Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 12
________________ आगम (४५) "अनुयोगद्वार”- चूलिकासूत्र-२ (चूर्णि:) ..............मूलं [१४] / गाथा ||१...|| ......... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [०२] "अनुयोगद्वार" चूर्णि: श्री प्रत सूत्रांक [१४] गाथा ||१..|| ॥८॥ | ण कण्णाहेडित पोत्थयाओ वाअण,ण भवति । अणच्चक्खरं' ति अहियक्खरंति ण भवति, अब्बाइ अविवधखरं पद, 1 आवश्यकादापादसिलोमादीहि य उवलाकुलभूमीए जधा हलं खलते तथा ज परावत्यतो खलते ते स्खलितं ण क्खलितं अक्खलित, IS अण्णानसत्वमिस्स तं मिलितं, दिहतो असमाणधण्णमेलोच्व, एवं जण्ण मिलितं, उच्चरतो वा पदपादसिलोगादीहि वा अमि-11 दलितं, विच्छिष्णयतीत्यर्थः, एगातो चेव सत्थातो जे एकाधिकारिसुचा ते सब्बे वीणी एगतो करेति, एवं विच्चामेलितं, अहवा समतिविकप्पिते नस्समाणे सुत्ते काउं चुवतो विच्चामेलितं दिढते धानं, तमेव आवस्सएति सुतपदं अहिजित्ता से णं कसा अधीतसुतः 'तत्थे ति आवस्सतसुते अणुयोगस्स चायणादी करेजा, णो अणुपहाएति दवावस्सतं न लम्भति, जतो | नियमा अणुप्पेहा उवयोगपुब्बिया भवति, पर आह-सेसेसु कम्हा दवावस्सयं, उच्यते, 'अणुवयोगो दन्च'मितिकड, जे वायणादिसु उवयोगानुपयोगाः भवतीत्यर्थः । इदाणिं जं आगमतो दब्यावस्मयं तं गयेहि मग्गिज्जति-जतो भणितं-णेगमस्स | एगो अगुवउत्तों इत्यादि सूत्र (१४-१७) जावइया अणुवउत्ता आगमतो ततियाई दव्यावस्सयाई गेगमस्स, भेदपधाणतणतोक | भेदाणुसारितणतोत्ति, संगहस्स आगमतो दवावस्सतं तं विभागठितंपिएगं चैव तं, कंठे सूत्रवत्,आगमदब्वावस्सयस्स य णिच्च चणतो पिरवयवचणतो अविकिरियत्तणतो सध्वगतत्तणतो य सामन्नमत्तस्स संगहस्स एग दन्नावस्सयं, ववहारस्स जहा णेग3 मस्स, सव्वसंचवहारालंबिचणतो चवहारस्स य विसेसाहीणतणती, उज्जुसुत्तो एग आगमदव्यावस्सयं आयत्थं वद्यमाणकालियं 5 लाव इच्छति, कज्जकरणतणउ त स्वधनवत्, सेस णेच्छति पयोयणाभावा, परधनवत, तिहं सद्दणयाणं जाणतो अणुवउत्तोट IMI अवत्थू, कह?, जति जाणतो अणुवउत्तो ण भवनि, अणुवउत्तो जाणतोण भवइ, दोऽवि परोप्परं एते विरुद्धा पदा, शब्दनवाथ दीप अनुक्रम [१५]] अत्र द्रव्य-आवश्यक अधिकार: प्रस्तूयते ~ 12~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97