Book Title: Agam 07 Ang 07 Upashak Dashang Sutra
Author(s): Bechardas Doshi
Publisher: Prakrit Vidya Mandal Ahmedabad
View full book text
________________
पढमे सामने अज्झयणे जाणियब्वाई, न समायरियञ्चाइ-तं जहा-बालकम्मे, घणकम्मे, साडीकम्मे, भाडीकम्मे, फोडीकम्मे, दन्तवाणिज्जे, लक्खावाणिज्जे, रसवाणिज्जे, विसवाणिज्जे, केसवाणिज्जे, जन्तपीलणकम्मे, निल्लंछणकम्मे, दवग्गिदावणया, सरदहतलावसोसणया, असईजणपोसणया। ७ ॥ ५१ ॥)
तयाणन्तरं च णं अणट्ठादण्डवेरमणस्स समणोवासरणं पञ्च अइयारा जाणियव्वा, न समायरियव्वा-तं जहाकन्दप्पे, कुक्कुप, मोहरिए, संजुत्ताहिगरणे, उवभोगपरिभो. गाइरिते । ८ ॥ ५२ ॥ - तयाणन्तरं च णं सामाइयस्त समणोवासपणं पञ्च अइयारा जाणियबा, न समायरियव्वा-तं जहा-मणदुप्पडिहाणे, वयदुप्पडिहाणे, कायदुप्पडिहाणे, सामाइयस्स सइअकरणया, सामाइयस्स अणवडियरस करणया। ९॥५३ ॥
तयाणन्तरंच णं देसावगासियरस समणोवासएणं पञ्च भइयारा जाणियव्या, न समायरियव्वा,-तं जहा-आणव. जप्पओगे, पेसवणपओगे, सहाणुवाए, रुवाणुवाए, बहिया पोग्गलपक्खेवे । १० ॥ ५४ ॥
तयाणन्तरं च णं पोसहोववासस्स समणोवासपणं पञ्च अइयारा जाणियव्वा, न समायरियघा-तं जहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे, अप्पमजियदुप्पमजियसिजासंथारे, अपडिलेहियदुप्पडिलेहिय उच्चारपासवणभूमी, अप्पमजियदुष्पमजियउच्चारपासवणभूमी, पोसहोववासस्स सम्मं अणणुपालणया । ११ ॥ ५५ ।
तयाणन्तरं च णं अहासंविभागस्स समणोवासपणं पञ्च दयारा जाणियम्चा, न समायरियव्वा-तं जहा-सचित्त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74