Book Title: Agam 07 Ang 07 Upashak Dashang Sutra
Author(s): Bechardas Doshi
Publisher: Prakrit Vidya Mandal Ahmedabad
View full book text
________________
अवामगासु मयारा आणियब्धा, न समायरियव्वा-तं महा-सहसाभक्खाणे, रहसाभक्खाणे, सदारमन्तभेए, मोसोवपसे, कूडलेहकरणे । २ ॥ ४६ ।।
तयाणंतरंच णं थूलगस्त अदिण्णादाणवेरमणस्स पञ्च भइयारा जाणियव्या, न समायरियव्वा-तं जहा-तेणाहडे, तकरप्पओगे, विरुद्धरजाइक्कमे, कुडतुलकृडमाणे, सप्पडिरूवगववहारे । ३ ॥ ४७॥
तयाणन्तरं च णं सदारसन्तोसीए पञ्च अइयारा जाणिपव्वा, न समायरियन्बा-तं जहा-इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणकीडा, परविवाहकरणे, कामभोगा तिव्वाभिलासे । ४ ।। ४८ ॥
तयाणन्तरं च णं इच्छापरिमाणस्ल समणोवासरणं पञ्च अइयारा जाणियबा, न समायरियव्वा-तं जहा-खेत्त. पत्थुपमाणाइकमे, हिरण्णसुवण्णपमाणाइक्कमे, दुपयव उप्पयपमाणाइक्कमे, धणधन्नपमाणाइक्कमे, कुवियपमाणाइक्कमे । ५ ॥४९॥
तयाणन्तरं च णं दिसिवयस्स पञ्च अहयारा जाणियम्वा न समायरियव्वा-तं जहा-उड्ढदिसिपमाणाइकमे, अहोदिसिपमाणाइक्कमे, तिरियदिसिपमाणाइकमे, खेत्तवुड्ढी, सहअन्तरद्धा । ६ ॥ ५० ॥
(तयाणन्तरं च णं उवभोगपरिभोगे दुविहे पण्णत्ते-तं जहा-भोयणो य कम्मओ य । तत्थ णं भोयणओ समणोवासपणं पञ्च इयारा जाणियव्वा, न समायरियव्वातं जहा-सचित्ताहारे, सचित्तपडिबद्धाहारे, अप्पउलिओसहिमक्खणया, दुप्पउलिओसहिभक्षणया, तुच्छोसहिभक्खणया । कम्मओ णं समणोवासएणं पण्णरस कम्मादाणाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74