Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 85
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) ...................मूलं [१४१-१४६] / गाथा ||११२-१२१|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१४१ १४६] गाथा ||११२ १२१|| रासी एगरूवेणोणो उकोसयं संखेज्जयं भवति, जहष्णुकोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुकोसया भणियब्वा,& अनुयागा सिद्धते जत्थ जत्थ संखेज्जयगहणं कतं तत्थ सम्बं २ अजहण्णमणुकोसयं ददुब्ब, एवं संखेज्जगे परुविते भगवं! किमेतणं अणक-10 भेदाः चूर्णों ट्ठियपल्लसलागपडिसलागादीहि य दीवसमुद्दमुद्धारमहणण य उक्कोसगसखेज्जगपरूवणा कज्जति ?, गुरू भणति-पत्थि अनो ॥८ ॥ संखेज्जगस्स फुडयरो परूवणोवातोत्ति, किंचान्यत्-असंखेजगमणतरासिविकप्पाणि एताओ चेव आधारातो रूतुत्तरकमवि बुडियातो परूवणा कज्जतीत्यर्थः । उक्तं त्रिविध संख्येयक, इदाणिं णवविधमसंखेज्जय भष्मति- 'एबामेव उकोसए' इत्यादि, मुत्तं, असंखेज्जगे परूविज्जमाणे एवमेव अणवट्ठियादिपल्लदीवुद्धारएण उकोसगसंखेज्जगमाणिते एगं सरिसवरूवं पक्खितं ताहेर जधष्णगं परित्तअसंखेज्जगं भवति, 'तेण परं' इत्यादि सुनं, एनं असंखेज्जगस्स जहण्णमणुकोसडाणाण य जाव इत्यादि सूत्र, सीसो पुच्छति-'उकोसग ' इत्यादि सुत्नं, गुरू आह-जहन्नगं परित्तअसंखेज्जगं' ति अस्य व्याख्यानं-जहण्यागं परित्तासंखेज्जग विरल्लिय ठविज्जति, तस्स विरलियट्ठावितस्स एकेके सरिसवट्ठाणे जहणपरिमितसंखेज्जगमेत्तो रासी दायब्वो, ततो तेसिं जहण्णपरिचासंखेज्जगाणं रासीणं अण्णमण्णब्भासोति गुणणा कज्जति, गुणिते जो रासी जातो सो रूचूणोति, स्वं पाडिज्जति, तमि पाडिते उक्कोसग परिनासंखेन्जगं होति, एत्थ दिद्रुतो-जहण्णपरित्तासंखेज्जगं बुद्धिकप्पणाए पंच रूवाणि ने विरल्लिया, इमे ५५५५५, एकेकस्स जहण्णपरितासंखज्जमतो रासी, ठविता इमे ५५५५५, एतेसि पंचगाणं अण्णमण्णं अभा Milan सोत्ति गुणिया जाता एकतीस सता पणुवीसा, एत्थ अण्णमण्णाभासोत्ति जं भणितं, एत्थपणे आयरिया परूवेति-पािय- संवग्गितंति भणितं, अत्रोच्यते, स्वप्रमाणेन रासिणा रासि गुणिज्जमाणो वग्गियंति भण्णति, सो चेव बद्धमाणो रासी पुच्चिल्ल दीप अनुक्रम [२९२ ३१४] ~85~

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97