Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 79
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) .....................मूलं [१४१-१४६] / गाथा ||११२-१२१|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१४१ अनुयोग १४६] गाथा ॥७५ ॥ ||११२ १२९|| | रिक, नोइन्द्रियप्रत्यक्ष यदात्मन एवालैङ्गिकमवध्यादीति समासार्थः, अविकलद्रव्येद्रियद्वारोत्पत्रमात्मनी यज्जातमिद्रियप्रत्यक्षं, सेस कंठ्यं । ‘से किं तं अणुमाणे' इत्यादि, जधा घणवंतो अत्र मत्वर्थः तथा पूर्वमस्तीति पुब्बवं भण्णति, पूर्वोपलब्धेनैव साधर्म्य लिंगेण नाणकरणं, पूर्व अविसंवादिनी सृष्टिमघोन्नतेः एवमेतदनुमिती भवति, पूर्ववत् उपलद्धातो सेस अण्णति चुनं भवति, तं च वैधर्म्य च | उवलद्धे अत्थे अव्यभिचारसंबंधेन संबंधनणतो उवलभते धूमाद् बढेरनुमानं, दृष्टोऽर्थों धर्मसमानतया अनुमितो दृष्टसाधानुमान नाम प्रमाणं भवति, सेस कंठ्यं । तस्स समासतो तिविहं गहणं' इत्यादि, तस्य तदनुमानं परिगृह्यते, समासतोति संखेवतो सबभेदेसु बत्तव्वं भवति, वातुन्मामोति उप्यायत्तेण पयत्थस्स भमणं वातुब्भामो भवति, अहवा प्रदक्षणं दिक्षु वातस्य भमणं बातु- म्भामो, सेस कंठ्यं, 'से किं तं उवम्मे' त्यादि, मदरसर्षपयोः मूर्तत्वादिसाधर्म्यात् समुद्रगोष्पदयोः सोदकत्वं चंद्रकुंदयोः शुक्लत्वं | हस्तिमशकयोः सरिरित्वं आदित्यखद्योतकयो आकाशगमनोयोतनादि, बहुसमानधर्मता गोगवययोःणवरं गवयो वृत्तकंठो गौःसकंबल ४ | इत्यर्थः, देवदत्तयज्ञदत्चयोः सरीरतं, सव्यसाधम्मे णत्थि तविहं किंचि तथावि जं सुत्ते भणित तं दट्ठव्वं, अहवा जंबुदीपो आदित्यद्रव्यादिवत् सेसं कंठ्यं ।। से किं तं वेधम्मोवणीते ' त्यादि, साबलेयबाहुलेययोः किंचिद्विलक्षणं तच्च सबलत्वं जन्मादि वा ॥५॥ शेष, पूर्वसमानलक्षण इत्यर्थः, बायसपायसयोः समानं सवत्वं (आयसवत्त्व) लक्षण ययोः, शेष वर्णादि सर्व विलक्षणं सर्वविलक्षणं ।। 'से किं तं सव्ववैधम्मे' त्यादि, सर्वद्रव्यगुणपर्यायाणां यद् विजातीयं तत्तस्य विलक्षणं संव्यवहारात, अतो भण्णति-सर्वमनुष्य| जातिभ्यः पाणो वैधर्म्यस्थानं नचासौ सर्वथावधर्मयुक्तः, सिरोऽवयवादिसदृक्षलक्षणत्वात् अतः सर्ववैधाभावात् पाणसंव्यव-18 दि हारतः सर्ववैधर्म्यस्थो विधर्मस्थ एवोपगीयते पाणेण सरिसं, 'से तं' इत्यादि, 'से किं तं आगमे' त्यादि सूत्र कंठ्यं । दीप अनुक्रम [२९२३१४]] WEREAK ~ 79~

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97