Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 80
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) ....................मूलं [१४१-१४६] / गाथा ||११२-१२१|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१४१ श्री अनुयाग चूर्णी प्रस्थका दिनयश्च १४६] गाथा ॥७६॥ ||११२ १२९|| से किं तं दसणगुणप्पमाणे त्यादि, भावचबिखदियावरणीयस्स कम्मुणो खयोवसमेण दब्विदिवस्स य णिरुबहयत्तणतो जीवस्स चक्बुदंसणगुणो उप्पज्जति सो चेव प्रमाणति चक्खुदंसणगुणप्पमाणं भण्णति, एवं सेसेंदिएमुवि अचक्खुदंसणं भणितव्वं, चक्खुर्दसणं चक्खुदंसणिस्स घडादिए मुत्ते दब्वभाबिंदियमपत्तमत्थं गिण्हइति ज्ञापितं भवति, अचक्बुदसण आयभावोत्ति दबिदिएमु सद्दादिओ जता पत्तमत्थो तया भाबिंदिया, भारे अप्पणो विष्णाणसत्ती उप्पज्जहीच, एवं सेसिदियाणि पचविसयाणि ज्ञापितं भवति, ओहिदंसणं सव्वदथ्येसुत्ति गुरुवयणाओ जाणितब्वं, सव्वे रूविदव्या, भणियं च 'रूपिष्ववधेः' (तत्वा. अ.१.२८) अहवा धम्मादियाण सय्यदव्याणं रूविदव्याणुसारतो जाणति मणदब्वणुसारतो मणपज्जवणाणिव्य, सेसं कंट्यं । से किं तं चरणगुणप्पमाणे' इत्यादि, सामादियामिनिरियंति पुरिमपच्छिमतित्थकराण णियमेणोवट्ठावणासंभवतो, मज्झिमाणं बावीसाए तित्थकराणं आवकधियं उवट्ठवणाए अभावत्तणतो, मूलतियार पत्तस्स ज छेदोबट्टावणं से तं, सातियारस्सेत्यर्थः, जे पुण सेहस्स पढमताए अतियारवज्जियस्सवि उवट्ठाणं तं, णिरइयारस्सेत्यर्थः, परिहारं तवं वहता णिव्विसमाणा परिहारि तवे णिविट्ठकाया, उबसमगसेढीए उवसमेन्तो सुहुमसंपरागो विसुज्झमाणो भवति, सो चेव परिखंडतो संकिलिस्समाणो। भवति, खबगसेढीए संकिलिस्समाणो णत्थि, मोहखयकाले उप्पण्णकवली जाव ताव छउमत्थो, खीणदंसणणाणावरणकाले जाव भवन्धो ताव अहक्खायचरित्तकेवली, संस कंट्वं । णयाण य विहाणण अणेगभेदभिण्णचा दिद्वैतभेदतो तिबिहभेदत्ति, पत्थगदिट्ठतो पेगमववहाराणं संगहस्स पन्धगो भवति, णेगमबबहारा दोवि एगाभिप्पाया, संगहस्सबि, तानि जता धण्णादिणा |मिज्जति पूर्यत इत्यर्थः, मितात्ति सहा मेज्जस्स पूरितो, एवं मज्जगं समारूढो मेज्जं वा पत्थर समारूढो जता तता संगहस्स दीप अनुक्रम [२९२ मा॥ ७६॥ ३१४] ~80~

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97