Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 72
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) .....................मूलं [१४१-१४६] / गाथा ||११२-१२१|| ... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१४१ मनुष्य प्रमाणं १४६] गाथा ||११२१२९|| खज्जा बग्गमूलरासी पत्तेय २ घेत्तव्या, इमा मग्गणा-कि पमाणाहिं पुण ओगाहणाहि रइज्जमाणा बेइंदिया पयर पूरेज्जंतु, ततो इमं 8 अनुयोग सुन बेइंदियाणं ओरालियबद्धल्लएहि पयरं अवहीरति असंखज्जाहिं उस्सप्पिणिओसप्पिणीहि कालतो तं पुण पयरं अंगुलपतरा-1 संखेज्जतिभागमेत्ताहि ओगाहणाहिं रहज्जतीहिं सव्वं पूरिज्जति, तं पुण केवइएणं कालेणं रइज्जइ पूरिज्जइ वा ? भण्णति, असंखज्जाहिं | ॥६॥ उम्सप्पिणीओसप्पिणीहि, किं पमाणेण पुण खत्तकालावहारेणी भण्णति, अंगुलपतरस्स आवलियाए य असंखेज्जइपलिभागेणं जो मो४ | अंगुलपयरस्स असंखेज्जइभागो एवतिएहिं पलिभागेहिं अबहीरंति, एस खेनावहारतो, आह-असंखेज्जतिभागगहणेण चेव सिद्ध कि पलिभागगहणेणं? भण्णति- एकेक बेइंदियं पति जो भागो मो पलिभागो, जं भणियं अवगाहोत्ति, कालपलिभागो आयलियाए असंखेज्जतिभागो, एतेण आयलियाए असंखेज्जतिभागमेनेणं कालपलिभागेणं एकेको खेत्तपलिभागो सोहिज्जमा- | हिं सब लोगप्पयर सोहिज्जति खेचओ, कालतो असंखज्जाहि उम्सप्पिणिओसप्पिणीहि, एवं पाईदियोरालियाणं उभयमभिहियं, संखप्पमाणं ओगाहणापमाणं च, एवं तेइंदियचउरिदियचिदियतिरिक्खजेणियाणचि भाणियब्वाणि, पंचिदियतिरिक्ष-15 बउवियबद्धेच्छया असंखिज्जा २ हि उमप्पिणिोसप्पिणीहिं कालतो तहेव खेत्ततो असंखेज्जाओ सेढीओ पतरस असंखिज्जति| भागो विक्खभनयी णवरं अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो, सेमं जहा असुरकुमाराणं। मणुयाणं ओरालिया बद्धेल्लिया | समिय संखिज्जा सिय असंखज्जा, जहण्णपदे मखेज्जा, जहष्णपदं णाम जत्थ सन्चथोत्रा मणुस्सा भवंति, आह-किं एवं समुच्छिमाणं गहणं अहव तब्बिरथियाण?, आयरिय आह-ससमुच्छिमाणं गहणं, किं कारण? गम्भवतिया णिच्चकालमेव संखज्जा, परिमितक्षेत्रवनित्वात् महाकायस्वात प्रत्येकशरीरत्वाच, तस्मात्सेतराणं ग्रहण उक्कोसपदे, जहण्णपदे गम्भव कंतियाणं चव गहणं, किं कारणं?, जेण दीप अनुक्रम [२९२ ॥६८॥ ३१४] ~ 72 ~

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97