Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 70
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) ..................मूलं [१४१-१४६] / गाथा ||११२-१२१|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१४११४६] गाथा ||११२१२१|| श्री अनुयोग चूणों ॥६६॥ वग्गमूलेण पप्पातिज्जति, एवइयाओ सेढीओ विक्खंभमई, अहवा इयमण्णेणप्पगारेण पमाणं भण्णइ 'अहवा तमंगुलवितियव-18| असुर ग्गमूलघणुपमाणमेत्ताओ' तस्सेवंगुलप्पमाणवेत्तवत्तिणो सेढिरासिस्स जे रितिय बग्गमूल तस्स जो घणो एवतियाओ सेढीओटिकमारादि विक्खेभमई, तासि ण सेढिणं पएसरासिप्पमाणमेत्ता नारमा तस्स सरीराई च, तेसिं पुणे ठवर्णगुले णिदरिसणं-दो छप्पण्णाई मानं दासढीवग्गाई अंगुले बुद्धीए घेप्पंति, तस्स पढम वग्गमूलं सोलस वितियं चत्तारि तइयं दोणि, तं पढम सोलसयं वितिएण चउ-18 कएण वग्गमूलेण गुणियं चउसट्ठी जाया, वितियवग्गमूलस्स चउकयस्स घणा चेव चउसट्ठी भवति, एत्य पुण गणियधम्मो अणुवचितोऽतियहुर्य थोवेण गुणिज्जति तेण दो पगारा भणिता, इहरा तिण्णिवि भवति, इमो ततियपगारो-अंगुलवितियवम्ग-15 मूलस्स पडप्पण्णं भागहार (पढमवग्गमूलपट्टप्पणं पोडशगुणाश्चत्वारः) इत्यर्थः, एवंपि सा चेव चउसड्डी भण्णति, एते सम्बे रासी सम्भावतो असंखा दट्ठव्वा, एताई णारगवेउब्धियाई बढ़ाई, मुकाई जहा ओरालियाई, एवं सम्बसरीराई मुकाई भाणितव्याई, वणस्सतित्याकम्माई मोर्नु, देवणारगाई तेयाकम्माई दुविहाइबि सहाणवेउब्वियसरीराई समाणाई, सेसाणं वणस्सतिबज्जाणं सट्ठाणोरालियसरीराई । इयाणि जे जस्स(न)भणितं तं भणिहामो--'असुरकुमाराणं भंते!" इत्यादि, असुराणं बेउन्चिया बदिल्लया असंखेज्जाहि उस्सप्पिणिओसप्पिणीहिं कालंतो ते चव खेत्तओ असंखज्जाओ सेढीओ पतरस्स असंखज्जतिभागो, तासि ण सेढीणं विक्खंभसूती अंगुलपढमवग्गमूलस्स असंखज्जभागो, तस्स णं अंगुलविखंभखेत्तवत्तिणो सेढीरासिस्स जे तं पढमवग्गमूलं तरथ जातो सेढीतो तार्सिपि असंखेज्जतिभागे उ सम्बणरइएहितो असंखज्जगुणहीणा विकभसइया भवति, जम्हा | महार्डडएवि असंखज्जगुणहीणा सब्वेवि भवणवासी रयणप्पभापुढविणेरहएहितोषि, किमुय सम्बेहितो', एवं जाव थणियकुमा दीप अनुक्रम [२९२ ३१४]] ~70~

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97