Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 39
________________ आगम (४५) प्रत सूत्रांक [102 १९४] गाथा ||१२ १५|| दीप अनुक्रम [१२० १३७] श्री अनुयोग चूर्णां ।। ३५ ।। "अनुयोगद्वार"- चूलिकासूत्र - २ (चूर्णि :) www... . मूलं [१०३-११४] / गाथा || १२-१५ || मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि: लोगो, ततो परेण अहेट्ठितचणतो अहोलोगो साहियस तरज्जुप्पमाणो, रुचतोवरिपतरातो उवरित्तो नवजोयणसवाणि जोतिसचकस्स अवस्तिर्यउवरितलो तात्र तिरियलोगो, ततो उड्डभागठित चणतो अड्डलोगो देखूणसत्तरज्जुप्पमाणो, अहड्ड लोगान मज्झे अङ्कारसजोयणसतप्यमाणो ॐ गूर्ध्वलोकाः तिरियभागड्डियत्तणतो तिरियलोगो, 'अहव अहो परिणाम खेत्तणुभावेण जेण उस्सण्णं । असुभो अहोति भणितो दव्वाणं तो अहो लोगो ॥१॥ त्ति (उति उवरिमंति य सुहखेतं खत्तओ य दव्वगुणा उप्पज्जेति य भावा तेण य सो उठ्ठलोगोत्ति ||२||) 'मज्हाणुभावं खतं जं तं तिरियंति वयणपज्जयओ । भण्णति तिरिय विसालं अतो य तं तिरियलोगोति ॥ ३ ॥ सेसं कंठ्यं । इदाणिं अहोलोगखेमाणुपुब्वीए रयणप्पभासुत्तं एतासि रगणप्पभादाणं इमे अणादिकालसिद्धा जधासंखं णामघेज्जा भवंति घम्मा बंसा सेला अंजण रिड्डा मघा य माघवती । एते अनादिसिद्धा णामा रवणप्पभादीणं ॥ १ ॥ एतासिं चैव धम्मादियाणं सत्तं इमा गोत्राख्या, कहम् ?, उच्यते, इंदनीलादिबहुविहरयणसंभवओ रयणप्पभादीसु कचित् रत्नप्रभासनसंभवाद्वा रयणप्रभा रयणकंडप्रतिभागकप्पितावलिखिता वा रयणप्रभा, नरकवर्ज्जप्रदेशेषु, सकरोपलस्थितपटलमधेोऽधः एवंविधस्वरूपेण प्रभाव्यत इति सर्करप्रभा, एवं वालुकान्ति बालुकारूपेण प्रख्यातेति वालुकप्रभा, नरकवज्जेष्वेव, पंक इवाभाति पंकप्रभा, धूमामा- धूमप्रभा, कृष्ण तमो इवाभाति तमः प्रभा अतीवकृष्णमहत्तम इवाभाति महातमः प्रभा । इदाणिं 'तिरियलांगखेत्ताणुपुच्ची' तिषिहे त्यादि सूत्र, जंबुद्दीवे लवणसमुद्दे धायतिसंडे दीवे कालोदे समुद्दे उद्गरसे पुष्करवरे दीने पुक्खरीदे समुद्दे उदगरसे वरुणवरे दीवे वरुणोदे समुद्दे वारुणिरसे खीरबरे दीवे खीरोदे समुद्दे धृतवरे दीवे घतोदे समुद्दे खातवरदीवो खात्तरसे समुद्दे, अतो परं सब्बे दीवसरिष्णामता समुद्दा, ते य सब्बे खोयरसा भाणितब्बा, इमे दोषणामा - गंदीस्सरवरदीवो अरुणवरो दीवो अरुणाचासो दीवो कुंडलो दीवो संखवरो दीवो रुयगवरो एए जंबूदीवा णिरंतरा, ~ 39~ ॥ ३५ ॥

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97