Book Title: Agam 07 Ang 07 Upashak Dashang Sutra
Author(s): Bechardas Doshi
Publisher: Prakrit Vidya Mandal Ahmedabad
View full book text
________________
M
UM
AM
-
बीये कामदेवे अज्झयणे
२५ हारविराइयवच्छं जाव दसदिसाओ, उज्जोवेमाणं पभासे. माणं प्रासाईयं दरिसणिज्ज अभिरुवं पडिरूव ॥ ११२॥
दिव्वं देवरूवं विउव्वइ, २.त्ता कामदेवस्स समणोवासयस्स पोसहसालं अणुप्पैविसई, २ त्ता अन्तलिक्खपडिवन्ने सखिखिणियाई पञ्चषणाई वत्थाई पवरपरिहिए कामदेवं समणोवासयं एवं क्यासी-"ह भो! कामदेवा ! समणोवासया ! धन्ने सि णं तुमं देवाणुप्पिया ! संपुण्णे कयत्थे कर्यलक्खणे, सुलद्धे णं तव, देवाणुप्पिया ! माणुस्सए जम्मजीवियफले, जस्स्,' तव निग्गन्थे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया । एवं खलु, देवाणुप्पिया ! सक्के देविन्दे देवराया जाव सक्कसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं जाव अन्नेसि च बहूणं देवाण य देवीण य मज्झगए एवमाइक्खइ ४-"एवं खलु, देवा ! जम्बुद्दीवे दीवे भारहे वासे चम्पाए नयरीए कामदेवे समणोवासए पोसहसालाए पोस. हिए बम्भचारी जाव दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसंपज्जित्ताणं विहरह । नो खलु से सक्का केणइ देवेण वा दाणवेण वा जाव गन्धव्वेण वा निग्गन्थाओ पावयणाओ चालित्तए वा खोभितए वा विपरिणामित्तए वा"। तए णं अहं सक्कस्स देविन्दस्स देवरण्णो एयमढें असद्दहमुत्प३ इहं हव्वमागए । ते अहो! णं, देवाणुप्पिया! इड्दी६ लद्धा ३, तं दिवा णं, देवाणुप्पिया ! इड्ढी जाव अभिसमन्नागया । तं खामेमि णं देवाणुप्पिया!, खमन्तु मं, खन्तुमरहन्ति णं, देवाणुप्पिया, नाई भुज्जो करणयाए” त्ति कटु पायवडिए पञ्जलिउडे पयमढं भुज्जो भुज्जो खामेइ, २त्ता जामेव दिसि पाउन्भूए, तामेव दिसि पडिगए ॥ ११३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74