Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 18
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) .मूलं २७-२८] / गाथा ||२-३|| ......... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: प्रत चूर्णी सूत्रांक [२७-२८] गाथा ||२-३|| ॥१४॥ तदेव चित्तं द्रव्यलेश्योपरंजित लेश्या, एते परिणामवसा वर्तमानभिण्णकाला भवंति, क्रियया करोमीति प्रारंभकाले, मनसाऽध्यव-8 भावालासित, तदेवोत्तरकालं संतानक्रियाप्रवचस्य प्रवर्द्धमानश्रद्धस्य तीब्राध्यवसितं, प्रतिसूत्रं प्रत्यर्थ प्रतिक्रियं वाऽर्थेऽस्य साकारोपयोगोप-15वश्यक युक्तो तदट्टोवयुत्ते, वस्साहणे जाणि सरीररजोहरणादियाणि दव्याणि वाणि किरियाकरणनणतो अप्पियाणि प्रतिसमयावलिकादि- द्रव्यश्रुत च ४ कालविभाग प्रतिस्त्रार्थ प्रतिक्रिय प्रतिसंध्यं संताणतो तम्मावणाभावितो भवति, एवं अणनमणस्स उपयोगोषयुत्तस्स भावावस्सतं भवति, एत्थ पसत्येण लोउत्तरभावावस्सएष अधिकारी, तस्स य अभिण्यात्था पज्जायवयणा असंमोहणत्थं भणिता, ते य णाणार्यजणा णाणावंजणतणतो चैव णाणाविहवासा भवति, ते य इये 'आयस्सगं' गाहा (२-३०) आवस्सगं अवस्सकरणिज्जं जं तमावासं, अहवा गुणाणमाचासत्तणतो, अहया आ मज्जायाए वासं करेइति आवास, अहवा जम्हा ते अवासयं जीवं आवासं करेति दसणणाणचरणगुणाण तम्हा ते आवासं, अहवा नकरणातो गाणादिया गुणा आवासितित्ति आवासं, अहवा आ मज्जायाते पसत्थभावणातो आवासं, अहवा आ मज्जाए बस आच्छादने पसत्थगुणेहि अप्पाणं छादेतीति आवास, अहवा लसुण्णमप्पाणं तं पसत्थभावेहि आवासेतीति आवास, कम्ममढविहं कसाया इंदिया वा धुवा इमेण जम्हा तेसि णिग्गहो कज्जइ तम्हा धुवाणिग्गहो, अवस्सं वाणिग्गहो, कम्ममलिगो आता विसोहिज्जतीति विसोही, सामादिकादि गण्यमानानि पडध्ययनानि, समूहः वग्गो, णायो युक्तः अभिप्रेतार्थसिद्धिः श्राराधणा मोक्खस्स सवपसत्यभावाण वा, लद्धीण पंथो मार्ग इत्यर्थः, 'समणेण' गाहा, (*३-३१) एसा अहोणिसत्ति दिणरयणीमध्झे, आवस्सगेत्ति गतं ।। 'से किं तं सुते' त्यादि ( २९-३१) तं चतुर्विधं णामादि, नामठवणा कंठया, दन्यसुतं आगमओ गोआगमतो य, जे आगमतो तं अणुवयोगतो सुतमुच्चारयंतस्स जै त, ॥१४॥ दीप अनुक्रम [२९-३२] अथ श्रुतस्य नामादि भेदा: कथयते ~18~

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97