Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 16
________________ आगम (४५) प्रत सूत्रांक [२०] गाथा ||..|| दीप अनुक्रम [२१] श्री अनुयोग चूर्णां ॥ १२ ॥ “अनुयोगद्वार”- चूलिकासूत्र - २ (चूर्णि :) .. मूलं [२०] / गाथा ||१...|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५] चूलिकासूत्र- [ ०२] "अनुयोगद्वार" चूर्णि: अहवा वत्थामरणा मल, सभा जत्थ भारहाइमाइकहाहिं जणो अच्छती, पवा जत्थ उदगं दिज्जति, आरामो विविधफलजातिउपसोभितो आरमंते वा जत्थ णरणारीजणा, उज्माणं विविहजनोवसोभितं अहचा ऊसवअणूसवेसु वा मंडियपसाहितो जणो असगादि तु जत्थ भुंजति तं उज्जाणं । गतं लोइयं दव्वावस्तयं, 'से किं तं कुप्पावयणितं (२०-२४) इत्यादि, जडाहि भिक्खं हिंडति ते चरगा, चीरपरिहाणा चीरपाउरमा चीरभंडोवकरणा व चीरीया, सम्मपरिक्षणा चम्पारणा चम्मभंडोवकरणाय चम्महिं| डंता चम्मखण्डिता वा, भिक्खं उडेंति भिक्षाभोजना इत्यर्थः बुद्धसासणत्था वा सिखंडी, पंडुरंगा सारक्खा, पायवडणादिविविहसिक्खाइ बद्दल्लं सिक्खावंतो तं चैव पुरो कातु कण्णभिक्खादि अडतो गोतमा, गावीहिं समं गच्छति चिति वसंति य आहारिमे य कंदमूलपचपुण्फफले आहरित सरगवरगमायणेसु य दिष्णं असणादि गोण हव भक्खयंतो गोव्वतिया, सव्वसाधारणतो गृहधर्म एव श्रेयान् अतो गृहधर्मे स्थिता गृहधम्मत्था, गौतमयाज्ञवल्कप्रभृतिभिः ऋषिभिर्या धर्मसंहिता प्रणिता तं चितयंतः तामिर्व्यवहरंतो धर्मचिंतगा भवति, ते च जने प्रत्याख्याताः धर्मसंहितापाठकाः, अविरुद्धा वेणइया वा हथियारपासंडत्था जहा वेसियायणपुत्ती सव्वदेवताणं तिरियाण य सब्वाविरोधपणामकारितणतोय अविरुद्धधम्मठिता भणिता, विरुद्धा अकिरियाचायडिता सव्वकिरियाबादी अण्णाणियवेणईएहिं सह विरुद्धा, ण य तेसिं कोषि देवो पाडो वा विज्जति, तहवि केई धिज्जी| विताइकज्जेण देवतं पासंडं वा पडिवन्ना विरुद्धधम्मचिन्ता भणिया, उस्सण्णं युडवते पव्वयंतिति तावसा बुड्ढा भणिता, सावगधस्मातो पसूयन्ति वंभणा बोहमति भणिता, अण्णे भांति बुड्डा सावगा बंभणा इत्यर्थः, स्कंदः - कार्तिकेयः मुगुंदो-वलदेवः, दुर्गायाः पूर्वरूपं अत्र कूष्माण्डिवत् तथाठिता अज्जा भन्नति, सैव महिषव्यापादनकालात्प्रभृति तद्रूपस्थिता कोट्टन्या भण्णति, ~ 16~ द्रव्यावश्यक ॥ १२ ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97