Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 22
________________ आगम (४५) प्रत सूत्रांक [४४-१८) गाथा दीप अनुक्रम [५०-६९] श्री अनुयोग चूर्णी ॥ १८ ॥ "अनुयोगद्वार"- चूलिकासूत्र - २ (चूर्णि :) .. मूलं [४४-५८] / गाथा ||५-७|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि: स्कंधवत् स्कंध ः गोवर्गवत् वर्ग: मीलितधान्यराशिवत् राशिः विप्रकीर्णधान्यपुंजीकृत पुंजयत् पुंजः गुडादिपिंडीकृतपिंडवत् पिंड, हिरण्यादिद्रव्यनिकरवत् निकरः तीर्थादिषु संमिलितजनसंघातवत् संघातः, राज्ञेो गृहांगणे जनाकुलवत् आकुलः पुरादिजनसमूहवत् समूहः । सीस्रो पृच्छति कई छव्विहं आवस्यतिः, भण्णति, जतो सामादियादियाण सावज्जवज्जणादि छब्बिहो अत्यणिबंधो, इमे य ते अत्था - 'सावज्जजोग' गाथा (६-४३) पढमे सामादियज्झयणे पाणादिवायादिसव्वसावज्जजोगविरती कायच्चा, चितिए दरिसणविसोहिणिमित्तं पुणबोधिलाभत्थं च कम्मखवणत्थं च तित्थगरणामुकित्तणा कता, ततिए चरणादिगुणसमूहतो बंदणणंमसणीदह पडिवची कातव्या, चउत्थे मृलुत्तरावराहक्खलणाए क्खलितो पचागतसंयेगे विसुज्झमाणभावो पमातकरणं संभरंतो अप्पणो जिंदणगरहणं करेति, पंचमे पुण साधू वणोवणपण दसविहपच्छित्तेण चरणादियाइयारवणट्स तिगच्छं करेति, छड्डे जहा मूढत्तरगुणपरिवती निरतियारधारणं च जधा तेसिं भवति तथा अत्थपरूवणा । इदाणिं ओवस्सयस्स जं वक्खातं तस्य ज्ञापनार्थ जं च व्याख्येयं तस्य च ज्ञापनार्थ इदमाह 'आवस्सगस्स एसो ' गाथा ( *७-४४ ) छण्हवि अज्झयणा जो सामणत्थो स पिंडत्थो भण्णति, सो य पवणितो, इदाणि अज्झयणेसु जो जहा पत्तेयमत्थि स वहा सवित्थरो वणिज्जति, तंजधा- ' सामादियं इत्यादि ( ५९ -- ४४ ) सूत्रं तत्यत्ति अज्झयणछकमज्झे । जं पढमं सामादियंति अज्झयर्ण, तं च समभावलक्खणं सव्वचरणादिगुणाधारं चोपिय सम्बद्व्वाणं सम्बविसेसलद्धीण य हेतुभूतं पार्थ पावअंकुसदाणं, चवीसत्थवाइया बिसेसलक्खणेहि भिण्णा भाणितव्वा अहवा जतो तं सामायिकं णाणदंसणचरणगुणमयं णाणादिवइरित्तो य अण्णो गुणो णत्थि, सेसज्झयणावि जतो णाणादिगुणातिरित्ता ण ~ 22~ स्कन्ध निक्षपाः ।। १८ ।।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97