Book Title: Agam 07 Ang 07 Upashak Dashang Sutra
Author(s): Bechardas Doshi
Publisher: Prakrit Vidya Mandal Ahmedabad
View full book text
________________
बीये कामदेवे अज्झयणे
लडहमडहजाणुए विगयभग्गभुग्गभुमए अवदालियवयणविवरनिल्लालियागजीहे सरडकयमालियाए उन्दुरमालापरिणद्धसुकयचिंधे, न उलकयकण्णपूरे, सप्पकयवेगच्छे, अप्फोडन्ते, अभिगज्जन्ते, भीममुक्कट्टहासे, नाणाविहपचवण्णेहिं लोमेहिं उवचिए एग महं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं असिं खुरधारं गहाय, जेणेव पोसहसाला, जेणेव कामदेवे समणोवासए, तेणेव उवागच्छइ, २त्ता आसुरत्ते रुढे कुविए चण्डिक्किए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं वयासो-"हं भो ! कामदेवा! समणोवासया ! अप्पत्थियपत्थिया ! दुरन्तपन्तलक्खणा ! हीणपुण्णवाउद्दसिया ! हिरिसिरिधिइकित्तिपरिवज्जिया ! धम्मपुण्णसग्गमोक्खकामया ! धम्मकंखिया ! ५, धम्मपिवासिया ! ५, नो खलु कप्पइ तव, देवाणुप्पिया! जै सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई चालित्तए बा खोभित्तए वा खण्डित्तए वा भञ्जित्तए वा उज्झित्तए वा परिच्चइत्तए वा, तं जइ णं तुम अज्ज सीलाई जाव पोसहोववासाइं न छड्डसि न भजेसि, तो ते अहं अज्ज इमेणं नीलुप्पल जाव असिणा खण्डाखण्डि करेमि, जहा णं तुमं, देवाणुपिया ! अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ॥१५॥ ___ नए णं से कामदेवे समणोवासए तेणं देवेण पितायस्वेणं एवं वुत्ते समाणे, अभीए अतत्थे अणुब्बिग्गे अक्खु. भिए अचलिए असं भन्ते तुसिणोए धम्मज्झाणोवगए विहरइ ॥१६॥
तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ, २ त्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74