Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 93
________________ आगम (४५) "अनुयोगद्वार'- चूलिकासूत्र-२ (चूर्णि:) .....................मूलं [१५१] / गाथा ||१३२-१३४|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१५१] Mसाधार चूर्णी ला गाथा ||१३२ वथा नियुक्तिश्च १३४|| श्री सहोवसग्गवाउणा गिरिच णिपकंपो जलणा इव तवतेयसा सागरो इव गुणरयणपुण्णो णाणादीहि वा अगाहो अगाहत्तणतो चेव । अनुयोग गंभीरो वा गगण व णिरालंबो सयणादिसु त रुचिरविसमेसु सुहदुक्खकरेसु हमरो इव अणियतवृत्ती संसारभावेसु णिच्चुग्विग्गो पूमियो इव धरणिरिव सवफासविसहे जलरुहं व जधा पंके जातं जले वुझं णोपलिप्पति पंकरएण तहा भावसामादियीढतो । ॥८॥ कामभोगेसु संवुड्डो गोवलिप्पति कामभोगेसु, रविरिख अण्णाणविघातकरे पवणोच अपडिबद्धो गामणगरादिसु 'तो समणो' | गाथा (*१३१-२५६) कंठ्या, 'से कितं अणुगम' इत्यादि (१५१-२५८) जावतिया कया कज्जिसति य णामादिद्वाणिस्खेवेण अत्थाणुगमा ते सच्चे णिक्खेवणिज्जुत्ती, एतं णिक्खेवणिज्जुत्तस्विरूपं, ‘से किं तं उवोग्घात' इत्यादि सुत् व्यं, 'से किं तं सुत्तफासिय' इत्यादि, सुत्तस्स उच्चारणमुपलक्षणं इमं, उवलयहुलसिलाए जंगलगमणं व खलियं, ण खलियं अखलियं, अण्णमण्णज्झयणसुतं संमेलिय णाणावण्णसंकररासिव्व अण्णोअण्णअज्झयणसरिससुत्ताण विरइत्तु &आमेडितकरणं वच्चामेलियं, यथा गणधरनिबद्धमित्यर्थः पादबिंदुमत्तादिएहि पडिपुण्णं उदचादिएहि घोसेहिं पडिपुण्णयोस गुरुणा कंठे वडियस्सरेण जीहोट्ठाण उत्तरकरणेण य विप्पमुक सेसेण पडिच्छिय सुचं, ण पुत्थयातिति, सेसं कंठ्यं जाव पदेण पदं च वनइद्रास्सामित्ति, इत्थ पदं २ वनइस्सामीति बत्तव्ये किं पदेण पदत्ति भणिया, उच्यते, णियमा उद्देसज्झयणादिसु जे सुत्तपदा तेसिं सुत्तेण वा अत्येण वा उभएण वा अण्णोण्णसंबद्धाण एस चेव उच्चारणोबाओ, यथा लोए वत्तारो घरेण घरं संवर्द्ध रहो रहेण संबद्धो, अथवा संबद्धप्रदर्शनार्थ णगारेणोच्चरणं कृतं, प्रदेहार्थकरणं वत्तव्बा, अहवा पदेणंति सुत्तपदेणुवलद्धेणं अत्थपदं वत्तिज्जत्ति, पदेण पदं बत्ति| स्सति, अहवा अणुवलद्धत्थपदस्स प्रतिपदमर्थकथनप्रकारः प्रदश्यते पदेण पदं बत्तइस्सामित्ति, कथं', उच्यते 'संधिया य पदं दीप अनुक्रम [३२९३३२] SICS अथ 'अनुगम'स्य वर्णनं ~93~

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97