Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 11
________________ आगम (४५) प्रत सूत्रांक [१२-१३] गाथा ||..|| दीप अनुक्रम [१३-१४] श्री अनुयोग चूणों 21-11 "अनुयोगद्वार"- चूलिकासूत्र - २ (चूर्णि :) .. मूलं [१२-१३] / गाथा ||१...|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि: तं दच्वं । ठपणा दुभेद इचर आवकहा इतरा इणमो ॥ २ ॥ इय जो ठवणीदकतो अक्खो सो पुण ठविज्जते राया। एवित्तर आवकहा कलसादी जं विमाणेसु || ३ || अहव विसेसो भण्णति अभिहाणं बन्धुणो गिराकारं । ठपणा जो आगारो सोवि त णामस्स णिरवेक्खो || ४ || 'से किं तं दब्वावस्सए' इत्यादि (१२-१४) देहागमकिरिया वा दव्वावासं भणति समयष्णा । भावाभावचणतो दव्वजियं भावरहितं वा ॥ १ ॥ दव्वावासयं किं भष्णति 2, उच्यते, देहो आगमो क्रिया वा, तिभिवि भावसुण्णा दव्यानस्सतं, कहें ?, उच्यते ?, जधा भावसुमत्तणतो दम्बजियं भण्णति तथा आवस्सगभावसुमत्तणतो दव्वावस्वयं तं इमं 'जस्स आवस्सएत्ति पदं सिक्विनं' इत्यादि (१३-१४), जं आदितो आरम्भ पढ़तेणं अंतं गीतं तं सिक्खितं, तं चैव हितए अविस्सरणभावठितं ठितं भन्नति, जं परावत्तयतो परेण वा पुच्छितस्स आदिमाते सव्वं वा सिग्घमागच्छति तं जितं, जं वण्णतो तनुगुरुयबिंदुमत्ताहि पयसिलोगादिहि य संखितं तं मितं भणजे, जं कमेण उकमेण उ अणेगधा आगच्छति तं परिजियं, जधा सणामं सिक्खितं ठितं च तेण समं जं तं णामसमं, अहवोपदिकं गुरूवदि जं सिक्खितं णामसमं स्वनामवत्, उदासादिता घोसा ते जधा गुरूहिं उच्चारिया तथा गहिर्तति, घोससममिति एगदुगादिजक्खरेहिं कोलियकयपात सोय्त्र पण्णविज्जमाणे सुते काउं भवतो विच्चामेलितं दितो कोलियकयपातसोच्व, एवं ण विच्चामेलितं अविच्चामेलियं जहा गणधरदब्धं स्वभावस्थितमेवेत्यर्थः, बिंदुमनादियहिं जे बूबइ अणूणातिरितं परिपुष्णं भष्णति, जतोवर वा छंदेण, लहुगुरुअंसेहिं पुण्णं उदत्तादिरहिं वा घोसेहिं उच्चरतो पुर्ण, गुरुणा अब्बतं णुभासतं बालमूजमपितं वा, कई वा भासतो गहियं? उच्यते, कंठे बंङ्कितणे परिफ़डउडचिप्पयुकेण भासतो गहियं, एवं गुरुसमीवातो तेणागतं, ~ 11~ आवश्यका धिकारः ॥७॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97