Book Title: Adhyatma Vyakhyanmala
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ श्लोक. ज्ञाते ह्यात्मने नो भूयो, ज्ञातव्यमवशिष्यते; अज्ञानं पुनरेतस्मिन्, ज्ञानमन्यनिरर्थकम् ॥ २॥ नवानामपि तत्त्वानां, ज्ञानमात्मप्रसिद्धये; येनाजीवादयो भावाः, स्वभेदप्रतियोगिनः ॥३॥ આત્મતત્વ જાણે છે તેને અન્ય કંઈ જાણવાનું બાકી રહેતું નથી. જ્યાં સુધી આત્માને જાણ્યું નથી ત્યાં સુધી અન્ય જાણેલું સર્વ અજ્ઞાનરૂપ છે. નવતનું જ્ઞાન કરવું છે તે પણ આમતત્વની સિદ્ધિને માટે જ જાણવું. જે વડે અછવાદિ ભાવે પણ સ્વભેદ પ્રતિયોગી છે. श्लोक. एक एवहि तत्रात्मा, स्वभावसमवस्थितः; ज्ञानदर्शनचारित्रलक्षणप्रतिपादितः ॥६॥ प्रभानमल्यशक्तीनां, यथा रत्नान्न भिन्नता; ज्ञानदर्शनचारित्रलक्षणानां तथात्मनः ॥७॥ आत्मनो लक्षणानां च, व्यवहारो हि भिन्नता; षष्ठय दिव्यपदेशेन, मन्यते न तु निश्चयः ॥ ८ ॥ घटस्य रूपमित्यत्र यथा भेदो विकल्पजः आत्मनश्च गुणानां च तथा भेदो न तात्त्विकः ॥ ९ ॥ शुद्धं यदात्मनो रूपं निश्चयेनानुभूयते, व्यवहारो भिदाद्वारानुभावयति तत्परम् ॥ १० ॥ वस्तुतस्तु गुणानां तद्रूपं न स्वात्मनः पृथग् आत्मास्यादन्यथानात्मा ज्ञानाद्यपि जडं भवेत् ॥११॥ चैतन्य पर सामान्या सर्वेषामेकतात्मनाम् ॥ निश्चिता कर्म ननितो भेदः पुनरूपप्लवः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105