।।
तए णं से गोसाले मङ्गुलिपुत्ते सद्दालपुत्तस्स समणोवा. सयस्स एयमé पडिसुणेइ, २. ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओमिछिहत्ताणं बिहरह ॥२२॥
तपण से गोसाले मलिपुते सद्दालपुत्तं समणोवासमं जानोसंचाएइ बहूहि आघषणाहिय पण्णवणाहि य सण्णव
12sino
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org