Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 19
________________ आगम (४५) "अनुयोगद्वार - चूलिकासूत्र-२ (चूर्णि:) ...........................मूलं R९-३७] / गाथा ||३...|| ....... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: A A प्रत सूत्रांक [२९-३७] चूणीं। गाथा ||३..|| पोआगमतो तं तिविई जाणयसरीरादि, जाणयमवसरीरा दग्वसुता कंठ्या, बहरितं इम-तालिमादिपत्तलिहितं, ते चेन तालिअनुयोग भावामादि पत्ता पोत्थकता तेसु लिहितं, पत्थे वा लिहितं, अबवा सुतं पंचविह-अंडयादि, अंडाज्जातं अंडज, ते च हंसग, अंडमितिका वश्यक कोसिकारको हंसगम्भो भष्णति, हंसो पक्खी सो त पतंगो तस्स गम्भो, एवं चडयसुत्तं हंसगर्भ मण्णति, लोगे यप्पतीत, चडय- व्यश्रुतं च | सुत्तं पतंगतो तं भन्नति, अने य पंचिदियहंसगम्भ भणंति, कीडयं पंचविहं 'पट्ट' इत्यादि, जंमि बिसए स पट्टो उप्पज्जति | ॥१५॥ तत्थ अरने यणणिगुंजट्ठाणे मंसं चीड चा आमिस पुजेसु ठविज्जइ, तेसिं पुंजाण पासओ णिण्णुण्णता संतरा बहवे खीलया भूमीए11 उद्धा णिहोडिज्जंति, तत्थ वणंतरातो पदंगकीडा आगच्छति, तं तं मसचीडाइयं आमिसं चरंता इतो ततो कीलतमु संचरंता लालं मुयंति एस पट्टो, एस य मलयविसयवज्जेसु भणितो, एवं मलयविसयुप्पण्णो मलयपलो भण्णति, एवं चेव चीणविसयवहिमुष्पण्णो असुपट्टो चीणविसयुप्पण्णो चीणंमुयपट्टो, एवं एतेसि खेत्तविसेसतो कीटविसेसा कीटबिसेसतो य पट्टविसेसो भवति, एवं मणुयादिरुहिरं घेत्तुं किणावि जोगेण जुत्तं भावणसंपुरपि तविज्जति, तत्थ किमी उप्पज्जति, ते वाताभिलासिणो छिद्दनिग्गता इतो ततो य आसण्णं भति, तेसि णीहारलाला किमिरागपट्टो भण्णति, सो सपरिणाम रंगरंगितो चेव भवति, अण्णे भणति-जहा दारुहिरे उप्पन्ना किमितो तत्थेव मलेत्ता कोस उतारेचा तत्थ रसे किंपि जोगं पक्खिविता यत्थं रयति सो किमिरागो भष्णति । अणुग्णाली, बालयं पंचविधं उडिगे' त्यादि, उप्पोट्टिता पसिद्धा, मिरहिंतो लहुतरा मृगाकृतयो वृहरिपच्छा तेसि लोमा ॥१५॥ मियलोमा, कुतबो उंडुररोमेसु, एतेसि चेय उष्णितादीणं अवघाडो किट्टिसमहबा एतसिं दुगादिसंजोगजं किट्टिस, अहवा जे अण्णे साणगा (छगणा) दयो रोमा वे सब्जे किट्टिसं भन्ननि। 'से किं तं भावसुते' त्यादि (३८-३५) आगमोवउपस्सX दीप अनुक्रम [३३-४१] CARRORS 'द्रव्य-श्रुत' अधिकार: वर्णयते ~19~

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97