Book Title: Acharangsutram Part 02 Author(s): Shilankacharya, Publisher: Agamoday Samiti View full book textPage 8
________________ GREC श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ उपोद्घातः ॥३२०॥ एगविहो पुण सो संजमुत्ति अज्झत्थ बाहिरो यदुहा । मणवयणकाय तिविहो चउविहो चाउजामो उ॥१२॥ पंच य महव्वयाइं तु पंचहा राइभोअणे छट्ठा । सीलंगसहस्साणि य आयरिस्सप्पवीभागा ॥ १३ ॥ अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाक्काययोगभेदात्रिविधः, स एव चतुर्यामभेदाच्चतुर्धा, पुनः पञ्चमहाव्रतभेदात्पञ्चधा, रात्रीभोजनविरतिपरिग्रहाच्च पोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहस्रपरिमाणो भवतीति ॥ किं पुनरसौ संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रतरूपतया भिद्यते ? इत्याह| आइक्खिउं विभइ विन्नाउं चेव सुहतरं होइ । एएण कारणेणं महव्वया पंच पन्नत्ता ॥१४॥ संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणात्पञ्चमहाव्रतानि प्रज्ञाप्यन्ते ॥ एतानि च पञ्च महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायनो विधेयस्तदर्थमाह तेसिं च रक्खणहा य भावणा पंच पंच इकिके। ता सत्थपरिन्नाए एसो अभितरो होई ॥१५॥ __ 'तेषां च महाव्रतानामेकैकस्य तद्वत्तिकल्पाः पञ्च पञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयं शस्त्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति ॥ साम्प्रतं चूडानां यथास्वं परिमाणमाहजावोग्गहपडिमाओ पढमा सत्तिकगा बिइअचूला भावण विमुत्ति आयारपक्कप्पा तिन्नि इअ पंच ॥१६॥ १ अद्वारसगस्स निप्फत्ती प्र. एसो उ अब्भन्तरो होइ प्र. SC-SACSC-SCAMG-CA ॥३२०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 232