Page #1
--------------------------------------------------------------------------
________________ अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ 1 ॥ अथेति । अथ कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरम् । कुलपतिस्वरूपं चेदं पुराणे 1. आचार्य श्रीविजयनेमिसूरिविरचिता रघुवंश द्वितीयसर्गटीका ॥ 3. - * प्रकर्षेण भातीति प्रभातं, यदि वा भातुं प्रवृत्तं प्रभातम् । 'भांक्-दीप्तौ' इति धातो: 'आरम्भे' (सि. 5।1।10।) इति 'क्त' प्रत्यये सिद्धम् । 'पाणिनि' मते तु 'भा- दीप्तौ' धातो: ' आदिकर्मणि (1) कर्तरि च ' ( 3।4।71 ॥ ) इति सूत्रेण 'क्त' प्रत्यये प्रभातम् । " प्रभातं स्यादहर्मुखम्, व्युष्टं विभातं प्रत्यूषं कल्यप्रत्यू (त्यु)षसी उषः, काल्यम् ॥ इति हैम:' / तस्मिन् प्रभाते- प्रात: काले । यश एव धनं यस्य स यशोधनः । प्रकर्षेण जायन्त इति, प्रजाता इति वा प्रजा: / प्रपूर्वात् 'जनैचि - प्रादुर्भावे' इति धातो: 'क्वचित्' (5।1।171॥) इति 'हम' सूत्रेण 'ड' प्रत्यये ऽडित्यन्त्यस्वरादे: ' (2।1।114॥) इति 'हेम' सूत्रेणाऽन्त्यस्वरादिलोपे 'आत्' (si0 (2।4।18॥ ) इति सूत्रेण । 'ड' प्रत्यये ऽटे:' (pA0 6 ।4।143 || ) इति सूत्रेण टिलोपे ! 'अजाद्यतष्टाप्' (pA0 4।1।4॥ ) इति सूत्रेण टापि प्रजा: / "लोको जनः प्रजा" इति हैम: 2 / "प्रजा स्यात्सन्ततौ जने" (इत्यमर: ) / तासां प्रजानाम् । अधि पाति, अधि समन्तात् पातीत्यधिपः प्रजेश्वरः । अधिपूर्वात् 'पा(पां)k- 2- रक्षणे' इति धातो: 'उपसर्गादातो डोऽश्यः ' [ si0 ] ( 5 । 1|56 ||) इति सूत्रेण 'ड' प्रत्यये ऽडित्यन्त्यस्वरादे: ' [ si0 ] ( 2।1|114 || ) इत्यन्त्य सं. मुनिधर्मकीर्तिविजय " मुनीनां दशसाहस्त्रमन्नदानादिपोषतः (षणात्) / अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥ शा" अभिधानचिन्तामणिकोशे द्वितीयकाण्डे 138-139 / अभिधानचिन्तामणिकोशे तृतीयकाण्डे - 501 / अमरकोशे तृतीयकाण्डे नानार्थवर्गे 2398 /
Page #2
--------------------------------------------------------------------------
________________ December - 2003 स्वरादिलोपे अधिपः । 'पाणिनिमते तु 'पा-रक्षणे' धातोः 'आतचोपसर्गे' (3 / 1 / 136 / / ) इति सूत्रेण 'क' प्रत्यये 'आतो लोप इटि च' (646[4]1) इति सूत्रेणाऽऽकारलोपेऽधिपः । अधिप ईश्वरः । "अधिपस्त्वीशो, नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः, प्रभुर्भतेश्वरो विभुः, ईशितेनो नायकश्च" इति हैम्:'| जायतेऽस्यां वेति जाया । प्रतिग्राह्येते स्मेति प्रतिग्राहिते । माला एव माल्यम्, अथवा मालायै हितं माल्यम् । गन्धश्च माल्यं च गन्धमाल्ये । जायया -सुदक्षिणया प्रतिग्राहिते-स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या, तां जायाप्रतिग्राहितगन्धमाल्याम् । तथोक्ताम् । 'सिद्ध द्ध hema'mate ऽगत्यर्थाऽकर्मक-पिबभुजेः (5 / 1 / 11 ॥ ) इति सूत्रेण सूत्रोक्तधात्वतिरिक्तधातुभ्यः कर्तरि क्तप्रत्ययस्य विधानाभावात् न तु कर्तरि क्तः । अत एव भाष्यकार: "पीता गावो भुक्ता ब्राह्मणा इत्यादावकारो मत्वर्थीयः" इत्युक्तवान् । भावे 'क्त' प्रत्यये पीतं पानं तदस्याऽस्तीति पीतः पीतवानित्यर्थः । 'अभ्रादिभ्यः' (712 / 46 / / ) इति 'श्री सिव्हेश' सूत्रेण 'अ' प्रत्ययः । 'अर्शादि (आदि)भ्योऽच्' [5 / 3 / 127 ॥ ] इति 'pA0' सूत्रेण 'अच्' प्रत्ययः । अथवा विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य इति 'वार्तिककार' मते उत्तरपदस्य पयसो लोपोऽत्र द्रष्टव्यः । अत्र संज्ञायामेव पूर्वोत्तरपदयोर्लोप इति वार्तिककाराशयः । तत्संवादिसंज्ञायामेव पूर्वोत्तरपदलोपविधायि सिद्धहेमशब्दानुशासनस्थं 'ते लुग्वा' (3 / 2 / 108॥) इति सूत्रम् । इममेवाऽऽशयं बुद्ध्वा कैयटो लोपशब्दार्थमाह- 'गम्यार्थप्रयोग एव लोपोऽभिमतः । ' पयसो यत्पीतत्वं तद् गोष्वारोप्यते । एतन्मते पीतं पयो येन स पीतः । प्रतिबद्धयते स्मेति प्रतिबद्धः । पीतश्चासौ प्रतिबद्धश्च पीतप्रतिबद्धः । अर्थात् पूर्वं पीतः पश्चात् प्रतिबद्धः पीतप्रतिबद्धः । पीतप्रतिबद्धो वत्सो यस्याः सा प्रीतप्रतिबद्धवत्सा, तां पीतप्रतिबद्धवत्साम् । 'सिद्धहे0za0' मते ऽऋषैत्-गतौ 'पाणिनीय' मते च 'ऋषी गता' विति धातोः ऋषतीति ऋषिः । ऋषिः 'मन्त्रद्रष्टरि मुनौ वेदे अनुष्ठेयज्ञापकसूत्रकृदाचार्य गोत्रप्रवरप्रवर्तके मुनौ च' वर्तते । तस्य ऋषेः । 'श्री si0हे.' मते 1. अभि0 ci0 tR0 358-359 /
Page #3
--------------------------------------------------------------------------
________________ अनुसंधान-26 'ट्धे-पाने' 'पाणि0' मते च 'धेट्-पाने' इति धातोः धयति तामिति धेनुः । यद्वाऽन्तर्भावितण्यर्थत्वे धयति सुतानिति धेनुरित्यपि संभवति । धेनुः नवप्रसूतायां गवि । तां धेनुम् । वनाय गन्तुं 'गम्यस्याऽऽप्ये' (2 / 2 / 62 / / ) इति 'श्री सिव्हे.' सूत्रेण 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' [2 / 3 / 14 ॥ ] इति च 'पाणि0' सूत्रेण चतुर्थी । मुमोच-मुक्तवान् । अत्र जायापदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसन्धेयम् । तथा हि "पतिर्जायां प्रविशति, गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा, दशमे मासि जायते । / तज्जाया जाया भवति, यदस्यां जायते पुनः ॥ " इति । यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद् राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते । ___ अस्मिन् सर्गे वृत्तमुपजातिः । "अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः" इति तल्लक्षणम् । वाच्यपरिवर्तनं त्वेवम् अथ प्रभाते यशोधनेन प्रजानामधिपेन जायाप्रतिग्राहितगन्धमाल्या पीतप्रतिबद्धवत्सा ऋषेर्धेनुर्वनाय मुमुचे । / प्रभातसमये नृपमहिषी सुदक्षिणा मालाचन्दनादिभिर्नन्दिनीं सम्यक्तयाऽर्चयामास । वत्सं च प्रथमं स्तन्यं पाययित्वा पश्चाद् बबन्ध । ततो यशःपरायणः स दिलीपो वने स्वच्छन्दगमनाय तां नन्दिनीं मुक्तवान्, इति सरलार्थः । अथ सर्गारम्भेऽथशब्दप्रयोगपूर्वकसर्गप्रारम्भयित्रा ग्रन्थकारेण 'ओंकाराथकारौ' इत्यादिशुक्लयजुर्वेदप्रातिशाख्यीयकाः(क) 17 सूत्रस्य 'भाष्यकारोवट्टाचार्येणाऽर्थोऽकारि यत्, मङ्गलार्थावेतावित्यर्थकरणादपि सर्गप्रारम्भे अथशब्देन मङ्गलपूर्विका द्वितीयसर्गस्य प्रवृत्तिरिति दर्शितम् । "मङ्गला-नन्तरारम्भप्रश्नकात्स्न्र्येष्वथोऽथ" इति [अर्मरः] कोशवाक्यादनन्तरार्थोऽप्यथशब्दः तेन निशानयनानन्तरमित्यप्यावेदितम् । एवमेवा"'थाऽतो ब्रह्मजिज्ञासा" इत्युत्तरमीमांसाग्रन्थेऽनन्तरार्थोऽथशब्दः । आरम्भार्थस्तु "अथ योगानुशासनम्" इत्यत्र पातञ्जलयोगदर्शनशास्त्रे । प्रश्नार्थ-कात्स्यार्थयोस्तु प्रसिद्ध एव । अत्र तु 1. ama0 tR0 नानार्थवर्गे- 2829 /
Page #4
--------------------------------------------------------------------------
________________ December - 2003 मङ्गलार्थोऽनन्तरार्थो वा, यदा तु मङ्गलार्थस्तदा मङ्गलपूविका द्वितीयसर्गप्रवृत्तिरित्यावेद्यते यदा त्वनन्तरार्थस्तदा कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरमित्यावेदितम् । केचिदारम्भार्थं न मन्यन्ते । कुत्रचिदधिकारार्थोऽपि । योगशास्त्रभाष्यकारेण 'अथेऽत्ययमधिकारार्थ इति भाष्यव्याख्यानादधिकारार्थोऽपि ॥ 1 ॥ तस्याः खुरन्यासपवित्रपांसु-मपांसुलानां धुरि कीर्तनीया । मार्ग मनुष्येश्वरधर्मपत्नी श्रुतेरिवाऽर्थं स्मृतिरन्वगच्छत् ॥ 2 ॥ तस्या इति । पांसवो दोषा पापानि वा सन्त्यासामिति पांसुला:स्वैरिण्यः । 'स्वैरिणी पांसुला' इत्यमरः । 'सिध्मादिक्षुद्रजन्तुरुग्भ्यः' (7 / 2 / 21 / / ) इति 'श्री si0' सूत्रेण 'सिध्मादिभ्यश्च' (5 / 2 / 97) इति 'पाणि0' सूत्रेण च पांसुशब्दात् लच्प्रत्ययः । न पांसुला: अपांसुलाः । तासामपांसुलानां-पतिव्रतानाम् । धुर्य्ग्रे। कीर्तियतुं योग्या कीर्तनीया-परिगणनीया । ईष्ट ईशितुं शीलमस्य वेति ईश्वरः । मनुष्याणामीश्वरः मनुष्येश्वरः । 'हितादिभिः' (3 / 171 ॥ ) इति 'श्री si0' सूत्रेण हितादेराकृतिगणत्वात्तादर्थ्यचतुर्थ्यन्तस्याऽपि समासभवनात् धर्माय धर्मार्थ वा पत्नी धर्मपत्नी । एवमश्वघासादौ सर्वत्र । 'यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास' इति 'pANinIya'mate तु अश्वघासादिवत् धर्मपत्नीत्यत्राऽपि तादर्थ्य षष्ठीसमासः प्रकृतिविकार- भावाभावात् । तन्मते धर्मस्य पत्नी धर्मपत्नी । यथा- "पति धर्मरतं पत्नी साध्वी शुश्रु(श्रू)षते तु या । नित्यं त्वनन्यहदया धर्मपत्नी तु तां विदुः ॥ 1 ॥ " मनुष्येश्वरस्य धर्मपत्नी मनुष्येश्वरधर्मपत्नी । न्यसनानि न्यासाः । पूयते एभिरिति पवित्राः । खुराणां न्यासाः खुरन्यासा: / खुरन्यासैः पवित्रा: पांसवो यस्य स खुरन्यासपवित्रपांसुः, तं खुरन्यासपवित्रपांसुम्-शफनिक्षेपपूतरेणुम् । "शर्फ क्लीबे खुरः पुमान्" इत्यमरः । "रेणुद्वयोः स्त्रियो(यां) धूलिः पांसु(शुगेर्ना न द्वयो रजः" इत्यमरः । तस्याः धेनोः । मार्यतेऽन्विष्यतेऽनेनेति मार्गः । तं मार्ग्म्। 1. ama0 dvi0 मनुष्यवर्गे - 1059 / 2. ama0 dvi0 क्षत्रियवर्गे - 1566 / 3. ama0 dvi0 क्षत्रियवर्गे - 1664 /
Page #5
--------------------------------------------------------------------------
________________ अनुसंधान-26 स्मर्यते धर्मोऽनयेति स्मृतिः, मन्वादिवाक्यम् । श्रूयते धर्मोऽनयेति श्रुतिः, तस्याः श्रुतेः वेदवाक्यस्य । अर्यते इति अर्थः, तं अर्थमभिधेयम् । इव अन्वगच्छत्-अनुसृतवतीव । यथा स्मृतिः श्रुतिक्षुण्णमेवाऽर्थमनुसरति तथा साऽपि गोक्षुरक्षुण्णमेव मार्गमनुससारेत्यर्थः । पांसुलपथप्रवृत्तावपि अपांसुलानामिति 'विरोधालङ्कारो' ध्वन्यते । तल्लक्षणं चेदं कुवलयानन्दे ऽआभासत्वे विरोधस्य, विरोधाभास इष्यते । ' वाच्यपरिवर्तनं त्वेवम् - अपांसुलानां धुरि कीर्तनीयया मनुष्येश्वरधर्मपल्या खुरन्यासपवित्रपांसुः तस्याः मार्गः श्रुतेः अर्थः स्मृत्या इवाऽन्वगम्यत ॥ पावनैः खुरक्षेपैः नन्दिनी मार्गरजो निर्मलीकुर्वाणा जगाम । यथा हि स्मृतिः वेदार्थमेव सर्वदाऽनुगच्छति तथा पतिव्रताऽग्रगण्या दिलीपपत्नी सुदक्षिणा तं नन्दिनीमार्गमनुससार, इति सरलार्थः ॥ 2 ॥ निवर्त्य राजा दयितां दयालुस्तां सौरभेयी सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोमी(वी )m ॥ 3 ॥ निवत्येति । दयते इत्येवं शीलः दयते इत्येवं धर्मा(र्मो) वा, यद्वा साधु दयते इति 'शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः' (5 / 26371) इति 'श्री si0' सूत्रेण 'दयि-दानगतिहिंसादहनेषु च' इति धातोः आलुच् । लज्जालुईआलु-शलालुप्रभृतयस्त्वउणादिकाः । कृपालुहृदयालू मत्वर्थीयान्ताविति पूज्याः । दयालु:-कारुणिकः । "स्याद्दयालुः कारुणिक: कृपालुः" इत्यमरः । यशोभिः-कीर्तिभिः । "यशः कीर्तिः समज्ञा ce"tyamaraH । सुरभिर्मनोज्ञः । 'सुरभिः syAnmanojJe'pI'ti विश्वः । राजते दानदाक्षिण्यशौर्यमाधुर्यप्रजापालनादिगुणैः शोभतेऽसाविति राजा । ताम् । दय्यते रक्ष्यते स्मेति दयिता, तां द्यिताण्प्रियाम्। "दयितं वल्लभं प्रियम्" इत्यमरः । अत्र रक्षणकर्माश्रयवाचकदयिताशब्दप्रयोगेणैवं द्योतयति यदुत 'न स्त्री स्वातन्त्र्यमर्हति' / तथा चाऽऽह मनुः - पिता रक्षति कौमरे भर्ता रक्षति यौवने । रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ 1 ॥ 1. ama0 tR0 विशेष्यनिघ्नवर्गे - 2054 / 2. ama0 pra0 शब्दादिवर्गे - 333 / 3. ama0 tR0 विशेष्यनिघ्नवर्गे - 2131 /
Page #6
--------------------------------------------------------------------------
________________ December - 2003 atra विषये जैनशास्त्रेऽपि तथैव व्यवस्था । निवर्त्य । सुरभेर्गोत्रापत्यं स्त्री सौरभेयी, तां सौरभेयीं- कामधेनुसुतां नन्दिनीम् । 'आयुधादिभ्यो धृगोऽदण्डादेः' (5/1/94 | | ) इति श्री si0 he0 za0 ' सूत्रे आदिशब्देन पयसोऽपि ग्रहणात् । पयांसि धरन्तीति पयोधराः । जलधरविषधर - शशधर - विद्याधर- श्रीधर-गङ्गाधर- जटाधरप्रभृतिष्वप्येवमेव । 'पाणिनीय' मते तु 'कर्मणोऽण् (कर्मण्यण् ) [ 3।2।1॥] इति सूत्रस्य बाधकत्वात् तथा न । तन्मते तु धरन्तीति धरा: / पचाद्यच् । पयसां धराः पयोधराः स्तनाः । "स्त्रीस्तनाब्दौ पयोधरौ" इत्यमरः । न पयोधरा अपयोधराः । 'श्रीसि0he0za0' मते अपयोधराः पयोधराः भूताः (भवन्ति स्म ) पयोधरीभूताः । 'पाणिनीय' मते तु अपयोधराः पयोधराः यथा सम्पद्यमाना (भूताः) पयोधरीभूताः । 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे च्वि:' ( 72 126॥ ) इति 'श्रीसि0 he0 za0' सूत्रेण 'च्वि:' / 'कृभ्वस्तियोगे संपद्यकर्तरि च्वि:' [pA0 5।4।50 ॥ ] / 'च्चिविधावभूततद्भावग्रहणं' इति वार्त्तिकोऽर्थे च्विः । 'श्री si0he0za0' मते ऽअप्रयोगीत् ' (1।1।37॥ ) इति सूत्रेण च्वेर्लुक् । 'पाणिनीय' मते तु 'चुटु ( TU ) ' [1।3।7|] इति च्विप्रत्ययगतचकारस्येत्संज्ञा । वेरिकारस्य च इत्संज्ञायां 'वेरपृक्तस्य' [6।1।67 ॥ ] इति सूत्रेण वकारस्य च लोप: / 'प्रत्ययलोपे प्रत्ययलक्षणम्' [pA0 11262 ॥ ] इत्यनेन व्यन्तत्त्वं कल्पनीयम् । ततश्च 'ईश्च्वावर्णस्याऽनव्ययस्य' (4 / 3 / 127 (111) |) इति 'श्रीसि0he0 za0' सूत्रेण 'अस्य च्वै (च्वौ)' [ 17।4।32॥] इति 'pA0' सूत्रेण च पयोधरघटकाकारस्य I: / 'ऊर्याद्यनुकरणच्विडाचश्च गतिः' (3।1।2॥) इति 'श्रीसि0he0za0' सूत्रेण 'ऊर्यादिच्चिडाचश्च' [ | 114161 ॥ ] इति 'pA0' सूत्रेण च च्व्यन्तस्य गतिसंज्ञा । ततश्च 'गतिक्वन्यस्तत्पुरुषः' (3।1।42 ॥ ) इति 'श्रीसि0 he0 za0' सूत्रेण 'कुगतिप्रादय:' [22।18॥ ] इति pA0' सूत्रेण च समासः । समीचीना उद्रा- जलजन्तुविशेषादयो यत्र, सह मुद्रया वेलया वर्तते इति वा समुद्रः । पयोधरीभूताश्चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुः समुद्रा, तां पयोधरीभूतचतुः समुद्राम् ऊधीभूतचतुः सागराम् । 'एकार्थं चानेकं च' (31122 ) इति 'श्रीसि0 he0za0' सूत्रेण त्रिपदो बहुव्रीहिः । 'अनेकमन्यपदार्थे' [22।24॥ ] इति pA0' सूत्रेणाऽनेकपदग्रहणसामर्थ्यात् त्रिपदो बहुव्रीहिः । 1. ama0 tR0 नानार्थवर्गे TI 2662 / 13
Page #7
--------------------------------------------------------------------------
________________ अनुसंधान- 26 गोः रूपं गोरूपम् । 'श्री si0he0 शब्द0' मते गोरूपं धरतीति गोरूपधरा । 'पाणिनीय' मते तु धरतीति धरा, गोरूपस्य धरा गोरूपधरा, तां गोरूप्ध्राम्। ऊर्वी वसुन्धराम् । "वसुधरो (सुधो) व वसुन्धरा" इत्यमरः । इव । जुगोप- ररक्ष । भूरक्षणप्रयलेनेव ररक्षेति भावः । 14 धेनुपक्षे न अधरा अनधरा, अनधरा अधरा भूताः अधरीभूता इति 'श्रीसिव्हे0za0' मतेन । 'पाणिनीय' मतेन तु अनधरा अधराः सम्पद्यमाना अधरीभूताः । पयसाऽधरीभूताः चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुः समुद्रा, तां पयोधरीभूतचतुः समुद्राम् । दुग्धतिरस्कृतसागरामित्यर्थः ॥ वाच्यपरिवर्तनं त्वेवम् - निवर्त्य राज्ञा दयिता दयालुना सा सौरभेयी सुरभिणा यशोभिः पयोधरीभूतचतुःसमुद्रा जुगुपे गोरूपधरेवोर्वी ॥ परमदयालू राजा प्रियतमां सुदक्षिणां सुदूरगमनान्निवर्तयामास, स्वयं च तां नन्दिनीं सर्वभावेन गोसुमारेभे । मन्ये नन्दिनीरूपेण प्राप्तां चतुर्भिः स्तनैरिव चतुभिर्जलधिभिर्युक्तां साक्षादूर्वी पृथ्वीमिव स जुगोप, इति सरलार्थः ॥ 3 ॥ व्रताय तेनाऽनुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । न चाऽन्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ 4 ॥ व्रतायेति । व्रताय न तु जीवनायेति भावः । धयति तामिति धेनुः । अन्तर्भावितण्यर्थत्वे धयति सुतानिति वा धेनुः । तस्याः धेनोः । अनु पश्चाच्चरतीत्यनुचरस्तेनाऽनुचरेण । तेन दिलीपेन । शिष्यते इति शेष अवशिष्ट: / 'शेषः अवशेषे अनन्ते सर्पराजे सर्पभेदे बलदेवे गजे विष्णुमूर्तिभेदे गुणीभूते च' / शिष्धातोर्घञि शेषः । अत्र त्ववशेषार्थे । अनुयान्तीत्येवं शीला अनुयायिनः, तेषामनुयायिनां वर्गः अनुयायिवर्गः अनुचरवर्गः । न्यषेधि - निवर्तितः । शेषत्वं सुदक्षिणापेक्षया । - कथं तर्ह्यात्मरक्षणं तस्याऽत आह, न चेति । तस्य दिलीपस्य । शृणाति शीर्यते वा तच्छरीरं देहः । " गात्रं वपुः संहननं, शरीरं वर्ष्मविग्रहः । कायो देहः" इत्यर्मरः । रक्षणं रक्षा । शरीरस्य रक्षा शरीररक्षा - देहरक्षणम् । च । अन्यस्मादिति अन्यतः - पुरुषान्तरात् । न । कुत: ? हि यस्मात्कारणात् । मनोः । 1. ama0 dvi0 भूमिवर्गे 562 / 2. ama0 dvi0 मनुष्यवर्गे - 1214-15 / -
Page #8
--------------------------------------------------------------------------
________________ December - 2003 15 प्रसूयत इति प्रसूति:-सन्ततिः । स्वस्य वीर्यं स्ववीर्यम् । गुप्यते स्मेति गुप्ता । स्ववीर्येण गुप्ता स्ववीर्यगुप्ता, स्ववीर्येणैव रक्षिता । न हि स्वनिर्वाहस्य परापेक्षेति भावः । वाच्यपरिवर्तनं त्वेवम् - व्रताय धेनोरनुचरः स शेषमप्यनुयायिवर्ग न्यषेधीत् । तस्य शरीररक्षया(रक्षा) चाऽन्यतो न सूयते । हि मनोः प्रसूत्या स्ववीर्ये(4)गुप्तया भूयते ॥ व्रतपालनार्थमेवाऽरण्ये गामनुगच्छनृपतिः प्राग्महिषी निवर्तयामास । पश्चादन्यानपि सेवकाननुचलनान्निवारितवान् । एकाकिनोऽपि तस्य दिलीपस्य निजरक्षणविधौ काऽपि चिन्ता न बभूव । यतो मनोः कुलधराः नृपाः स्वबाहुबलेनैव सर्वत्र निजरक्षां कुर्वन्ति, इति सरलार्थः ॥ 4॥ आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दशनिवारणैश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥ 5 ॥ आस्वादवद्भिरिति । सम्यग् राजतेऽसौ सम्राट-मण्डलेश्वरः । "येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्" इत्यमरः । स राजा । आस्वादनमास्वादः । आस्वादो विद्यते एषां आस्वादवन्तः, तैः आस्वादवद्भिः- रसवद्भिः स्वादयुक्तैरित्यर्थः । तृणानां घासानाम् । "शष्पं बालतृणं घास:" इत्यमरः । केन-मुखेन वलन्त इति कवलाः । 'कै (क) शब्दे, कच-दीप्तौ' वा, 'डे' कः । 'को ब्रह्मणि, वायौ, आत्मनि, यमे, दक्षप्रजापतौ, सूर्ये, अग्नौ, विष्णौ, काले, कामग्रन्थौ, राजनि, मयूरे, देहे, मनसि, धने, प्रकाशे, शब्दे च puM0 / मुखे, शिरसि, जले, रोगे च नपुं0' / तैः कवलैःग्रासैः । "ग्रासस्तु कवलः पुमान्" इत्यमरः । कण्डूयनानीति कण्डूयनानि । तैः कण्डूयनैः । दशन्तीति दंशाः । दंशानां-वनमक्षिकाणां निवारणानि दंशनिवारणानि, तैः दंशनिवारणैः । "दंशस्तु वनमक्षिका" इत्यमरः । विशेषेण आ समन्तात् हन्यन्ते स्मेति व्याहतानि । न व्याहतानि अव्याहतानि, तैः अव्याहतैः, अप्रतिहतैः । स्वैरं गमनानि स्वैरगतानि । अथवा ईरणं ईरः, स्वस्य ईरः येषु तानि स्वैराणि । अथवा स्वेन स्वातन्त्र्येण ईरते इति वा स्वैराणि । स्वैराणि च तानि गतानि च 1. ama0 dvi0 क्षत्रियवर्गे - 1474 / 2. ama0 dvi0 वनौषधिवर्गे - 983 / 3. ama0 dvi0 वैश्यवर्गे - 1815 / 4. ama0 dvi0 सिंहादिवर्गे - 1041 /
Page #9
--------------------------------------------------------------------------
________________ अनुसंधान-26 स्वैरगतानि, तैः स्वैरगतैः-स्वच्छन्दगमनैश्च / तस्याः धेन्वाः / सम्यग् आराधनं समाराधनम् / तदेव परं-प्रधानं यस्य स तत्परः / समाराधने तत्परः समाराधनतत्परः-शुश्रूषासक्तोऽभूत् / समाराधनतत्परस्य विधेयविशेषणत्वात् विशेष्यात्परप्रयोगः / 'उद्देश्यवचनं पूर्वं विधेयवचनं पर' मिति न्यायात् / "तत्परे प्रसितासक्तौ" इत्यमरः / ___वाच्यपरिवर्तनं त्वेवम्- तेन सम्राजा आस्वादवद्भिस्तृणानां कवलैः कण्डूयनैर्दशनिवारणैरव्याहतैः स्वैरगतैश्च तस्याः (नन्दिन्याः) समाराधनतत्परेणाऽऽभावि // ___ तस्याः o(भो)जनार्थं सुघासमुष्टिं प्रयच्छन् गात्रखर्जनमपनयन् दुःखकरान्दंशमशकादीन् निवारयन् स्वेच्छाविहारं चाऽनुवर्तमानः सन् सः (दिलीपः) सर्वप्रकारेण नन्दिनी सिषेवे, इति सरलार्थः // 5 // स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धवीरः / जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् // 6 // स्थित इति / पातीति पतिः / भुवः पतिः भूपतिः / तां-गां, स्थिताम् / गत्यर्थादकर्मकाच्च धातोः कर्तरि क्तप्रत्ययविधानात् अस्थादिति स्थिता, तांसतीम् / स्थितः-सन् / स्थितिरूवाऽवस्थानम् / प्रायासीदिति प्रयाता, ताम [प्रयाताम्] / प्रस्थितां सतीमुदचालीदिति उच्चलितः, प्रस्थितः सन् निषसादेति निषेदुषी / सिद्धहेममते निउपसर्गपूर्वात् सद्धातो: 'तत्र वसुकानौ तद्वत् (5 / 2 / 2 // ) इति सूत्रेण 'वसु'-प्रत्यये तस्य च नामसंज्ञायां 'अधातूदृदितः' (2 / 4 / 2 / / ) इत्यनेन स्त्रियां 'ङीप्'-प्रत्यये 'क्वसुष्मतौ च' (2 / 16105 / / ) इति क्वस उषादेशे निषेदुषी / पाणिनीय मते तु 'भाषायां सद-वस-श्रुवः' [3 / 2 / 108 / / ] इति वसुप्रत्यये 'उगितश्च' [4 / 2 / 6 / / ] इति ङि(GI)पि निषेदुषी / तां निषेदुषीनिषण्णां-उपविष्टामित्यर्थः / सतीम् / आस्यतेऽस्मिन्नित्यासनमिति प्रायः सर्वत्र व्युत्पत्तिर्दृश्यते / तथा चाऽऽसनस्य भूम्यादिरों लभ्यते / तथा सति योगसत्काष्टाङ्गान्तर्गत-तृतीयाङ्गरूपासनपदवाच्यचतुरशीत्यासनमध्यवर्तिनः कस्याऽप्यासनस्य ग्रहणं न स्यात् / अत्र धीरशब्दबलात्तदेव योगाङ्गरूपमासनमिति गम्यते / तथा सति आस्तेऽनेनेत्यासतमिति व्युत्पत्तिः समीचीना / इयमेव व्युत्पत्तिर्वाचस्पतिमित्रैः 1. ama0 tR0 विशेष्यनिघ्नवर्गे - 2042 /
Page #10
--------------------------------------------------------------------------
________________ December 2003 17 पातञ्जलयोगदर्शनवृत्तौ कृता । बन्धनं बन्धः । आसनस्य बन्धः आसनबन्धः । धिया राजते, धियं राति ददाति गृह्णाति वा ईरयति ईरति वा प्रेरयति गमयति वा धीरः । न च 'शंक्- दाने' इत्येव सर्वत्र धातुपाठे दर्शनात्कथं ग्रहणरूपोऽर्थः इति वाच्यम् । 'रातुं वारणमागतः' इति प्रयोगदर्शनेन कस्यचिन्मते आदानरूपार्थस्याऽपि सत्त्वात् । तथोक्तं हेमचन्द्रसूरिकृते धातुपारायणे क्रियारत्नसमुच्चये च आदाने इति कश्चित् इति । 'ईरण्-क्षेपे', क्षेप: प्रेरणम् । 'गत्यादावपीति केचित्' इत्यस्य चुरादेरयं प्रयोगः । न तु 'ईरं (रिक) - गतिकम्पनयो ऽरित्यस्याऽदादे: इ (I) रयति इ (I) रति इति प्रयोगकरणात् । अदादेस्तु ईर्ते इति प्रयोगः । - आसनबन्धे धीरः आसनबन्धधीरः । पद्मासनादिबन्धेऽथवा योगपट्टकसदृशे विनीतः बलयुतः पण्डितश्चेति भावः । आसनबन्धे - उपवेशने धीरः-स्थितौपविष्टः सन्नित्यर्थः इति केचित् । सत् जलमादत्तेऽसावाददाना, तां जलं पिबन्तीं सतीम् । हेमचन्द्रसूरिमते दीक्षितमते चाऽभिलषतीत्येवं शीलः अभिलाषी । जलस्याऽभिलाषी जलाभिलाषी । वृत्तिकारहरदत्तमाधवादिमते तु जलस्याऽभिलाषो जलाभिलाषः, सोऽस्याऽस्तीति जलाभिलाषी सन् । छाया इव- प्रतिबिम्बमिव । "छाया सूर्यप्रिया कान्तिः, प्रतिबिम्बमनातपः" इत्यमरः । अन्वगच्छत् अनुसृतवान् । वाच्यपरिवर्तने तु- भूपतिना स्थिता स्थितेन प्रयातोच्चलितेन निषेदुषी आसनबन्धधीरेण जलमाददाना जलाभिलाषिणा सता छाययेव साऽन्वगम्यत ॥ नन्दिनी यदा चलनाद्विरराम तदा नृपोऽपि विरराम, यदा चलितुमारेभे तदा नृपोऽपि तथा । यदा निषसाद तदा नृपोऽपि तथा, यदा जलं पपौ तदा नृपोऽपि जलमपिबत् । किं बहुना ? स भूपतिः सदा छायेव तामनुजगाम, इति सरलार्थः ॥6॥ स न्यस्तचिह्नामपि राजलक्ष्मी तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ 7 ॥ स इति । न्यस्यन्ते स्मेति न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि 1. ama0 tR0 नानार्थवर्गे 2650 /
Page #11
--------------------------------------------------------------------------
________________ अनुसंधान-26 यस्याः सा न्यस्तचिह्ना, तां तथाभूतामपि । विशेष्यते इति विशेषः । तेजसो विशेष: तेजोविशेषः । अनुमीयते स्मेति अनुमिता । तेजोविशेषेण-प्रभावातिशयेन अनुमिता तेजोविशेषानुमिता, तां तेजोविशेषानुमिताम् - प्रतापातिशयतर्किताम् । सर्वथा राजा इवाऽयं भवेदित्यूहिताम् । राज्ञः लक्ष्मीः राजलक्ष्मी:, तां राजलक्ष्मीम् । धत्तेऽसौ दधानः । स राजा । आविष्क्रियते स्मेति आविष्कृता, न आविष्कृता अनाविष्कृता । दानस्य राजिः दानराजिः । अनाविष्कृता दानराजिर्येन स अनाविष्कृतदानराजि:-बहिरप्रकटितमदरेखः । "गण्डः कटो मदो दानम्" इत्यमरः । मदस्य अवस्था मदावस्था । अन्तर्गता मदावस्था यस्य स अन्तर्मदावस्थः । तथाभूतोऽभ्यन्तरदानदशः । द्वाभ्यां शुण्डतुण्डाभ्यां पिबन्तीति द्विपाः । इन्दतीति इन्द्रः । द्विपानामिन्द्रः द्विपेन्द्रः । इव यथा ! समदभद्रजातीयो गजपतिरिवेत्यर्थः । "द्विरदोऽनेकपो द्विपः, मतङ्गजो गजो नागः" इत्यमरः । वाच्यपरिवर्तनं त्वेवम् - तेन (राज्ञा) न्यस्तचिह्नामपि तेजोविशेषानुमितां राजलक्ष्मीं दधानेन (सता) अनाविष्कृतदानराजिना अन्तर्मदावस्थेन द्विपेन्द्रेणेवाऽभूयत ॥ समदभद्रजातीयो गजपतिर्यद्यपि मदवारिभिरन्तर्गतां निजां मदावस्थां न प्रकटीकरोति, तथाऽपि तस्य तेजःशालिना मूतिवि(तिवि)शेषेण यथा मनुष्यस्तां मदावस्थां निश्चेतुं समर्थो भवति; तथा स दिलीपो व्रतबन्धाद्यद्यपि छत्रचामरालङ्कारादिभिः निजां राजलक्ष्मी नाऽधत्त, तथाऽपि तस्य प्रभावशालिना मूर्तिविशेषेणैव जनस्तस्य राज्यश्रियमनुमातुं शशाक, इति सरलार्थः । / 7 / / लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् । रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥ 8 ॥ लतेति । अत्र प्रतानशब्दस्य भावघजन्तत्वाभावान्न पुंस्त्वमेव । 'वेदाः pramANa'mitivatsAmAnyavivakSAyAM प्रतन्यते एभिरिति करणे नपुंसकत्वमपि । अथवा 'विशेष्यलिङ्गानुसारित्वाऽदत्र पुंस्त्वमपि । प्रतन्यते इति प्रताना इति व्युत्पत्ती पुंस्त्वमपि । लतानां-वल्लीनां प्रतान:(नाः) प्रतानानि वा लताप्रतानाः लताप्रतानानि 1. ama0 dvi0 क्षत्रियवर्गे - 1541 / 2. ama0 dvi0 क्षत्रियवर्गे - 1535-36 /
Page #12
--------------------------------------------------------------------------
________________ December - 2003 vA / udgrathyante smeti उद्ग्रथिताः । लताप्रतानैः लतासम्बन्धिकुटिलतन्तुभिः उद्ग्रथिता-उन्नमय्य ग्रथिता लताप्रतानोद्ग्रथिताः, तैः लताप्रतानोद्ग्रथितैः । केशैः कचैः । सिद्धहेममते 'हेतुकर्तृकरणेत्थम्भूतलक्षणे' (2 / 2 / 44) इति तृतीया। "चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः" इत्यमरः । पाणिनीयमते तु 'इत्थम्भूतलक्षणे' [2 / 3 / 21 ॥ ] इति तृतीया । "वल्ली तु व्रततिर्लता" इत्यमरः । उपलक्षितस्स राजा । ज्यामधिरूढं अधिज्यं - आरोपितमौर्वीकं, अधिज्यं धनुर्यस्य स अधिज्यधन्वा सन् । सिद्धहेममते 'धनुषो धन्वन्' (7 / 3 / 158) इति बहुव्रीहौ 'धन्वन्' आदेशः । पाणिनीयमते तु 'धनुषश्च' [15 / 4 / 132 // ] इति 'anaG'AdezaH । होमाय धेनुः होमधेनुः । 'siddhahema'mate हितादेराकृतिगणत्वात् 'हितादिभिः' (3 / 1171 ॥ ) अनेन तादर्थ्यचतुर्थ्यन्तस्याऽपि समासः । एवं अश्वघासादावपि ज्ञेयम् । यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास इति । 'पाणिनीय' मते तु होमस्य धेनुः होमधेनुः । अत्राऽश्वघासादिव तादर्थ्य षष्ठीसमासः । मुनेः होमधेनुः मुनिहोमधेनुः, तस्याः मुनिहोमधेनोः । रक्षणं रक्षा । अपदिश्यतेऽपदिशनं वा इत्यपदेशः ! रक्षायाः अपदेशः रक्षापदेशः, तस्मात् रक्षापदेशात्-रक्षणव्याजात् । वने भवा वन्याः, तान् वन्यान्काननोत्पन्नान् । "अटव्यरण्यं विपिनं गहनं काननं वनम्" इत्यमरः । दुष्टाश्च ते सत्त्वाश्च दुष्टसत्त्वास्तान्- दुष्टजन्तून्ः हिंस्रजन्तून् । "द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । सतो भावः सत्त्वं 'साङ्ख्यसिद्धे, प्रकाशादिसाधने, प्रकृत्यवयवे, पदार्थे । तत्र 'सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्' / / इति गीता । "सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ " इति च साङ्ख्यकारिका [ ॥ 13 ॥ ] अयं द्वितकारः पृषोदरादित्वादेकतकारः । 'स्वभावे, द्रव्ये, बले, पिशाचादौ, प्राणेषु, व्यवसाये, रसे, आत्मनि, चित्ते, आयुषि, धने च न्यायो(वैशिषिको)क्ते सत्तारूपे, जातिभेदे, विद्यमानतायां च' / 'जन्तुषु तु पुंस्त्त्वे 1. ama0 dvi0 मनुष्यवर्गे - 1264 / 2. ama0 dvi0 वनौषधिवर्गे - 666 / 3. ama0 dvi0 वनौषधिवर्गे - 650 / 4. ama0 tR0 नानार्थवर्ग-2761
Page #13
--------------------------------------------------------------------------
________________ अनुसंधान-26 नपुंसकत्वे च द्वितकार एव' / विनेष्यतीति विनेष्यन्-शिक्षयिष्यन्निव । दावं वनम् । "वने च वनवह्नौ च दवो दाव इहेष्यते" इति यादवः । "दवदावौ वनारण्ये(ण्य)वह्री' इत्यमरः । विचचार-वने च (वा) चचारेत्यर्थः । 'siddhahema'mate ऽकालाध्वभावदेशं [वा] कर्म चाऽकर्मणाम् (2 / 2 / 23 / / ) इति, 'pANinIya'mate तु "देशकालाध्व-गन्तव्या कर्मसंज्ञा ह्यकर्मणाम्" इति दावस्य कर्मत्वम् । / ___ वाच्यपरिवर्तनं तु- लताप्रतानोद्ग्रथितैः केशैः (उपलक्षितेन) अधिज्यधन्वना तेन (दिलीपेन) मुनिहोमधेनोः रक्षापदेशात् वन्यान् दुष्टसत्त्वान् विनेष्यतेव दावो विचेरे ॥ स दिलीपो लम्बायमानं स्वकेशकलापं वल्लरीतन्तुभिः उन्नमय्य बद्ध्वा चापे ज्यामारोप्य तां मुनिहोमधेनुं ररक्ष । अत्रोत्प्रेक्ष्यते - मन्ये खलान्तकोऽसौ दिलीपो धेनुरक्षणव्याजेनाऽऽगत्य तत्र वने सिंहादीन् दुष्टजन्तून् विनाशितुं(शयितुं) तथा सज्जीभूतो विचचार, इति सरलार्थः ॥ 8 ॥ विसृष्टेत्यादिभिः षड्भिः श्लोकैस्तस्य महामहिमतया द्रुमादयोऽपि राजोपचारं चक्रुरित्याह विसृष्टपाश्र्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥ 9 ॥ विसृष्टेति । विसृज्यन्ते स्मेति विसृष्टाः । अनुचरन्तीति अनुचराः । पार्श्वयोरनुचराः पाश्र्वानुचराः । विसृष्टाः पार्खानुचराः पार्श्ववर्तिनो जना येन स विसृष्टपाश्र्वानुचरः, तस्य विसृष्टपाश्र्वानुचरस्य । पाशं बिभर्तीति पाशभृत्, तेन पाशभृता-वरुणेन । समस्य-तुल्यस्य । "प्रचेता वरुणः पाशी" इत्यमरः । अत्र दिलीपस्य वरुणतुल्यताप्रतिपादनेन, वरुणस्य जलाधिष्ठातृदेवत्वेन प्रसिद्धिः, तं दृष्ट्वा यथा द्रुमादयः पुष्यन्ते तथा तं नृपं दृष्ट्वा सर्वेऽपि पुष्यन्ते इति द्योत्य्ति। अनुभावोऽनेन सूचितः । तस्य राज्ञः । पार्श्वयोः द्रुमाः पार्श्वद्रुमाः । द्रवति ऊर्ध्वं गच्छतीति दुः, द्रवः शाखाः सन्त्येषामिति द्रुमाः । उत् उत्कटो मदो येषां ते उन्मदाः, तेषामुन्मदानामुत्कटमदानाम् । वयसां खगादीनाम् । 1. ama0 tR0 नानार्थवर्गे - 2747 / 2. ama0 pra0 स्वर्गवर्गे - 121 /
Page #14
--------------------------------------------------------------------------
________________ December - 2003 21 "खगबाल्यादिनोर्वयः' इत्यमरः । विरवणानीति वा वि-उपसर्गपूर्वात् 'ह' धातोर्घजि विरावः pu0 / विरूयन्ते इति विरावाः, तैः विरावैः - शब्दैः । आलोक्यते इति आलोकः, AG-उपसर्गपूर्वात् 'लोकृ' धातोर्घत्रि आलोकः । 'आलोको दर्शने, उद्योते, बन्दिनामालोकयेत्यादिस्तुतिवाक्ये" / आलोकनं वाऽऽलोकः । आलोकस्य शब्द:-वाचक: आलोकशब्दः, तमालोकशब्दम्; अथवाऽऽलोकश्चाऽसौ शब्दश्चाऽऽलोकशब्दः, तम् aalokshbdm। आलोकयेति शब्दं राजोचितं जयशब्दमित्यर्थः । "आलोको जयशब्दः स्यात्" इति विश्वः । उदीरयामासुरिवाऽवदनिवेत्युत्प्रेक्षा । तल्लक्षणं चेदं 'कुवलयानन्दे' संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मनाम् । उक्तानुक्तास्पदाऽद्यात्र सिद्धासिद्धास्पदे परे । / 1 / / अन्यधर्मसम्बन्धनिमित्तेनाऽन्यतादात्म्यसम्भावनमिति भावः । वाच्यपरिवर्तनं त्वेवम्- पार्श्वद्रुमैः उन्मदानां वयसां विरावैः विसृष्टपार्खानुचरस्य पाशभृता समस्य तस्याऽऽलोकशब्द उदीरयामासे इव । / यथा राजमन्दिरे चतुष्पथादौ च सेवकाः प्रजाजनाश्च मङ्गलध्वनिभिः तं संवर्धयन्ति स्म तथाऽरण्येऽपि तन्निकटवर्तिनस्तरवः पार्श्वचरविहीनं वरुणवत्प्रभावशालिनं तं नृपं मत्तखगकुलकूजितरूपेण जयशब्देन संवर्धयामासुः, इति सरलार्थः ॥ 9 ॥ द्वाभ्यां युग्मं, त्रिभिविशेषकं, चतुरादिभिः कलापकं, पञ्चादिभिः कुलकमिति कृत्वाऽतः प्रभृति षड्भिः श्लोकैः कुलकेनाऽऽह । पूर्वश्लोके पार्श्वद्रुमाः सत्कारं चक्रुरस्मिंश्च बाललता, इति तत्सत्कारसमुच्चयार्थश्च शब्दः । मरुत्प्रयुक्ताश्च मरुत्सखाभं tamaya'mArAdabhivartamAnam / अवाकिरन् बाललताः प्रसूनै-राचारलाजैरिव पौरकन्याः ॥ 10 ॥ मरुत्प्रयुक्ताश्चेति । प्रयुज्यन्ते स्मेति प्रयुक्ताः । मरुता प्रयुक्ता मरुत्प्रयुक्ताः वायुना प्रेरिताः । बालाश्च ता लताश्च बाललता:-कोमलवल्लयः । आरात्समीपे 1. ama0 तृ. नानार्थवर्गे - 2796 /
Page #15
--------------------------------------------------------------------------
________________ 22 अनुसंधान-26 "आरात् दूरसमीपयोः" इर्त्यमरः । अभिवर्ततेऽसौ अभिवर्तमानस्तम् अभिव्र्त्मान्म्। मरुतो-वायोः सखा मरुत्सखः । अत्र 'राजन्सखेः' (7 / 3 / 106 / / ) इति 'श्रीसिव्हेश0' सूत्रेण सखिशब्दाद् 'अट् समासान्तः । 'राजाहः सखिभ्यष्टच' [5 / 4 / 91 / / ] इति पाणिनीयसूत्रेण च टचि । 'अवर्णेवर्णस्य' (7 / 4 / 38 / / ) इति 'श्रीसि0he0za0' सूत्रेण इकारलुकि मरुत्सखः । 'यस्येति चे(च) [pA0 6 / 4 / 148] सूत्रेण इकारलोपे मरुत्सखः । आभानमिति आभा । मरुत्सखस्याऽऽभेव आभा यस्य स मरुत्सखाभः, तं मरुत्सखाभम् । 'उपसर्गादात:' (5 / 3 / 110 // ) इति श्री सिव्हे0za0' सूत्रेण ङि(अङि) आभा। 'आतश्चोपसर्गे' [3 / 3 / 106 / / ] इति 'pA0' सूत्रेणाप्रत्यये आभा ! अर्चयितुं योग्य: अर्घ्य:, तम् अर्ध्य-पूज्यम् । तं दिलीपम् । प्रसूयन्ते स्मेति प्रसूनानि, तैः प्रसूनैः । 'घूङौच्-प्राणिप्रसवे' इति 'श्री सिव्हे0za0' धातुपाठपठितस्य दिवादिधातोः क्तप्रत्यये, क्तस्य च 'सूयत्याद्योदितः' (4 / 2 / 70) इति 'श्री si0he0za0' सूत्रेण नत्वे प्रसूनानिकुसुमानि । पाणिनीयमते तु 'धुंग्-प्राणिप्रसवे' तकर्मणि (तृतीया कर्मणि) [6 / 2 / 48 ॥ ] इति 'क' प्रत्यये 'स्वादय ओदित' 'इत्युक्तत्वात् 'ओदितश्च' [8 / 2 / 45 ॥ ] इति निष्ठान्तस्य नत्वे 'यस्य विभाषा' [7 / 2 / 15 ॥ ] इति इडभावे भिसि प्रसूनैः । अत एवाऽन्येऽयम-प्राणिप्रसवे इतीच्छन्तीति पूज्याः । अदादिगणपठितस्य 'घूङौक्-प्राणिगर्भविमोचने' इत्यस्य नेदं रूपं, तदर्थासम्भवात् । तुदादिपठितस्य 'घूत्-प्रेरणे' इत्यस्याऽपि न, तदर्थासम्भवात उदितत्वाभावेन नादेशाभावाच्च । 'पाणिनीय' मतेऽपि 'पूड्' इति दिवादिधातोरेवेदं रूपम् । तन्मते 'स्वादय ओदित' इत्योदितत्वात् 'ओदितश्चेति सूत्रेण तस्य नादेशः । अदादि-तुदाद्योरोदितत्वाभावेन तस्य नत्वाभावात् तदर्थासम्भवाच्च न तयो रूप्म्। पुरे भवाः पौराः । कनन्ति कन्यन्ते वा इति कन्याः । पौराश्च ताः कन्याश्च पौरकन्याः, अथवा पौराणां कन्याः पौरकन्याः । श्रीसि0हेश0' मते "हितादिभिः' (3171 ॥ ) इति सूत्रेण तादर्थ्यचतुर्थ्यन्तसमासे, आचरणम् आचारः, आचाराय लाजा: आचारलाजा: तै: आचारलाजैः । लज्ज्यन्ते भृज्ज्यन्त इति लाजाः । लाजाशब्दो नित्यं बहुवचनान्त: / पाणिनीयमते तु अश्वघासादिवत् 1. ama0 tR0 नानार्थवर्गे - 2820 /
Page #16
--------------------------------------------------------------------------
________________ 23 December - 2003 षष्ठीसमासे आचारस्य लाजा: आचारलाजाः, तैः आचारार्थैः लाजैः आचारलाजैः । इव । अवाकिर्न्। तस्योपरि निक्षिप्तवत्य ववृषुः इत्यर्थः । सखा हि सखायमागतमुपचरति, इति भावः । अत्र हि पूर्वश्लोके पाशभृता समस्येति कथनेन पाशभृतो वरुणस्य जलाधिष्ठातृत्वेन पाशभृत्प्रयुक्तजलधरागमे द्रुमाणां हर्षातिरेकः संजायते । तथा च हर्षातिरेके द्रुमाणां पक्षिणामप्युत्कटमदत्वं जायते, ततश्च ते स्वस्वध्वनिभिर्मधुरारावा: तन्वते इत्युत्प्रेक्षितम् । पार्श्वद्रुमास्तस्याऽऽलोकशब्दमुदीरयामासुरिति । जलधरागमेन लतादीनां हर्षातिरेकज्ञापकमुद्गमत्वं जायते, कुसुमोर्3हेदादिस्तु जलधरानन्तरमातपनिपातेनेति सम्भाव्यते । इत्यस्मिन् श्लोके मरुत्सखाभमिति राज्ञो विशेषणेन, यथाऽऽतपनिपातः कुसुमोर्3हेदादिहेतुः, तथाऽत्र दावे राज्ञ आगमनमस्माकं कुसुमितत्वे हेत्विवेति ताः प्रभूतहर्षातिरेकवत्यः कुसुमरूपैराचारलाजैर्वर्धापितवत्य इवेत्युत्प्रेक्षा ध्वनितेत्याभाति ॥ वाच्यपरिवर्तनं त्वेवम्- मरुत्प्रयुक्ताभिः बाललताभिश्च मरुत्सखाभोऽर्थ्य आरादभिवर्तमानः स (नृपः) आचारलाजैः पौरकन्याभिरिव प्रसूनैरवाकीर्यत ॥ यथा हि तस्य नगरप्रवेशे पौरकन्यकाः तस्योपरि मङ्गलार्थान् निर्मलान लाजान् वर्षन्ति तथा वने वल्लयो मारुतान्दोलितैः शाखाकरैः पावकवत् तेजसस्तस्योपरि निर्मलानि पुष्पाणि समन्तात् किरन्ति स्म, इति सरलार्थः ॥ 10 ॥ धनुर्भृतोऽप्यस्य दयाभावमाख्यातमन्तःकरणैर्विशङ्कः । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥ 11 ॥ धनुर्भूत इति । धनतीति धनुः । धनुर्बिभर्तीति धनुर्भुत, तस्य धनुर्भृत:कोदण्डधारिणः । अपि । अस्य राज्ञः । एतेन भयसम्भावना दर्शिता । तथाऽपि विगता शङ्का एभ्यस्तानि विशङ्कानि, तैः विशङ्क:-निर्भीकैः । अन्तःकरणैः कर्तृभिः । दयया कृपारसेन Az2e भावोऽभिप्रायो यस्य तद् दयाभावम् । तद् आख्यायते स्मेति आख्यातम् - कथितम् । (दयार्द्रभावमेतदित्याख्यातमित्यर्थः) / "भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु" इत्यमरः । तथाविधं वपुः-शरीरम् । "गात्रं वपुः संहननं शरीरं वर्ष विग्रहः" इत्यमरः । विलोकयन्तीति विलोकयन्त्यः - सादरं पश्यन्त्यः । हरिण्यः मृग्यः । अक्ष्णां नेत्राणाम् । "लोचनं नयनं 1. ama0 ta0 नानार्थवर्गे - 2750 / 2. ama0 dvi0 मनुष्यवर्गे - 1214 /
Page #17
--------------------------------------------------------------------------
________________ अनुसंधान-26 नेत्रमीक्षणं चक्षुरक्षिणी" इत्यमरः । विस्तरणं विस्तारः । प्रकामं विस्तारः प्रकामविस्तारः । प्रकामविस्तारस्याऽत्यन्तविशालतायाः फलं- प्रयोजनं प्रकामविस्तारफलम् । आपुः-लेभिरे ॥ वाच्यपरिवर्तनम् - धनुर्भृतोऽप्यस्य दयाभावं (हरिणीनां) विशङ्करन्त:करणैः आख्यातं (अस्य) वपुर्विलोकयन्तीभिर्हरिणीभिरक्ष्णां प्रकामविस्तारफलमापे ॥ धनुर्धारिणमपि तमायान्तं विलोक्य हरिणीनां भयक्षान्तिसम्भावनायामपि भयाभावप्रयुक्तनिर्मलैरन्तःकरणैः राज्ञो दिलीपस्याऽन्तरात्मा हिंसालेशरहितसर्वजीवविषयदयाद्रवीभूत इति ज्ञातम् । तेन च नृपस्य दयाभावं परममनोहरं वपुः निर्भयात् बहुकालं निर्भरं ददृशुः, तेन च स्वनेत्राणामत्यन्तविशालतायाः फलमापुः । "विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं ripuJce"ti न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धा ददृशुः, इति सरलार्थः ॥ 11 ॥ स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥ 12 ॥ स कीचकैरिति । सः दिलीपः । मारुतेन पूर्णानि रन्ध्राणि येषां ते मारुतपूर्णरन्ध्राः, तैः मारुतपूर्णरन्धैः-वायुपूरितछिट्टैः । "छिद्रं निर्व्यथनं रोकं रन्धं श्वभ्रं वपा शुषिः" इत्यमरः । अत एव कूजन्तीति कूजन्तः, (तैः) कूजद्भिःस्वनद्भिः । कीचकैः वेणुविशेषैः । "वेणव: कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः" इत्यमरवचनात् कीचकशब्देनैव मारुतपूर्णरन्ध्रत्वस्य सिद्धौ मारुतपूर्णरन्धैरिति विशेषणं किमर्थमिति चेत्, विशिष्टवाचकानां पदानां सति विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम् इति ज्ञापनार्थम् । वंश: शुषिरवाद्यविशेषः । "वंशादिकं तु शुषिरम्" इत्यमरः । वंशस्य कृत्यं वंशकृत्यम् । आपाद्यते स्मेति आपादितम् । आपादितं वंशकृत्यं यस्मिन् कर्मणि यथा स्यात्तथाऽऽपादितवंशकृत्यम्-संपादितशुधिरकार्यम् । कुलेषु लतागृहेषु । "निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इत्यमरः । वनस्य 1. ama0 dvi0 मनुष्यवर्गे - 1259 / 2. ama0 pra0 पातालभोगिवर्गे - 441 / 3. ama0 dvi0 वनौषधिवर्गे - 971 / 4. ama0 pra0 नाट्यवर्गे - 370 / 5. ama0 dvi0 शैलवर्ग - 649 /
Page #18
--------------------------------------------------------------------------
________________ 25 December - 2003 देवता वनदेवताः, ताभिः वनदेवताभिः-विपिनदेवताभिः । "अटव्यरण्यं विपी(पि)नं गहनं काननं वनम् "इत्यमरः । उच्चैः उच्चस्वरेण । उद्गीयते इत्युद्गीयमानम् । स्वं-निजम् । यश:- "एकदिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः" / "यश: कीर्तिः समज्ञा च" इत्यमरवचनात्तु कीर्तिम् । shushraavshrutvaan|| वाच्यपरिवर्तनं त्वेवम्- तेन मारुतपूर्णरन्धैः कूजद्भिः कीचकैरापादितवंशकृत्यं कुञ्जेषु वनदेवताभिरुच्चैरुद्गीयमानं स्वं यशः शुश्रुवे ॥ तस्मिन् वने एकान्तशीतलेषु वल्लरीकुञ्जेषु सुखासीना वनदेवताः मङ्गलगायिका इव मनोहरेण गान्धारस्वरेण तस्य नृपतेराश्चर्यकर्माणि गायन्त्यः तस्य कर्णसुखं चक्रिरे । वनजातैः कीचकैश्च (सच्छिद्रवंशैश्च) पवनपूर्णरन्ध्रतया मधुरं ध्वनिभिस्तासां गानस्याऽनुरञ्जकं वंशीवाद्यकार्य सम्पादितम्, इति सरलार्थः ॥ 12 ॥ पृक्त्स्तुस्सारैगिरिनिर्झ्रान्नाम्नोखाक्म्पित्पुस्स्प्ग्न्धी। तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥ 13 ॥ पृक्त इति । गिरिषु निर्झराः गिरिनिर्झराः, तेषां गिरिनिर्झराणाम्पर्वतनिःसृतवारिप्रवाहाणाम् । "वारिप्रवाहो निर्झरो झरः" इत्यमरः । तुस्सारैःसीक्रैः। 'दन्त्य: सीकरशब्दः पुंसि, तालव्यः शीकरशब्दस्तु नपुंसके' इति विशेषः । "तुषारो हिमदेशयोः शीकरे हिमभेदे च" इति पूज्यश्रीहेमचन्द्रसूरिकृतोऽनेकार्थसंग्रहः । "तुषारौ हिमसीकरौ" शाश्वत: "तुषारः हिमे कपूरे शीते च" / पृच्यते स्मेति पृक्तः-सम्पृक्तः । अनसः - शकटस्य अक: - गतिः अनोकः, अनोकं मन्तीति अनोकहाः, कम्प्यन्ते स्मेति कम्पितानि, A-ईषत् कम्पितानि आकम्पितानि, आकम्पितानि च तानि पुष्पाणि च आकम्पितपुष्पाणि, अनोकहाकम्पितपुष्पाणां गन्धः अनोकहाकम्पितपुष्पगन्धः, अनोकहाकम्पितपुष्पगन्धा(न्धो)'स्याऽस्तीति अनोकहाकम्पितपुष्पगन्धी-ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पुनातीति पवन:वातः । 1. ama0 dvi0 वनौषधिवर्गे - 650 / 2. ama0 pra0 शब्दादिवर्गे - 333 / 3. ama0 dvi0 शैलवर्गे- 643 / 4. अनेकार्थसंग्रहे tR0 554-55 /
Page #19
--------------------------------------------------------------------------
________________ 26 14 श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः । पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ॥ . समीर मारुतमरुज्जगत्प्राणसमीरणाः । नभस्वद्वातपवनपवमानप्रभञ्जनाः " ॥ इत्यमरः । आतपत् त्रायते इत्यातपत्रम् । न विद्यते आतपत्रं यस्य स अनातपत्रः, तम् अनातपत्रम् - व्रतार्थं परिहृतछत्रम् । अत एव क्लाम्यते स्मेति क्लान्तः । आतपेन क्लान्तः आतपक्लान्तः, तम् आतपक्लान्तम् । पूयते स्मेति पूतः । आचारेण पूतः आचारपूतः तम् आचारपूतम् - आचारशुद्धम् । तं नृपम् । सिषेवे - सेवितवान् । अनेन 'आचारः प्रथमो धर्म:' इति ज्ञापितम् । यद्यपि ज्ञानपूर्णः स्यात्तथाऽपि सामान्यदृष्ट्या आचारभ्रष्टः ( न सेवनार्हः स्यात् ) / तथा चाऽऽह शीलविहीनस्तु तथा श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥ 1 ॥ तथा चाऽऽहुः पूज्या: गुणसुट्ठियस्स घयमहुसित्तुव्व पावओ भाइ । गुणहीणस्स न सोहै नेहविहीणो जह पईवो ॥1॥ तथा चाऽन्येनाऽप्युक्तम् क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः ॥ 1 ॥ तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु न । तथा पुष्टिं जनयति यथा हि गुणवन्मुखात् पतितम् ॥ 2 ॥ शीतेऽप्ययत्नलब्धो न सेव्यतेऽग्निर्यथा स्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥ 3 ॥ अनुसंधान - 26 1. ama0 pra0 स्वर्गवर्गे 122-23-24-25 / 2. गुणसुस्थितस्य घृतमधुसिक्त इव पावको भाति । गुणहीनस्य न शोभते स स्नेहविहीनो यथा प्रदीपः ॥ ( छायार्थः ) ॥ -
Page #20
--------------------------------------------------------------------------
________________ December - 2003 चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डलकूप इव ॥ 4 ॥ आचारपूतत्वात् स राजा जगत्पावनस्याऽपि सेव्य आसीदिति भावः ॥ वाच्यपरिवर्तनं त्वेवम्- गिरिनिर्झराणां तुषारैः पृक्तेनाऽनोकहाकम्पितपुष्पगन्धिना पवनेनाऽनातपत्र आतपक्लान्त आचारपूतः स सिषेवे ॥ पर्वतसरित्प्रवाहाणां शीतलान् वारिकणान् वहन् ईषत्कम्पितानां तरुपुष्पाणां गन्धं वहन्मन्दः शीतलः सुगन्धः जगत्पावयन्गन्धवहः तस्मिन् वने छत्ररहितं आतपतापितं सदाचारपवित्रं तं दिलीपं सेवितवान्, इति सरलार्थः ॥ 13 ॥ शशाम वृष्ट्याऽपि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन् वनं गोप्तरि गाहमाने ॥ 14 ॥ शशामेति । गोपायतीति गोप्ता, तस्मिन् गोप्तरि-रक्षयितरि । तस्मिन् दिलीपे राज्ञि । वनम्-अरण्यम् । गाहतेऽसौ गाहमानः, तस्मिन् गाहमाने प्रविशति सति । वृष्ट्या विनाऽपि-वर्षाणामभावेऽपि । दुनोतीति दवः । दवस्य अग्निः दवाग्नि:-वनाग्निः । "दवदावौ वनानले" इति हैम:' / "दवदावौ वनारण्यवहीं" इत्यमरः । अन्यत्र तु दवनं दव इति भावे 'du'dhAtorapi भवति उपतापे । शशाम शान्तो बभूव । फलानि च पुष्पाणि च फलपुष्पाणि, फलपुष्पाणां वृद्धिः फलपुष्पवृद्धिः - सस्यकुसुमवृद्धिः । "वृक्षादीनां फलं सस्यम्" इत्यमरः । विशिष्यत इति विशेषा; 'भावाऽकों' (5 / 3 / 18 / / ) इति 'श्रीसि0हेश0' सूत्रेण, पाणिनीयमते तु बाहुलकात् कर्मणि 'घ'-अतिशयिता । आसीत्-अभूत् । सत्त्वेषु जन्तुषु मध्ये ऽसप्तमी चाऽविभागे निर्धारणे' (2 / 3 / 109 / / ) इति 'श्रीसि0he0za0' सूत्रेण, 'यतश्च निर्धारणम्' [2 / 3 / 416] इति पाणिनीयसूत्रेण च सप्तमी । "सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । अधिक:-प्रबलः (सबल:) सिंहादिरित्यर्थः । 1. अभि0 ci0 अनेकार्यसङ्ग्रहे dvi0 512 / 2. ama0 tR0 नानार्थवर्गे - 2747 / 3. ama0 dvi0 वनौषधिवर्गे - 678 / 4. ama0 tR0 नानार्थवर्गे - 2761 /
Page #21
--------------------------------------------------------------------------
________________ अनुसंधान-26 ऊनं-दुर्बलम् हरिणादिकम् । न बबाधे-न पीडयामास ॥ वाच्यपरिवर्तनं त्वेवम्- गोप्तरि तस्मिन् (सति) वनं गाहमाने (सति) दवाग्निना वृष्ट्या विनाऽपि शेमे । फलपुष्पवृद्ध्या विशेषया अभूयत । सत्त्वेषु अधिकेन ऊनं न बबाधे । / __ अहो ! अलौकिक: प्रभावस्तस्य राजर्षेर्यस्मिन् प्रविष्टमात्र एव तस्मिन् महावने वृष्ट्या विनाऽपि वनाग्निः शशाम, वृक्षलतादयोऽपि प्रभूतया फलपुष्पलक्ष्म्या चकासिरे, प्रबलाश्च जीवा निर्बलहिंसनात् विरेमुः । सबलो वन्यजन्तुर्दुर्बलं न बाधते स्म, इति सरलार्थः । / 14 / / सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ 15 ॥ सञ्चारेति । पल्यते सम्पदा इति 'पल्(ल्ल)-गताऽविति भ्वादिगणधातोः क्विपि पल, लूयते इति 'लू[गश्] छेदने' इति क्यादिगणधातोः कर्मणि अपि लवः, पल् चाऽसौ लवश्च पल्लवः । "पल्लवोऽस्त्री किसलयम्" इत्यमरः । अभिनव: पत्रविस्तारः । "रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु" इति शाश्वतः । अत्र रज्यतेऽनेनेति करणे 'घनि' / 'घजि भावकरणे' (4 / 2 / 52 ॥ ) इति 'श्रीसिव्हेश0' सूत्रेण 'घञ्च (घजि च) भावकरणयोः' [6 / 4 / 27॥] इति 'पाणिनीय' सूत्रेण च न लुपि राग:-वर्णविशेषः । आध्यात्मिकविचारे तु विषयेषु इमे शोभना इत्यध्यासेन 'रञ्जनस्वरूपाऽभिनिवेशात्मिका या चित्तवृत्तिः । सा रागः' पल्लवस्य राग: पल्लवरागः । ताम्यतीति icchArthakadivAdigaNIya'tam'dhAtoH अकि दीर्घ ताम्रा । पल्लवराग इव ताम्रा पल्लवरागताम्रा । ___पतन् सन् गच्छतीति पतङ्गः, अथवा पततौ इति भ्वादिक्षुरादिश्च पतृ ऐश्ये च दिवादिः । अत्र पततीति भ्वादिपत्धातोः अङ्गचि पतङ्गः , तस्य पतङ्गस्य-सूर्यस्य । "पतङ्गः पक्षिसूर्ययोः" इति शाश्वतः । "पतङ्गः सूर्ये शलभे खगे शालिभेदे मधूकवृक्षे च" / प्रकर्षेण भातीति प्रभा-कान्ति: / मन्यते जगतस्त्रिकालावस्थामिति, मननशीलो वा मुनिः, तस्य मुनेः धेनुः । च । दिशामन्तराणितानि दिगन्तराणि-दिगवकाशान् । "अन्तरमवकाशावधि1. ama0 dvi0 बनौषधिवर्गे - 677 /
Page #22
--------------------------------------------------------------------------
________________ 29 परिधानान्तधिभेदतादर्थ्ये" इर्त्यमरः । सञ्चरणं सञ्चारः । पूयन्ते स्मेति भूतानि - शुद्धानि । सञ्चारेण पूतानि सञ्चारपूतानि । कृत्वा - विधाय । द्यति तम: दोधातोर्नकि दिनम् । दीव्यति रविरत्र द्यति तम इति वा "दिननग्नं" [फेन चिह्न- ब्रध्न- धेन स्तेन - च्यौक्नादय: ] ॥ 268॥ औणादि0 सूत्रेण नान्ते निपातने दिनं पुंक्लीबलिङ्गः । " तत्राहर्दिवसो दिनम् दिवं द्युर्वासरो घस्रः" इति हैम: र । दिनस्य अन्तो दिनान्त:, तस्मिन् दिनान्ते सायंकाले । निलीयतेऽत्रेति निपूर्वात् 'ली' धातो: अचि निलयः "गृहे, आवासस्थाने च" / तस्मै निलयाय-अस्तमयाय । धेनुपक्षे आलयादे (यै) व गन्तुं प्रचक्रमे उपक्रान्तवती । 'प्रोपादारम्भे ( 3 । 3।51 ॥ ) इति 'श्रीसि0 he0 za0' सूत्रेण 'प्रोपाभ्यां समर्थाभ्याम्' [1।3।42 ॥ ] इति पाणिनीयसूत्रेण चाऽऽत्मनेपदम् ॥ December - 2003 वाच्यपरिवर्तनं त्वेवम् - पल्लवरागताम्रया पतङ्गस्य प्रभया मुनेर्धेन्वा च दिगन्तराणि सञ्चारपूतानि कृत्वा दिनान्ते निलयाय गन्तुं प्रचक्रमे ॥ अभिनवकिसलयरागरक्ता सूर्यकान्तिर्वशिष्ठनन्दिनी च सर्वं दिनं वने निखिलानि दिगन्त भागान् निजसञ्चरणेन पवित्रीकुर्वाणा सन्ध्यासमयेऽस्तमयाभिमुखी निजस्थानाभिमुखी च जाता, इति सरलार्थः ॥ 15 ॥ तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥ 16 ॥ 1. ama0 tR0 नानार्थवर्गे 2. अभि0 ci0 dvi0 तामिति । मध्ये भवः मध्यमः । लोक्यतेऽसाविति लोकृधातोः कर्मणि घञि लोकः । मध्यमश्चाऽसौ लोकञ्च मध्यमलोकः । मध्यमलोकं पालयतीति मध्यमलोकपालः- मर्त्यलोकाधिपः । देवन्ते इति देवाः देवा एव देवधातोः स्वार्थे तलि देवताः । " क्वचित् स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते" इति भाष्योक्तेः स्त्रीत्वम् । 'देवता इन्द्रादौ सुरे' / पान्तीति पाधातोः तृचि पितरः । अतन्ति सततं गच्छन्ति न तिष्ठन्ति एकत्रेति अत्धातोः इथिनि अतिथयः । " अतिथिः अध्वयोगेन आगन्तुके, गृहागते, विषये च " / तस्य इन्द्रियेषु संसर्गमात्रकाल एव चेतसि स्थितिर्नोत्तरकालमिति - - - 2709 / 138 / " -
Page #23
--------------------------------------------------------------------------
________________ 30 अनुसंधान- 26 गति: अनुमीयते । "स्युरावेशिक आगन्तुरतिथिर्ना गृहागते" इत्यमरः । अथवा नाऽस्ति तिथिर्येषां तेऽतिथयः । तथा चाऽऽह - तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥1॥ इति कारिकोक्त्या तु सर्वत्यागवान् समभावभावितात्माऽनगार एव गृह्यते । गृहागतः प्राघूर्णकादिस्तु अभ्यागतशब्देनोच्यते' अत्र तु न तथा । देवताश्च पितरश्च अतिथयश्च देवतापित्रतिथयः । क्रियते इति कृधातोर्भावे शप्रत्यये टापि च क्रिया । "क्रिया आरम्भे, चेष्टायां, इन्द्रियव्यापारे, पाकादिशब्दप्रवृत्तिनिमित्ते, फलव्यापाररूपे, धातोरर्थे, निष्कृतौ पूजायां शिक्षायां, चिकित्सायां करणे, गर्भधानादिसंस्कारे, व्यवहारपादविशेषे च " / देवतापित्रतिथीनां क्रियाः यागश्राद्धदानादिका: / जैनमते तु स्तवनभक्तिसत्कारादिकाः देवतापित्रतिथिक्रिया: / अर्यते गम्यते - प्राप्यते इत्यर्थः, अथवा अर्ध्यतेऽसाविति अर्थधातोरचि अर्थः । देवतापित्रतिथिक्रिया एव अर्थ:प्रयोजनं यस्याः सा देवतापित्रतिथिक्रियार्थी, तां देवतापित्रतिथिक्रियार्थाम् । तां धेनुम् । अनु अञ्चतीति अनुपूर्वात् अञ्च्धातोः क्विपि अन्वकनुपदम् । ययौ - जगाम । सताम् उत्तमानाम् । केषाञ्चिन्मते 'मनण्- पूजायां' युजादिः । 'मनिण् स्तम्भे' स्तम्भो गर्वः, चुरादिरात्मनेपदी, पक्षे मनतीति चन्द्रः । अन्यत्र 'मर्निच् - ज्ञाने' दिवादिः । 'मनूयि-बोधने तनादि: / अत्र तु गर्वार्थो न संभवति, तेन मन्यतेऽसाविति 'ज्ञानेच्छार्चार्थञीच्छील्यादिभ्यः क्तः ' ( 5/2/92 ॥ ) इति 'श्रीसि0 he0 za0 ' सूत्रेण 'मतिबुद्धिपूजार्थेभ्यश्च [3 / 2 / 188 / / ] इति 'पाणिनीय' सूत्रेण च वर्तमाने 'ते' मत:, तेन मतेन - मान्येन । सतामित्यत्र 'कर्मणि कृत:' ( 222083॥) इति 'श्री si0he0za0' सूत्रेण 'क्तस्य च वर्तमाने' [2।3।67॥ ] इति 'पाणिनीय' सूत्रेण च षष्ठी । तेन सतां मतेन सद्भिः मान्येन तेन राज्ञा । उपपद्यते स्मेति उपपन्नायुक्ता । सा धेनुः । सतां मतेन विधीयते इति विधि:, तेन विधिना - अनुष्ठानेन उपपन्ना-युक्ता । साक्षात् - प्रत्यक्षा, श्रद्धा-आस्तिक्यबुद्धिरिव । बभौ - शुशुभे । 'सद्धिर्मान्येन विधिना युक्ता श्रद्धोपपन्नेति' कथनेन ज्ञानक्रियाभ्यां मोक्षः इति जैनसूत्रं सत्यापयति । श्रद्धां विना व्यवहारोऽपि नोपपद्यते । यथाऽस्याऽयं 1. ama0 dvi0 ब्रह्मवर्गे - 1420 /
Page #24
--------------------------------------------------------------------------
________________ December - 2003 31 putra iti व्यवहारोऽपि श्रद्धयैव, तहि अतीन्द्रियसूक्ष्मपदार्थावबोधे ज्ञानिवचनस्य श्रद्धां विना न निर्वाहो भवति । केवला श्रद्धाऽपि नाऽर्थवती, न केवला प्रज्ञाऽपि । अन्यथा केवलया श्रद्धया शाक्तानां पञ्चमकारासेवनादेव मुक्तिरित्यादोनामपि सार्थक्यं स्यात् । केवलया च प्रज्ञया कस्याऽहं पुत्र इत्यपि निर्णयो न स्यात् । अत एवाऽत्र श्रद्धाशब्देन प्रज्ञाविशिष्टा श्रद्धा ग्राह्या । तथा च तस्य पर्याय: आस्तिक्यबुद्धिरिति प्रज्ञाविशिष्टा केवला श्रद्धा शोभनाऽपि सदनुष्ठानं विना न शोभतेतराम् । एवं धेनुरपि तेन राज्ञा युक्ता शोभते । ज्ञानक्रियानययोः शास्त्रे उपालम्भवचनानि तु अर्थवादपराणि इति न्यायाचार्य-न्यायविशारदबिरुदैः पूज्यैः श्रीयशोविजयवाचकैः 'खण्डनखण्डखाद्ये' समर्थितम् ॥ ____ अत एव सतां मतेन विधिनोपपन्नेत्युक्तम् । एतेन सद्विधेरपि प्राबल्यं यज्जैनशास्त्रकारैः प्रतिपादितं तत्समर्थितम् । तथा चाऽऽह आसन्नसिद्धियाणं विहिपरिणामो य होइ सयकालं । विहिचाओ अविहिभत्ती अभव्वजिअदूरभव्वाणं ॥ 1 ॥ धन्नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणी धन्ना विहिपक्ख-अदूसगा धन्ना ॥ 2 ॥ विहिकरणं गुणिराओ अविहिच्चाओ य पवयणुज्जोओ । अरिहंतसुगुरुसेवा इमाइं सम्मत्तलिंगाई ॥ 3 / / किञ्च व्यवहारलोपकानां चरणकरणनाशकत्वं तीर्थनाशकत्वं च जैनशास्त्र उक्तम् । यदाहुः- निच्छयमवलंबंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं बाहिरकिरियालसा केई ॥ 1 ॥ इत्योघनिर्युक्तौ । "ववहारनौच्छेए तित्थुच्छेओ जओवस्स" इति व्य्व्हार्भास्स्ये। वाच्यपरिवर्तनं त्वेवम्- सा देवतापित्रतिथिक्रियार्था अन्वग् यये मध्यमलोकपालेन बभे च तया तेन सतां मतेन श्रद्धयेव साक्षात् विधिनोपपन्नया ॥ 16 ॥
Page #25
--------------------------------------------------------------------------
________________ अनुसंधान-26 स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबहिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥ 17 ॥ स पल्वलेति । यद्यपि नानाशक्यतावच्छेदकधर्मत्वे शक्तौ सन्देहः, तथाऽपि शक्यतावच्छेदकतावच्छेदकैक्ये न शक्तौ सन्देहः इति नैयायिक- निष्कर्षः । एवं च तच्छब्दस्य बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्ने शक्तत्वेन शक्यतावच्छेदकतावच्छेदकरूपस्य उपलक्षणीभूतबुद्धिस्थत्वधर्मस्यैकत्वेन तत्पदशक्तौ न सन्देहः । अत्र तच्छब्देन दिलीपत्वस्य बुद्धिस्थत्वात् तच्छब्देन दिलीप एव ग्राह्यः । स दिलीपः । उत्तीर्यन्ते स्मेति उत्तीर्णानि । वरायाऽभीष्टाय मुस्तादिलाभायाऽऽहन्तिखनन्ति भूमिम् इति वराहः, आपूर्वात्(हन्) धातो: 'ड:' / "शूकरे स्त्रियां ङीप, यज्ञवराहाख्ये, विष्णोरवतारभेदे puM0 पर्वतभेदे, मस्तके, शिशुमारे, वाराहीकन्दे, भानभेदे, द्वीपभेदे च" / वराहाणां यूथानि वराहयूथानि । पल्यतेऽसाविति 'पल्गतौ' पल्धातो: 'शमिकमिपलिभ्यो वलः' ॥ 499 ॥ इति औणादिके बले पल्वल: पुंक्लीब: / "वेशन्तः पल्वलोऽल्पम्" इति हैमः' / अल्पं-सरः । पल्वलेभ्योऽल्पजलाशयेभ्यः उत्तीर्णानि-निर्गतानि वराहयूथानि येषु तानि पल्वलोत्तीर्णवराहयूथानि । बर्हाणि सन्ति येषां बर्हिण: / "मयूरो बर्हिणो बही इत्यमरः । फलबर्हाभ्यामिनच् प्रत्ययो वक्तव्य: / आ समन्ताद् वसन्ति लोका येषु ते आवासा: / आवासानां वृक्षाः आवासवृक्षाः । उत्-ऊर्ध्वं मुखं येषां ते उन्मुखाः । आवासवृक्षाणां उन्मुखा बहिणो येषु तानि आवासवृक्षोन्मुखबर्हिणानि । निशादाः बालतृणानि शष्पाणि विद्यन्ते एषु ते शाद्वलाः । 'नडशादाद्वलः' (6 / 2 / 75 ॥ ) इति 'श्रीसिहेश' सूत्रेण ङित्वलप्रत्ययः 'नडशादाद व(ड्व)लच् [4 / 2188 ॥ ] इति 'पाणिनीय' सूत्रेण ड्वलचि [शाद्वलः । ] "शाद्वल: शादहरिते शादः कर्दमशष्पयोः" इति विश्वः । "शष्पकर्दमयो: शादः" इति शाश्वत: / अध्यास्यन्ते स्मेति अध्यासिताः । मृग्यन्ते व्याधैरिति मृगाः । मृगैः अध्यासिताः शाद्वलाः येषु तानि मृगाध्यासितशाद्वलानि । ___वराहबर्हिणशष्पादिपलिनिम्नाऽश्यामानि श्यामानि भवन्तीति-श्यामाय1. अभि0 ci0 चतु0 1095 / 2. ama0 dvi0 सिंहादिवर्गे - 1047 /
Page #26
--------------------------------------------------------------------------
________________ December - 2003 मानानि 'डाच्लोहितादिभ्यः षित् (3 / 4 / 30 ॥ ) इति 'श्रीसिव्हेश0' सूत्रेण षित् क्यङ् । 'लोहितादिडाजभ्य: क्यष्' [3 / 1 / 13 / / ] इति 'याणिनीय' सूत्रेण च क्यम् । 'क्य क्षो न वा' (3 / 3 / 43 / / ) इति 'श्री सिव्हे0za0' सूत्रेण 'वा क्यषः' [1 / 3 / 90 ॥ ] इति 'पाणिनीय' सूत्रेण चाऽत्मनेपदे शानच् । अथवा श्यामानीवाऽऽचरन्तीति श्यामायमानानि, आत्मनेपदम्, तत आनश्, इति व्युत्पत्तौ 'श्रीसि0he0za0' 'क्यङ्' (3 / 4 / 26 / / ) इति सूत्रेण क्यङ्, तत आनशः, 'कर्तुः क्यङ् सलोपश्च' [3 / 1 / 11 ॥ ] इति 'पाणिनीय' सूत्रेण क्यञ् ततः शानच् । वनानि । पश्यतीति पश्यन्" शतृशानौ तिसेवत्' इति परस्मैपदे शतृप्रत्यय: / सन् । ययौ-जगाम ॥ वाच्यपरिवर्तनं त्वेवम् - तेन पल्वलोत्तीर्णवराहयूथान्यावा]सवृक्षोन्मुखबहिणानि मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यता (सता) यये ॥ स दिलीपः प्रत्यावर्तमानः सन्ध्यागमे पल्वलेभ्यो निर्गतानि शूकरयूथानि निशायापनार्थं चाऽऽवासवृक्षोन्मुखं च गच्छन्तो बर्हिणो(NA)श्च शष्पसाम्येषु सुखं स्थित्वा विश्राम्यमाणान् मृगान् च पश्यन् सन् दृष्ट्वा एतेषां मलिनिम्ना प्रदोषान्धकारेण श्यामायमानानि वनानि पश्यन् वशिष्ठा श्रमं प्रति जगाम, इति सरलार्थः ॥ 17 ॥ आपीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद्वपुषो नरेन्द्रः । उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ 18 ॥ आपीनेति । गिरति इति 'गृत्-निगरणेऽइतिधातोः 'गो गृष् च' 'उणादि' ॥ 649 ॥ इति 'श्रीसि0he0za0सूत्रेण गृषादेशे तिप्रत्यये च गृष्टिः । गृह्णाति सकृत गर्भमिति वा ग्रधातोः तिच्प्रत्यये पृषोदरादित्वा त्याणिनीय' मते गृष्टिः । सकृत्प्रसूतिका गौः । "गृष्टिः सकृत्प्रसूतिका" इति हैम: / 'सकृत्प्रसूता गौ: gRSTi'riti हलायुधः । इन्दतीति इन्द्रः, नराणामिन्द्रः नरेन्द्रः । उभौ-यथाक्रमम् । आप्यायते स्मेत्यापीनम्, आयूर्वात् 'ओप्यायैङ्-वृद्धौऽधातोः क्ते प्याय: पीत्वे तस्य नत्वे चाऽऽपीनम् । 'आङोऽन्थूधसो:' (4.1193 / / ) इति 'श्रीसिव्हे0za0' सूत्रेण 'प्यायः पी' [6 / 1 / 28 ॥ ] इति 'पाणिनीय' सूत्रेण च प्यादेशः । 'डीयश्व्यैदितः क्तयोः' (4|4.61 ॥ ) इति 'श्रीसिव्हेश0' सूत्रेण 'श्वीदितो 1. अभि0 ci0 चतु0 1268 / /
Page #27
--------------------------------------------------------------------------
________________ अनुसंधान-26 निष्ठायाम्' [7 / 2 / 14 / / ] इति 'पाणिनीय' सूत्रेण च इग्निषेधे ऽसूयत्याद्योदित:' (4 / 2 / 70॥) इति 'श्रीसि0he0za0' सूत्रेण 'ओदितश्च' [8 / 2 / 45 ॥ ] इति 'पाणिनीय' सूत्रेण च तस्य नत्वम् । आपीनः पुंक्लीबलिङ्गः । आपीनम् ऊधः । "ऊधस्तु क्लीबमापीनम्" इत्यमरः । "आपीनमूधः" इति हैम:2 आपीनस्य भारः आपीनभारः । उत्-ऊर्ध्वं वहनं उद्वहनम् । आपीनभारस्य उद्वहनम आपीनभारोद्वहनम् । आपीनभारोद्वहनस्य प्रयत्न: आपीनभारोद्वहनप्रयतः, तस्मात् आपीनभारोद्वहनप्रयत्नात् । वपुषः उप्यन्ते, देहान्तरभोगसाधनबीजभूतानि कर्माण्यत्रेति वप्धातो: उसि वपुस् । "वपुः शरीरे, प्रशस्ताकारे च" / तस्य वपुषः-शरीरस्य । गुरोः भावः गुरुत्वम्, तस्माद् गुरुत्वात्-स्थौल्यात् । अञ्च्येते इति पूजार्थक अञ्चू' धातोः कर्मणि वर्तमाने क्ते ताभ्याम् अञ्चिताभ्याम् । मन्दमन्दगमनेन प्रशस्ताभ्याम् । गमने इति गते, ताभ्यां गताभ्याम् । तपसः वनं तपोवनम् । तपोवनादावृत्तिः तपोवनावृत्तिः । तपोवनावृत्तेः पन्थाः तपोवनावृत्तिपथः, तं तपोवनावृत्तिपथम् । 'ऋक्पू: पथ्यपोऽत् (7 / 3 / 76 / / ) इति 'श्रीसिहे0za0' सूत्रेण समासान्तोऽत् ! ऋक्पूरब्धःपथामानक्षे [54/74॥] इति 'पाणिनीय' सूत्रेण च समासान्तो 'a'pratyayaH । अलञ्चक्रतुः- भूषयामासतुः । / वाच्यपरिवर्तनं त्वेवम् - गृष्ट्या नरेन्द्रेण च उभाभ्यां आपीनभारोद्वहनप्रयत्नाद् वपुषो गुरुत्वात् अञ्चिताभ्यां गताभ्यां तपोवनावृत्तिपथः अलञ्चक्रे । / सा नन्दिनी महोधोभारात् दिलीपश्च नृपः शरीरभाराद् द्वावपि मन्दं मन्दं गमनेन तपोवनावृत्तिमार्गमलञ्चक्रतुः, इति सरलार्थः ॥ 18 ॥ वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता बनान्तात् । पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ 19 ॥ वसिष्ठधेनोरिति । अतिशयेन वसुमान् वसिष्ठः । 'गुणाङ्गाद् [वेष्ठेयसू]' (7 / 3 / 9 / / ) [si0] इति इष्ठे ऽविन्-मतोनि(र्णी)ष्ठे [यसौ लुप्]' (7 / 4 / 32 ॥ ) [si0] इति मतोऌपि 'त्रन्त्यस्वराऽऽदेः' (74 / 43 ॥ ) [si0] इत्यन्त्यस्वरादिलोपे वसिष्ठः । अरुन्धती जायाऽस्येति 'जायाया जानिः' (7 / 3 / 164 ॥ ) इति 1. ama0 dvi0 वैश्यवर्गे - 1852 / 2. अभि0 ci0 चतु0 1272 /
Page #28
--------------------------------------------------------------------------
________________ December - 2003 [si0] सूत्रेण जान्यादेशे अरुन्धतीजानिः / "वशिष्ठोऽरुन्धतीजानिः" इति हैमः / वसिष्ठस्य धेनुः वसिष्ठधेनुः, तस्याः वसिष्ठधेनोः / अनुयातीति अनुयायी, तम् अनुयायिनम्-अनुचरम् / वनस्याऽन्तः वनान्तः, तस्माद् वनान्तात् / आवर्ततेऽसौ आवर्तमानः, तम् आवर्तमानं-प्रत्यागतम् / तं-दिलीपम् / वन्यते-भज्यते स्म वनिता-सुदक्षिणा / "स्त्री नारी वनिता वधूः, वशा सीमन्तिनी वामा, वर्णिनी महिलाऽबला, योषा योषित्' इति हैम: / 'पच्यते विस्तीर्यते सात्मनात्मन् // 996 / / इति 'औणादिश्रीसि0' सूत्रेण मनि निपातने, पक्ष्म पुंक्लीबलिङ्गः / "पक्ष्म स्याद् नेत्ररोमणि" इति हैम: / पञ्च्यते इति पङ्क्तिः / "राजिर्लेखा ततिर्वीथी, मालाल्यावलिपङ्क्तयः, धोरणी श्रेणी" इति हैम:' / पक्ष्मणां पङ्किः पक्ष्मपङ्कि / निमेषेषु / निमेषणानि निमेषाः / "निमेषस्तु निमीलनम्" इति हैम: / न लसतीत्यलस: अलतीति वा तप्यणिपन्यल्यपि-रधि-नभि-नम्यमि-चमि-तमि-चट्यति-पतेरसः / / 569 / इति 'औणादिश्रीसि0'सूत्रेणाऽसि alsH। "अथाऽऽलस्यः शीतकोऽलसः, मन्दस्तुन्दपरिमजोऽनुष्णः" इति हैम:6 / अलसा पक्ष्मपङ्क्तिर्यस्याः सा निमेषालसपक्ष्मपङ्क्तिः -निर्निमेषा सतीत्यर्थः / लोच्यते आभ्याम् लोचने / "चक्षुरक्षीक्षणं नेत्रं, नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैमः / लोचनाभ्यां-करणाभ्याम् / उपवसत: स्मेति उपोषिते, ताभ्याम् उपोषिताभ्यांबुभुक्षिताभ्याम् / वसतेः कर्तरि क्तः / उपवास:-भोजननिवृत्तिः / इव / पपौपीतवती / यथोपोषितोऽतितृष्णया जलमधिकं पिबति, तद्वदतितृष्णयाऽधिकं व्यलोकयदित्यर्थः / अनेनाऽर्थकरणेनाऽस्य वृत्तिकारो मल्लिनाथः चतुर्विधाहारत्यागरूप एव वास्तव उपवासः, न तु फलाहाररूपः इति ज्ञापयति / उपवासो भोजननिवृत्तिरिति व्याख्यानेन च विधाहारत्यागरूपस्याऽप्युपवासत्वं सङ्गच्छत एव / अनेन जैनमते यत् त्रिधाहारत्यागरूपं चतुर्विधाहारत्यागरूपं वोपवासरूपं (तत्) सङ्गतिमियति / चतुर्विधाहारत्यागरूप उत्कृष्टः, त्रिधाहारत्यागरूपो जघन्यः / फलाहारकरणे tu 1. abhi0 ci0 ta0 849 / 2. abhi0 ci0 tR0 503-4 / 3. abhi0 ci0 tR0 580 / 4. abhi0 ci0 10 1423 / 5. abhi0 ci0 tR0 578 / 6. abhi0 ci0 tR0 383-84 / 7. abhi0 ci0 tR0 575 /
Page #29
--------------------------------------------------------------------------
________________ 36 अनुसंधान-26 उपवासभङ्गः प्रचुरदोषसम्भवश्च । . वाच्यपरिवर्तनं त्वेवम् - वसिष्ठधेनोरनुयायी वनान्तादावर्तमान: स: वनितया निमेषालसपक्ष्मपङ्क्त्या सत्या लोचनाभ्यामुपोषिताभ्यामिव पपे ॥ वल्लभस्याऽदर्शनेनाऽधीरा सुदक्षिणा नन्दिन्या सह वनात् प्रत्यागच्छन्तं दयितं विलोक्य तृष्णाविस्फारितेन स्वनेत्रयुगलेन प्रियं पति निर्भरं ददर्श । यथा कश्चिदुपोषित: पिपासितः सन् मुहुर्मुहुः मधुरं जलं पीत्वाऽपि न शान्ति प्राप्नोति, तथा सुदक्षिणायाः प्रियतमदर्शनवियोगतापितं नेत्रयुगलमपि सुधावत्प्रियतमरूपं मुहुर्मुहुः दृष्ट्वाऽपि न तृप्ति लेभे, इति सरलार्थः ॥ 19 ॥ पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपल्या । तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥ 20 ॥ पुरस्कृतेति । वर्तन्तेऽनेनेति वृत्धातो: 'मन्' ॥ 113 ॥ इति 'उणादिश्रीसि0' सत्रेण मनप्रत्यये वर्त्म क्लीबलिङ्गः । "पदव्येकपदी पद्या पद्धतिवर्त्मवर्तनी । अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः" इति हैम:' / तस्मिन् वर्त्मनि । पृथिव्याः ईशः, 'पृथिवीसर्वभूमेरीशज्ञातयोश्चाञ् (6 / 4 / 156 / / ) इति 'श्रीसि0'सूत्रेण अबि पार्थिवः, 'तस्येश्वरः' [5 / 4 / 42 ॥ ] इति 'पाणिनीय' सूत्रेण वाऽजि प्रत्यये पार्थिवः । "राजा राट् पृथिवीशकमध्यलोकेशभूभृतः । महीक्षित पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः" इति हैम: / तेन पार्थिवेन । पूर्वे देशे पुरः पुरस्तात् इति 'पूर्वावराधरे[भ्यो]'सस्तातौ पुरवधश्चैषाम् (7 / 2 / 115॥) इति 'श्रीसि0'सूत्रेण 'अस्-अस्तात्' प्रत्ययौ पुरादेशश्च । "पुरः पुरस्तात् पुरतोऽग्रतश्च (तः)" इति हैम: / कृधातोः कर्मणि क्ते 'siddhahema'mate आपि 'पाणि0 मते टापि च कृता । पुरः कृता पुरस्कृता । धरतीति धृधातोः 'अर्तीरिस्तु-सु-हुसृ-धू--सृ-क्षि-यक्षि-भा-वा-व्या-धा-पा-या-वलि-पदि-नीभ्यो मः ॥ 338 / / इति 'उणादिश्रीसि0'सूत्रेण 'ma'pratyaye धर्मः । दुर्गतिप्रसृताञ्जन्तून्यस्माद् धारयते ततः । धत्ते चैतान् शुभस्थाने तस्माद् धर्मः इति स्मृतः ॥ "धर्मः पुण्यं वृष: श्रेयः सुकृते' इति हैम:' / 'पाणि0' मते धृधातोः 1. अभि0 ci0 चतु0 983 / 2. अभि0 ci0 tR0 689-90 ! 3. अभि0 ci0 10 1529 / 4. अभि0 ci0 50 1379 /
Page #30
--------------------------------------------------------------------------
________________ December - 2003 37 mani "धर्मः पुंनपुंलि0 शास्त्रविहितकर्मानुष्ठानजन्ये, भाविफलसाधनभूते, शुभादृष्टे । 'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः' / 'श्रुतिस्मृतिभ्यामुदितं यत् स धर्म' इत्युक्ते, श्रौते, स्मातें कर्मणि, 'विहितक्रियया साध्यो धर्मः पुंसां गुणो मतः' - इत्युक्ते, कर्मजन्ये, अदृष्टे, आत्मनि, 'देहधारणात्' जीवे, आचारे, वस्त्रगुणरूपे, स्वभावे, उपमायां, यागादौ, अहिंसायां, न्याये, उपनिषदि, यमे, सोमाध्यायिनि, सत्सङ्गे, धनुषि, ज्योतिषोक्ते, लग्नात् नवमस्थाने च; दानादौ नपुं0" / इह तु शुभादृष्टं धर्मो यमोपमापुण्यस्वभावाचारधन्वसुसत्सङ्गेर्हत्यहिंसादौ न्यायोपनिषदोरपि ! "धर्मं दानादिके" इत्यनेकार्थसङ्ग्रहः । पातीति पाधातोः 'पातेर्वा' ॥ 659 ॥ इति 'u0 श्रीसि0' सूत्रेण ङीप्रत्यये नान्तागमे च पत्नी । "अथ सर्मिणी पत्री सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैम: / अथवा 'pANinIya'mate [पत्यु! यज्ञसंयोगे 4 / 1 / 33 / / इति] पतिशब्दात् यज्ञसम्बन्धे ङीपि नुकि च पत्नी, पतिकृतयज्ञवत्यां विधिनोढायां योषिति । 'सिद्धहेममते धर्माय पत्नी, 'पाणि 'मते च धर्मस्य पत्नी धर्मपत्नी । पार्थिवस्य धर्मपत्री पार्थिवधर्मपत्नी, तया पार्थिवधर्मपत्न्या । प्रत्युद्गम्यते स्मेति प्रत्युद्गता । सा । धयति एनाम् धेनुः । तयोर्दम्पत्योरन्तरे तदन्तरे-मध्ये । अन्तरे इति सप्तम्यन्तप्रतिरूपकमव्ययम् । "मध्येन्तरन्तरेणान्तरेऽन्तरा" इति हैम: / अथवा 'pA0'mate antareti 'iN' धातो: विचि अन्तरे(रं) यद्वा अनितीत्यन्तरं पुंक्लीबलिङ्गः । 'अनि-काभ्यां तरः" ॥ 437 / / इति 'u0 श्रीसि0' सूत्रेण अन्धातो: 'तर' प्रत्यये अन्तरम् । "मध्यमन्तरे" इति हैम:' / 'पाणि0 मते तु अन्तं राति-ददातीति राधातोः कप्रत्यये "अन्तरम् अवकाशे, अवधौ परिधानांशुके, अन्तर्धाने, भेदे, परस्परवैलक्षण्ये, विशेषे, तदर्थे, छिद्रे, आत्मीये, विनार्थे, बहिरर्थे, व्यवधाने, मध्ये, सदृशे च । " तयोरन्तरं तदन्तरं, तस्मिन् तदन्तरे । दीव्यति रविरत्र द्यति तम इति वा दिनम् । क्षिप्यते इति 'भिदाद्यङ् (दय:)' (5 / 3.108 ॥ ) इति 'श्रीसि0' सूत्रेण क्षिप्धातोरङि क्षपा । "निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा त्रियामा यामिनी भौती तमी 1. अनेकार्थसङ्ग्रहे dvi0 320 / 2. अभि0 ci0 tR0 512-13 / 3. अभि0 ci0 Sa0 1538 / 4. अभि0 ci0 Sa0 1460 /
Page #31
--------------------------------------------------------------------------
________________ 38 अनुसंधान-26 तमा विभावरी रजनी वसति: श्यामा वासतेयी तमस्विनी उषा दोषेन्दुकान्ता" इति हैम:' / यद्वा 'pA0'मते क्षपयति चेष्टामिति वैधातोः णिचि पुकि च क्षपा रात्रौ । दिनं च क्षपा च दिनक्षपे । 'म-बन्धने' मव्यत इति 'शिक्यास्यान्यमध्य-विन्ध्य-धिष्णयाघ्यहर्म्य-सत्य-नित्यादयः" ॥ 364 / / इति 'उणादिश्रीसि0'सूत्रेण वस्य धेयान्ते (धत्वे) च निपातने मध्यम् । "मध्यमन्तरे" [इति हैम:2] / स्वरभेदेऽपि "ते मन्द्र-मध्य-तारा स्युरुरः कण्ठ शिरोद्भवाः" इति हैम: / दत्तिलोऽपि आहनृणामुरसि मन्द्रस्तु द्वाविंशतिविधो ध्वनिः । स एव कण्ठे मध्यः स्यात्तारः शिरसि गीयते ॥ 1 ॥ मध्यं लयविशेष: / "द्रुतं विलम्बितं मध्यमोघस्तत्वं घनं क्रमात्" इति हैमः । भागुरिरप्याऽऽह- "लम्बितद्रुतमध्यानि तत्त्वौघानुगतानि तु" / इति । मव्यते बध्यते मे स्वराद्यत्र मध्यः । "मध्योऽवलग्नं विलग्नं मध्यमः" इति हैम: / 'पाणि0'मते तु मन्धातोः यकि नस्य घे च निरुक्तेः मध्यं puM0 na0 / "देहस्याऽवयवभेदे, नृत्यादौ, मन्दत्वशीघ्रत्वभिन्ने, व्यापार भेदे, पूर्वापरसीमयोरन्तराले, parAya'saGkhyAto'rvAcInAyAM सङ्ख्यायां, na0 तत्सङ्ख्याते च" / "अन्त्यं मध्यं परायं चे" ति लीलावती । "ज्योतिषोक्ते, ग्रहाणां गतिभेदे स्त्री0, तद्वति ग्रहे pu0, न्याय्ये, अन्तवर्तिनि च त्रिलि." / "मध्यं न्याय्येऽवलग्ने अन्तर्" इति अनेकार्थसंग्रह: / इह त्वन्त: दिनक्षपयोर्मध्यं दिनक्षपामध्यम् । गम्यते स्मेति गता ! दिनक्षपामध्यं गता दिनक्षपामध्यगता । ___ सन्ध्यायन्त्यस्यामिति, यद्वा सज्येते सन्धीयेत अहोरात्रावस्यामिति सङ्ग्धातोः 'सञ्जे: च' ॥ 359 ॥ इति 'u0 श्रीसि0'सूत्रेण यप्रत्ययो धोऽन्तादेशश्चेति सन्ध्या । "सन्ध्या तु पितृसूः" इति हैम: / यद्वा 'pA0' मते सम्पूर्वात 1. अभि0 ci0 dvi0 141-42-43 / 3. अभि0 ci0 50 1402 / 5. अभि0 ci0 ta0 607 / 7. अभि0 ci0 dvi0 140 / 2. अभि0 ci0 pa0 1460 / 4. अभि0 ci0 dvi0 292 / 6. अनेकार्थसङ्ग्रहे dvi0 365 /
Page #32
--------------------------------------------------------------------------
________________ December - 2003 39 dhyai धातोरङि सन्धिः । सन्धिशब्दात् 'भवार्थे यति वेति" सन्ध्या । / एकरूपकालोत्तरभाविपररूपकालस्याऽवकाशे, दिवारात्रस्य मध्यवत्तिकाले । स च दिवाशेषदण्डसहितरात्रिप्रथमदण्डात्मकः काल: / तयोश्चतुर्दण्डात्मककालश्च । "त्रियामां रजनी प्राहुस्त्यक्त्वाऽऽद्यन्तचतुष्टये । नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते'' ॥ इति स्मृतिः । "अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः । सा च सन्ध्या समाख्याता" ! इति स्मृतिः । "सायाह्ने सन्ध्याकाले उपास्यदेवताभेदे । तदुपासना-याञ्चा । सन्ध्यामुपासते ये तु, नियतं शंसितव्रताः । / " इति स्मृति: / "प्रातः सन्ध्यां ततः कृत्वा सङ्कल्पं बुध आचरेत्" / इति स्मृतिः । चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च प्रकीर्तितः ॥ इत्युक्ते, युगसन्धिकाले, नदीभेदे, ब्रह्मपत्नीभेदे, चिन्तायां, संश्रवे, सीमायां, सन्धाने च'' / अत्र तु दिवारात्रस्य मध्यकालः सन्ध्या । इव- 'इवि-व्याप्तौ' धातो: कप्रत्यये इव अव्ययं सादृश्ये उत्प्रेक्षायां ईषदर्थे वाक्यालङ्कारे च । इह तु उत्प्रेक्षायाम् । विरराज-शुशुभे । / वाच्यपरिवर्तनं त्वेवम् - वर्त्मनि पार्थिवेन पुरस्कृतया पार्थिवधर्मपल्या च प्रत्युद्गतया तया धेन्वा तदन्तरे दिनक्षपामध्यगतया सन्ध्ययेव विरेजे । / मार्गे महिषी धेनोरग्रतः पश्चात् दिलीपश्च यथा दिननिशयोः मध्ये स्थिता (किसलयरागारुणा) सन्ध्या चकास्ति तथैव तयोः सुदक्षिणादिलीपयोर्मध्येऽवस्थिता नन्दिन्यपि दिदीपे, इति सरलार्थः ॥ 20 ॥ प्रदक्षिणीकृत्य पयस्विनी तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चाऽऽनर्च विशालमस्याः शृङ्गान्तरं द्वारमिवाऽर्थसिद्धेः ॥ 21 ॥ प्रदक्षिणीकृत्येति । न क्षप्यन्ते इत्यक्षता: पुंक्लीबलिङ्गः । पुंसि अयं
Page #33
--------------------------------------------------------------------------
________________ अनुसंधान-26 बहुचनान्त: / "लाजाः स्युः पुनरक्षताः" इति हैर्मः । पाति- रक्षति आधेयं, पीयतेऽस्मादिति वा पात्रं त्रिलिङ्गः । " पात्रामत्रे तु भाण्डम् ( भाजनं ) " इति हैम: / पिबन्ति अनेन इति पात्रम् । 'नी- दाव् - zas-yu-yuja- stu-tuda-sisica-miha-pata-pA-नहस्त्रट् (5/288 ॥) इति 'श्रीसि0 'सूत्रेण त्रट्, 'pA0 ' मते पाधातोष्ट्रन् । "पात्रं स्रुवादिकम्" इति हैमैं: / पीयते इति पात्रं प्रवाहः त्रिलिङ्गः । " पात्रं तदनन्तरम्" इति हैमैं: / पान्ति स्वभूमिकामिति पात्राणि 'त्रुट् ॥ 446 ॥ इति 'उणादिश्रीसि0 ' सूत्रेण पाधातोः त्रट् । " पात्राणि नाट्येऽधिकृताः" इति हैमः । पापात् त्रायते इति निरुक्तिवशात् पात्रम् । "पात्रं जलाद्याधारे, भोजनयोग्येऽमत्रे, ज्ञानचरणयुक्ते, दानयोग्ये, मुनौ यज्ञीये, स्नुवादौ, तीरद्वयमध्यवर्त्तिनि, जलाधारस्थाने, नाटकेऽभिनये, नायकादौ च नपुंसकः " / अत्र तु पात्रममत्रम् । अक्षतानां पात्रम् अक्षतपात्रम् । अक्षतपात्रेण सह वर्तते इति साक्षतपात्रौ । हसतीति हस्त:- 'दम्यमितमि मा - वा-पू-धू - गृ-j-हसि-वस्यसि वितसि मसीणभ्यस्तः ॥ 200 ॥ इति '[3] श्रीसि0 ' सूत्रेण 'हसे हसने' धातोः ते हस्त:-नक्षत्रविशेष: / "हस्तः सवितृदेवतः " [इति है : ] | हसत्यनेन हस्तः पुंक्लीबलिङ्गः । हसद्भिः मुखे दीयते वा हस्तः । "पञ्चशाखः शयः शमः हस्त: पाणिः करः" इति हैमैं: / "हस्तः प्रामाणिको मध्ये मध्यमाङ्गुलिकर्पू(कूर्प)रम्" इति हैर्मः । हस्तोऽङ्गुलविंशत्या चतुरन्वितया इति तदर्थः । "चतुर्विंशत्यङ्गुलानां हस्तः" इति हैमः । हस्यतेऽनेन इति हस्तः । "हस्तिनासा करः शुण्डा हस्तः" इति है : / अत्र हस्तक्रियाकारित्वात् हस्तः । 'पाणिनीय' मते तु हस्धातो: तनि हस्त: puM0 / "हस्त: देहावयवभेदे चतुर्विंशत्यङ्गुलपरिमाणे } 40 'यवोदरैरङ्गुलमष्टसङ्ख्यैः हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः' इति लीलावती । हस्तिशुण्डे च, अश्विन्यादिषु त्रयोदशे नक्षत्रे puM0 स्त्री0 'जाहन्वी हस्तयोगे ' इति पुराणम् । 'पुष्या हस्ता तथा स्वातिः' इति ज्योतिषम् । समूहे च यथा 1. abhi0 ci0 tR0 401 / 2. abhi0 ci0 ca0 1026 | 3. abhi0 ci0 tR0 828 | 4. abhi0 ci0 ca0 1079 / 5. abhi0 ci0 dvi0 327 - 6. abhi0 ci0 dvi0 112 / 7. abhi0 ci0 tR0 591 / 8. abhi0 ci0 tR0 599 / 9. abhi0 ci0 tR0 887 / 10. abhi0 ci0 ca0 1224 |
Page #34
--------------------------------------------------------------------------
________________ December - 2003 41 केशहस्तः । अत्र तु देहावयवभेदो हस्तः । साक्षातपात्रौ हस्तौ यस्याः सा साक्षतपात्रहस्ता । अथवा अक्षतैः सह वर्तमानं साक्षतम् । साक्षतं पात्रं हस्तयोः यस्याः सा साक्षतपात्रहस्ता । यदि वा सा इति व्यस्तं, अक्षतपात्रं हस्तयोः यस्याः सा अक्षतपात्रहस्ता । सा सुदक्षिणा । प्रशस्तं पयोऽस्त्यस्याः सा, पयःशब्दात् प्रशस्ते विनि ङीपि च पयस्विनी, तां पयस्विनीम्-प्रशस्तक्षीराम् । तां धेनुम् । प्रदक्षिणीकृत्य-परिक्रम्य । प्रणम्य च । अस्याः धेन्वा: 'वेविस्तृते शालशङ्कटौ (71 / 123 / / ) इति 'श्रीसि0 सूत्रेण विशालं विशङ्कटं साधू । "विशालं तु विशङ्कटम्, पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् । स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद् गुरु" इति हैम्:| "विशङ्कटं पृथु बृहत् विशालं पृथुलं महत्" इत्यमरः । शृणातीति शृङ्गम्- 'शृङ्गशाआदयः । / 96 ॥ इति 'उणादिश्रीसि0'सूत्रेण शृधातोर्गान्तो निपातः । "विषाणं कूणिका शृङ्गम्" इति हैम्:| शीर्यते निर्घातेनेति वा शृङ्गम्-शिखरम् । "शृङ्गं तु शिखरं कूटम्" इति हइम्ः। अथवा शृधातोर्गाने पृषोदरादित्वान्मुमागमे इस्वे च "शृङ्गं na0 पर्वतोपरिभागे, प्राधान्ये, चिह्ने, जलक्रीडार्थयन्त्रभेदे, 'pIcakArI'ti लोकप्रसिद्धे, कामोद्रेके, पश्वादेविषाणे, महिषशृङ्गनिर्मितवाद्यभेदे, उत्कर्षे, ऊचे, तीक्ष्णे, पद्मे च; कूर्चशीर्षकवृक्षे च puM0" / अत्र तु शृङ्गं विषाणम् । शृङ्गयोरन्तरं शृङ्गान्तरम्, शृङ्गमध्यदेशं ललाटपट्टमिति यावत् । अर्यतेऽसौ अर्थः । 'कमि-प्र-गार्तिभ्यस्थः' ॥ 225 ॥ इति 'उणादिश्रीसि0' सूत्रेण ऋधातोः थः । अथवा अर्थ्यते इति अर्थः । "कार्यं स्यादर्थः कृत्यं प्रयोजनम्" इति हैमः । अथवा 'अर्थ-याचने' अदादिः चुरादिः आत्म0 dvi0 सेट्, अर्थयते आतिथत् मतान्तरे अर्थापयते आर्तथापत इति "अर्थः पुंभावकर्मादौ, यथायथं अच्विषये, अभिधेये, धने, वस्तुनि, प्रयोजने, निवृत्तौ, हेतौ, प्रकारे, अभिलाषे, उद्देश्ये तु" / अत्र तु प्रयोजनमुद्देश्यमित्यादि यथायोगम् । 1. अभि0 ci0 10 1429-30 / 2. ana0 tR0 विशेष्यनिघ्नवर्गे - 2145 / 4. अभि0 ci0 ca0 1032 / 3. अभि0 ci0 ca0 1264 / 5. अभि0 ci0 10 1514 /
Page #35
--------------------------------------------------------------------------
________________ अनुसंधान-26 सिद्ध्यति अस्यामिति सिद्धिः इति हैम: / अथवा सेधनं सिद्धिरिति सिध्धातो: क्तिनि (क्तौ) "सिद्धिः ऋद्धिनामौषधे, (दुर्वायाम्) योगेभेदे ऽन्तर्धाने, निष्पत्तौ पाके, पादुकायां, मोक्षे, वृद्धौ, सम्पत्तौ अणिमाद्यष्टविधैश्वर्ये, बुद्धौ, साध्यवत्तया निश्चये, दक्षकन्याभेदे च । " अत्र तुः निष्पत्तिः । अर्थस्य सिद्धिः अर्थसिद्धिः, तस्याः अर्थसिद्धेः कार्यनिष्पत्तेः । 42 उभ्यते पूर्यते इति द्वारम् । 'द्वार-शृङ्गार- भृङ्गार- कल्हार- कान्तार- केदारखारडादयः ॥ 411॥ इति 'उणादिश्रीसि0 ' सूत्रेण 'उम्भत् पूरणे' इतिधातो: द्वादेशे आरप्रत्यये च द्वारम् । द्वारयतीति वा तत्र द्वारम् । "वलजं प्रतीहारो द्वाद्वरि" इति हैर्म: / 'पाणि0 'मते तु द्वारं na0 / दूधातोर्णिचि अचि च "द्वारं गृहादिनिर्गमनस्थाने, प्रतीहारे, उपाये, मुखे च" / अत्र तु द्वारं प्रवेशमार्गम् । इव्। आनर्चार्चयामास - पूजयामास इति यावत् । अर्चते: भौवादिकात् परोक्षा, 'पाणि0 ' मते लिट् ॥ -- वाच्यपरिवर्तनं त्वेवम् - साक्षतपात्रहस्तया सुदक्षिणया तां पयस्विनीं प्रदक्षिणीकृत्य प्रणम्य चाऽस्या विशालं शृङ्गान्तरमर्थसिद्धेः द्वारमिवाऽऽनर्थे ॥ ततः सुदक्षिणा तन्दुलादिसहितमर्घभाजनमादाय शुभ्रक्षीरां तां गां प्रथमं प्रदक्षिणक्रियया सन्मानितां चकार; पश्चाच्च तां प्रणम्याऽर्थसिद्धेः प्रवेशमार्गमिव तस्याः शृङ्गयो: मध्यस्थानमर्घ्यदानेन पूजितवती, इति सरलार्थः ॥ 21 ॥ वत्सोत्सुकाऽपि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरः फलानि ॥ 22 ॥ 21 7 वत्सेति । सा धेनु: - वदति मातरं दृष्ट्वेति वत्सः । 'मा-वा- वद्यमिकमि-हानि-मानि-कष्यशि-पचि-मुचि-यजि-वृ-तृभ्यः सः ॥ 564 ॥ ई 'उणादिश्रीसि0 ' सूत्रेण वदिधातोः से वत्सः । "वत्सः शकृत् करिस्तर्णः" इति हैम: : / वदत्यनेनेत्यपि वत्सः पुंक्लीबलिङ्ग: / "क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् इति हैम: / उत्सुमद्गतं मनो अस्य उत्सुकः । ' उदुत्सोरुन्मनसि ' 1. अभि0 ci0 ca0 1004 | 2. अभि0 ci0 ca0 1260 / 3. अभि0 ci0 tR0 602 /
Page #36
--------------------------------------------------------------------------
________________ December - 2003 (7 / 1 / 192 // ) iti 'श्रीसि0 सूत्रेण उत्सुशब्दात् अस्येत्युन्मनस्यभिधेये कप्रत्यये उत्सुकः । "उत्कस्तूत्सुक: उन्मनाः उत्कण्ठितः" इति हैमः । "पाणिनीय' मते तु उत्सुकरित्रलिङ्गः । उत्पूर्वात् सूधातोः विप्कनि ह्रस्वे उत्सुकः । "इष्टार्थसंपादनायोद्युक्ते, अभीष्टो गमिष्यतीति उत्कण्ठान्विते च । " वत्से उत्सुका वत्सोत्सुका । अपि अव्ययं-न पीयति गच्छतीति 'पि-गतौ' धातो: क्विप् न तुक् । "अशक्यकरणायोद्यमरूपायां, शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिरूपायां वा, संभावनायां, स्नेहे, निन्दायां, प्रश्ने, समुच्चये, अल्पपदार्थे, कामचारानुज्ञायाम्, अवधारणे, पुनरर्थे च" / अत्र तु पुनरर्थे । स्ववत्सदर्शनोत्कण्ठिताऽपि । स्तिम्यति स्मेति स्तिमिता । "तिमिते स्तिमितक्लिन्नसाआओन्नां समुत्तवत्" इति हैमः । 'पाणि0' मते तु "स्तिमित' नपुंलिङ्गाः । स्तिम्धातोः भावे क्तः । "आर्द्रतायाम्, अचाञ्चल्ये च" / कर्तरि क्तः, "अचञ्चले आर्दे च त्रिलिङ्गः" अत्र त्वचञ्चलार्थः । स्तिमिता निश्चला स्ती। __'सपर्-पूजायाम्' इति कण्ड्वादिधातो: 'धातोः कण्ड्वादेर्यक्' (3 / 4 / 8 ॥ ) इति 'श्रीसि0' सूत्रेण यकि 'शंसिप्रत्ययात्' (5 / 3 / 105 ॥ ) इति 'श्रीसिओ' सूत्रेण 'a'pratyaye आपि सपर्या । "पूजार्हणा सपर्याऽर्चा" इति हैमः । "पूजा त्वपचितिः" इति हैमशेषः । "पूजा नमस्याऽपचितिः सपर्याऽर्चाहणाः समाः" इत्यमरः । 'pA0' मते तु सपरधातो: यकि अप्रत्यये टापि च सपर्या पूजायाम्|' सोऽहं saparyAvidhibhAjanene"ti अग्रे रघौ । ताम् सपर्याम्-पूजाम् । प्रत्यग्रहीत्स्वीचकार । इण्धातोः क्तिचि । इतीति अव्ययं, "हेती, प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, स्वरूपे, सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्शे, माने, इत्थमर्थे, प्रकर्षे, उपक्रमे च । " अत्र तु हेतुरर्थः । इति-हेतोः । वत्सावलोकनौत्सुक्येऽपि निश्चलभावेन पूजास्वीकारात् हेतोः इति भावः । 1. अभि0 ci0 tR0 436 / 2. अभि0 ci0 10 1492 / 3. अभि0 ci0 tR0 447 / 4. अभि0 ci0 हैमशेषे - 105 / 5. ama0 dvi0 ब्रह्मवर्गे - 1421 /
Page #37
--------------------------------------------------------------------------
________________ 44 अनुसंधान-26 तौ-दम्पती । ननन्दतः - आनन्दं प्रापतुः । पूजास्वीकारस्य आनन्दहेतुत्वमाह- "हि वर्धने गतौ च' स्वादिः पर0 सक0 अनिट् । हिनोति अहैषीत् । हाधातोः हिधातोर्वा अप्रत्यये हि, अव्ययं, हेतौ, अवधारणे, विशेष, प्रश्रे, संभ्रमे, हेतूपदेशे, शोके, असूयायां, पादपूरणे, च" / अत्र तु हेतौ हेतूपदेशार्थे वा हि । भजनं भक्तिः । "अथ सेवा भक्ति: परिचर्या प्रसादना शुश्रूषाऽऽराधनोपास्तिवरिवस्यापरीष्टयः उपचारः" इति हैमः । "पर्येषणा परीष्टिश्च" (श्राद्धे द्विजशुश्रूषा) इत्यमरः । पूज्येषु अनुरागो भक्तिः । 'पाणि0' मते भज्धातोः क्तिनि "भक्तिः स्त्रीलिङ्गः, "सेवायां, आराधनायां, तदेकाग्रचित्तवृत्तिभेदे, विभागे, गौण्यां वृत्तौ, उपचारे, अवयवे, भङ्ग्यां, श्रद्धायां, स्वनायां च" | "भवति विरलभक्तिः" इत्यग्रे रघौ, भक्तिशब्दसम्बन्धेन भक्तिरेव योग: भक्तियोगः । तदेकाग्रतारूपचित्तवृत्तिरूपे योगे एवमेव भक्तिरेव रसः भक्तिरस आस्वाद्यः भक्तिरूपे, ध्येयानुभवात्मके, रतिभेदे । अत्र भक्तिशब्दप्रस्तावात् प्रासङ्गिकं जिनशासनप्रतिपादितं भक्तिस्वरूपं कथ्यते- तत्राऽर्हद्विषया भक्तिः कत्रभिप्रायभेदेन सात्त्विकी राजसी तामसीति भेदात् त्रिविधोच्यते । तत्स्व रूपं चेदम् सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादर्हतो भवेत् । / 1 / / अर्हत्सम्यग्गुणश्रेणी-परिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि भूयसि ॥ 2 ॥ अर्हत्सम्बन्धिकार्यार्थं सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात् क्रियते या निरन्तरम् ॥ 3॥ भक्तिः शक्त्यनुसारेण निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद् भक्तिर्लोकद्वयफलावहा ॥ 4॥ (त्रिभिर्विशेषकम्) 1. अभि0 ci0 tR0 496-97 / 2. ama0 dvi0 ब्रह्मवर्गे - 1416 /
Page #38
--------------------------------------------------------------------------
________________ December - 2003 यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थं राजसी भक्तिरुच्यते ॥5॥ द्विषतां तत्प्रतीकारभिदे या कृतमत्सरम् । दृढाशयं विधीयेत सा भक्तिस्तामसी भवेत् ॥6॥ रजस्तमोमयी भक्ति: सुप्रापा सर्वदेहिनाम् । दुर्लभा सात्त्विकी भक्तिः शिवावधि फलावहा । / 7 / / उत्तमा सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेया नाऽऽदृता तत्त्ववेदिभिः । / 8 / / (इति विचारामृतसङ्ग्रहे) अर्हद्भक्तिफलमेवम् भत्तीए जिणवराणं खिज्जति पुव्वसंचिता कम्मा । आयरियनमुक्कारेण विज्जामंताइ सझंति ॥ 1 ॥ इति साध्वी अर्हद्भक्तिः । वस्तुतोऽभिलषितार्थसाधकत्वात्, आरोग्यबोधिलाभादेरपि तनिर्वर्त्यत्वात् । तथा चाऽऽह भत्तीइ जिणवराणं परमाइ खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावंति ॥ 1॥ (इत्यावश्यकचतुर्विंशतिस्तवाध्ययननिर्युक्तौ) अत्र तामस्या एव भक्तेरनादरणीयत्वोक्त्या तथाविधावस्थाकाले परम्परया सात्त्विकीहेतुतया मोक्षप्रयोजकत्वेन जिनोक्तमिति सद्बुद्ध्या क्रियमाणा किञ्चित्फलोदेशवत्यपि राजसी भक्तिः । श्रीपालादीनामिव विधेयत्वेनैव ध्वनिता उत्तमाऽनुसात्विक्येव सैव मोक्स्स्प्रापिका। भक्तिः सेवायाम् । , 'भक्तिः विनयः सेवेऽति nvmssoddshkvivrnne| 'भक्तिरभिमुखगमनासनप्रदानपर्युपास्त्यञ्जलिबन्धानुव्रजानादिलक्षणेऽति प्रवचनसारोद्धारैकशताष्टचत्वारिंशद्वारवृत्तौ ।
Page #39
--------------------------------------------------------------------------
________________ 46 अनुसंधान-26 "अब्भुट्ठाणदंडग्गहणपायपुंछणासणपयाणगहणादीहि सेवा जा सा भत्ती भवैत्ति" निशीथचूर्णौ । 'भक्तिः उचितप्रवृत्त्या विनयकरणे' इति aavshykprthmaadhyynmlygirivRttau| 'विनयवैयावृत्त्यादिरूपा pratipattirbhakti'riti धर्मसङ्ग्रह द्वितीयाधिकारे । 'यथोचितबाह्यप्रतिपत्तौ' आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ गच्छाचारवृत्तौ धर्मरत्नवृत्तौ च । 'भक्तिरुचितोपचारः' इति dshvaikaaliknvmaadhyynprthmoddeshkvRttau| ___ 'अभ्युत्थानादिरूपे बहुमाने' इत्युत्तराध्ययनप्रथमाध्ययनपाइयटीकायाम् । 'भत्ती आयरकरणं जहोचियं जिणवरिंदसाहूणं' इति स्ण्स्तार्क्प्र्कीर्न्न्के। 'अनुरागे भक्तिः' इति धर्मसंग्रहप्रथमाधिकारे । 'अन्तःकरणादिप्रणिधाने भक्तिः' इति आवश्यकद्वितीयाध्ययने दर्शनशुद्धौ च । 'भक्तिः स्यागुरुदेवादौ' इति वचनात्तु गुरुदेवादिविषयिणी इच्छा भक्तिः । अनुष्ठानचतुष्टये प्रीतिभक्तिवचनासङ्गात्मके तु भक्तिविशेषितानुष्ठानस्वरूपमिदम् गौरवविशेषयोगाच्छुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ 1 ॥ इतरतुल्यमपीति प्रीत्यनुष्ठानसदृशमपि, तत्स्वरूपं च यथा यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥ 1 ॥ प्रीतिभक्त्योरियान् विशेषो दृष्टान्तद्वारेण अत्यन्तवल्लभा खल पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञानं स्थात्प्रीतिभक्तिगतम् ॥ 1 ॥
Page #40
--------------------------------------------------------------------------
________________ December - 2003 47 एवं पात्रात्मिकायां सप्तक्षेत्र्यां धनं वपन् । दयया चाऽतिदीनेषु महाश्रावक उच्यते ॥ (इति योगशास्त्रे - 3-119) एवं च वाचकवर्या अपि दानभेदयोरनुकम्पा-भक्तिविशेषितयोः स्वरूपमेवाऽऽचख्युः - ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः ॥ 1 ॥ अनुकम्पाऽनुकम्प्ये स्याद्भक्तिः पात्रे तु सङ्गता । अन्यथाधीस्तु दातॄणामतिचारप्रसञ्जिका ॥ 2 ॥ भक्तिस्तु भवनिस्तारवाञ्छा स्वस्य सुपात्रतः । तया दत्तं सुपात्राय बहुकर्मक्षयक्षमम् । / 1 / / शुद्धं दत्त्वा सुपात्राय सानुबन्धशुभार्जनात् । सानुबन्धं न बघ्नाति पापं बद्धं च मुञ्चति ॥ 2 / / भवेत्पात्रविशेषे वा कारणे वा तथाविधे । अशुद्धस्याऽपि दानं हि द्वयोर्लाभाय नाऽन्यथा ॥ 3 ॥ अथवा यो गृही मुग्धो लुब्धकज्ञातभावित: / तस्य तत्स्वल्पबन्धाय बहुनिर्जरणाय च ॥ 4॥ इत्थमाशयवैचित्र्यादत्राऽल्पायुष्कहेतुता । युक्ता चाऽशुभदीर्घायुर्हेतुता सूत्रदर्शिता । / 5 / / यस्तूत्तरगुणाशुद्धं प्रज्ञप्तिविषयं वदेत् । तेनाऽत्र भजनासूत्रं दृष्टं सूत्रकृते कथम् ॥ 6॥ शुद्धं वा यदशुद्धं वाऽसंयताय प्रदीयते । गुरुत्वबुद्ध्या तत्कर्मबन्धकृन्नाऽनुकम्पया ॥ 7 ॥ अतः पात्रं परीक्षेत दानशौण्डः स्वयं धिया । तत्रिधा स्यान्मुनिः श्राद्धः सम्यग्दृष्टिस्तथा परः ॥ 8 ॥ 1. "एवं व्रतस्थितौ भक्त्या" /
Page #41
--------------------------------------------------------------------------
________________ अनुसंधान-26 एतेषां दानमेतत्स्थगुणानामनुमोदनात् । औचित्यानतिवृत्त्या च सर्वसम्पत्करं मतम् ॥ 9 ॥ शुभयोगेऽपि यो दोषो द्रव्यतः कोऽपि जायते । कूपज्ञातेन स पुनर्नाऽनिष्टो यतनावतः ॥ 10 ॥ धर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि । अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु ॥ 11 ॥ इत्थं दानविधिज्ञाता धीरः पुण्यप्रभावकः । यथाशक्ति ददद्दानं परमानन्दभाग्भवेत् ॥ 12 ॥ (द्वात्रिंशद् द्वात्रिंशिकायां दानद्वात्रिंशिका) एवं भक्तिदानादिस्वरूपं सर्वज्ञशासनातिरिक्ते नोपलभ्यते । पुनश्च देवविषयिण्या भक्तेः पञ्चविधत्वं उपदेशतरङ्गिण्यां प्रतिपादितम् पुष्पाद्यर्चा तदाज्ञा च तद्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधा जिने । / भक्तिः श्रीवीतरागे पञ्चप्रकारा भवति । प्रथमा पुष्पादिपूजा, आदिशब्दान्मुक्ताफलहारकनकमयछत्राद्याभरणानि चटाप्यन्ते । आभरणपूजा हि शाश्वती । यदुक्तम् म्लायन्ति पुष्पनिचयाः प्रहरार्धकेन वैगन्ध्यमेति दिवसेन कृतोऽङ्गरागः । जीर्यन्ति रम्यवसनान्यपि भूरिवर्षे नों जीर्यते युगशतैर्जिनरत्नपूजा ॥ 1 ॥ सप्तलक्षमनुष्यकलिते श्रीवस्तुपालसङ्के श्रीअनुपमदेव्या श्रीगिरनारे नीरप्रक्षालितस्वमलैः द्वात्रिंशद्रम्मलक्षाभरणैः श्रीनेमीश्वरः पूजितः, त्द्नुकोत्तिपुस्स्पैः। यदुक्तम् द्वात्रिंशता द्रम्मलक्षैरेकदा रैवताचले । नेमीश्वरस्याऽनुपमा पूजां चक्रे प्रमोदतः ॥ 1 ॥ जिनभक्तिहृष्टचेतसा तेजःपालेन द्वात्रिंशल्लक्षटङ्ककैस्तानि पुनर्नव्यानि
Page #42
--------------------------------------------------------------------------
________________ December . 2003 49 कारितानि । पुनरपि शत्रुञ्जये तैराभरणैः मन्त्रितेजःपालधर्मपत्न्याऽनुपमदेव्या श्रीऋषभदेवप्रतिमा पूजिता, तदा देवरपत्नीकृताभरणपूजां विलोक्य मन्त्रिवस्तुपालधर्मपन्त्या ललितादेव्याऽपि द्वात्रिंशल्लक्षटङ्ककाभरणैः पूजिता, शोभनादास्या लक्षटङ्कमूल्यस्वाभरणैः पूजिता । वस्तुपालमन्त्रिणा सर्वासामधिकमूल्यानि (आभरणानि) कारितानि । एवं देवगिरीयसङ्घपतिधाइदेवेन मुक्ताफलप्रवालचुन्नीसुवर्णपुष्पादिभिः श्रीऋषभदेवप्रतिमाया आङ्गी कृता, तदनु नवलक्षचम्पकाएं । तथा 'जिनाज्ञा' सम्यग्मनसा पालनीया । तथा 'देवद्रव्यरक्षावृद्धिकरणं" जिनपूजैव । यदुक्तम् वड्दतो जिणदव्वं तित्थयरत्तं लहै जीवो । भक्खंतो जिणदव्वं अणंतसंसारिओ भणिओ ॥ 1 ॥ भक्खणे देवदव्वस्स परत्थीगमणेण या । सत्तमं नरकं जंति सत्तवाराओ गोयमा ॥ 2 ॥ चेइयदव्वविणासे इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥ 3 ॥ तथाऽष्टाह्रिकास्नात्रोत्सवश्रीपर्युषणाकल्पचरित्रपुस्तकवाचनप्रभावनोत्सवाः क्रियन्ते, साऽपि जिनशासनोन्नतिहेतुत्वाज्जिनभक्तिरेव । यतः - प्रकारेणाऽधिकां मन्ये भावनातः प्रभावनाम् । भावना स्वस्य लाभाय स्वान्ययोस्तु प्रभावना ॥ 1 ॥ एवं तीर्थयात्रोत्सवादिः । इत्यादिप्रकारैः पुण्यवता जिनभक्ति: कार्या । " इति उपदेशतरङ्गिणीटीकायाम् । आभरणपूजाया विशेषनिर्जराहेतुत्वं व्यवहारभाष्ये - पासाईया पडिमा लक्खणजुत्ता समत्तलंकारा । जह जह पल्हायै मणं तह तह णिज्जमो वियाणाहि ॥ 1 ॥ सूत्रेऽपि 'आभरणारुहणंति' / अतः सालङ्कारा मूर्तिः विशेषनिर्जराहेतुरिति तु निष्कर्षः । न्यायाचार्यैरपि प्रमाणनयतत्त्वालोकालङ्कारे ऽपश्य पुरः स्फुरत्किरण
Page #43
--------------------------------------------------------------------------
________________ अनुसंधान-26 मणिखण्डमण्डिताभरणभारिणी जिनपतिप्रतिमा' मित्युक्तमिति । _ 'मणिमोत्तियदामएहि' इत्याद्याप्तोक्तेश्च जम्बूद्वीपप्रज्ञप्तौ निर्वृतभगवच्छरीरस्य पूजाकालीनावस्थात्रिकभावनास्वरूपप्रतिपादेन स्तवानुलेपनाभरणादिविधानेन रात्रावपि गौतमादेर्भगवत्समीपावस्थानोपदेशः तच्चैत्यावस्थाननिषेधादिसूचितभावकल्पबिम्बकल्पभिन्नतया च कथं वीतरामावस्थे विचरति भावार्हति न विहितं भूषणरोपणादिकं तद्विम्बे कार्यमित्यारेकाकणोऽपि न विधेयः । दिगम्बरनिरासप्रस्तावे आभरणविषयकचर्चाविस्तरस्तु सम्मतेरवसेयः । देवगुरुविषयिणी भक्तिस्तु सम्यक्त्वं भूषयतीति सम्यक्त्वभूषणपञ्चके भक्तिनामाऽपि तृतीयं भूषणम् । पूज्यपादैरपि यथार्थभक्तिस्वरूपं प्रतिपादयद्भिरेवं द्वात्रिंशिकायां वर्णितम् - "सम्यग्दृष्टिपरिगृहीतानि मिथ्यादृक्श्रुतान्यपि सम्यक्त्वेन pariNamantI"ti । सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ! / श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धः स एव सः ॥ 1 ॥ इति गीतावचनतात्पर्यविचारणया अर्हदुपासक एवाऽर्हन् भवितुमर्हति, नाऽन्यः, अत एव 'वाल्मीकीप्रणीते योगवासिष्ठे' 'पि श्रीरामचन्द्रेण सुध्याते यत् नाऽहं रामो न मे वाञ्छा भावेषु न च मे मनः । शान्त आसितुमिच्छामि स्वात्मन्येव जिनो यथा ॥ 1 ॥ पदार्थमात्ररसिकस्ततोऽनुपकृतोपकृत् । अमूढलक्षो भगवान् महानित्येष मे मतिः ॥ 1 ॥ अर्हमित्यक्षरं यस्य चित्ते स्फुरति सर्वदा । / परं ब्रह्म ततः शब्दब्रह्मणः सोऽधिगच्छति ॥ 2 ॥ परःसहस्राः शरदां परे योगमुपासताम् । हन्ताऽर्हन्तमनासेव्य गन्तारो न परं पदम् ॥ 3॥ आत्माऽयमहतो ध्यानात् परमात्वत्वमश्नुते । रसविद्धं यथा तानं स्वर्णत्वमधिगच्छति ॥ 4 ॥
Page #44
--------------------------------------------------------------------------
________________ December - 2003 पूज्योऽयं स्मरणीयोऽयं सेवनीयोऽयमादरात् । / अस्यैव शासने भक्तिः कार्या चेच्चेतनाऽस्ति वः ॥ 5 ॥ सारमेतन्मया लब्धं श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं परमानन्दसम्पदाम् ॥ 6 ॥ श्रमणानामियं पूर्णा सूत्रोक्ताचारपालनात् । द्रव्यस्तवादृहस्थानां देशतस्तद्विधिस्त्वयम् ॥ 7 ॥ न्यायार्जितधनो धीरः सदाचारः शुभाशयः । भवनं कारयेज्जैनं गृही गुर्वादिसम्मत: ॥ 8 ॥ तत्र शुद्धां महीमादौ गृह्णीयात् शास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् । / 9 / / अप्रीति व कस्याऽपि कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्यादत्रोदाहरणं प्रभुः ॥ 10 ॥ आसन्नोऽपि जनस्तत्र मान्यो दानादिना यतः । इत्थं शुभाशयस्फात्या बोधिवृद्धिं शरीरिणाम् ॥ 11॥ इष्टकादिदलं चारु दारु वा सारवत्रवम् । गवाद्यपीडया ग्राह्यं मूल्यौचित्येन यत्नतः ॥ 12 / / भृतका अपि सन्तोष्याः स्वयं प्रकृतिसाधवः । धर्मो भावेन न व्याजाद्धर्ममित्रेषु तेषु तु । / 13 / / जिनगेहं विधायैवं शुद्धमव्ययनीवि च । द्राक् तत्र कारयेद्विम्बं साधिष्ठानं हि वृद्धिमत् ॥ 14 ॥ विभवोचितमूल्येन कर्तुः पूजापुर:सरम् । देयं तदनघस्यैव यथा चित्तं न नश्यति ॥ 15 ॥ लोकोत्तरमिदं ज्ञेय-मित्थं यद्विम्बकारणम् । मोक्षदं लौकिकं चाऽन्यत् कुर्यादभ्युदयं फलम् ॥ 16 / / इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाऽऽसैस्त्रिधोदिता । दिनेभ्योऽर्वाक् देशीयस्तु व्यक्तिक्षेत्रमहाह्वया ॥ 17॥
Page #45
--------------------------------------------------------------------------
________________ अनुसंधान-26 अन्यत्राऽऽरम्भवान् यस्तु तस्याऽत्राऽऽरम्भशङ्किनः । अबोधिरेव परमा विवेकौदार्यनाशतः ॥ 18 ॥ तदुक्तम् अन्नत्थारंभओ धम्मेणारंभओ अणाभोगो । लोए पवयणखिसा अबोहिबीयंति दोसाय ॥ 1 ॥ इत्यादि बहु वक्तव्यं, तत्तु तत एवाऽवसेयम् । पितामहगुर्वादिबहुजनक्षयहेतुकसङ्ग्रामपराङ्मुखायाऽर्जुनाय युद्धप्रवर्तनोदेशेनोपदिष्टायां गीतायामपि पूर्वप्रतिपादितसात्त्विक्यादिभक्तित्रयस्वरूपसंवादित्रिविधकर्मस्वरूपमिदम् नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ 1 ॥ यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ 2 ॥ अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म तत्तामसमुदाहृतम् ॥ 3 ॥ त्रिविधकर्तृस्वरूपमपि तत्र मुक्तसङ्गोऽनहं वादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्धो निर्विकारः कर्ता सात्त्विक उच्यते । / 1 / / रागी कर्मफलप्रेप्सुर्लब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ 2 ॥ अयुक्तः प्राकृत: स्तब्धः शठो नैष्कृतिकोऽलस: / विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 3 ॥ एवं च बुद्धिधृतिदानतपोज्ञानश्रद्धादीनामपि त्रिविधत्वं तत्र प्रतिपादितम्, तत्तत एवाऽवसेयम् । अत्र तु पर्युपासनारूपा भक्तिः । 'पूज्येष्वनुरागो भक्ति' रिति मल्लिनाथः । तया । उपपद्यन्ते स्मेति उपउपसर्गपूर्वात् पद्धातोः क्ते उपपन्नाः युक्तियुक्ताः,
Page #46
--------------------------------------------------------------------------
________________ December - 2003 तेषु उपपन्नेषु । "उपपन्नं ननु शिव" मिति रघुः । विधीयते इति 'उपसर्गादात: ( / 5 / 3 / 110 // ) इति 'श्रीसि0' सूत्रेण विपूर्वात् धाधातोः अङिविधा । "कर्म क्रिया विधा" इति हैमः । 'पाणिनीय' मते तु 'विध्-विदाने छिद्रकरणे छेदने च' तुदादिः पर0 सक0 सेट् । विधतीति विधा । विधधातोः कः अच्चेति विधः पुंस्त्रीलिङ्गः । "विधाने, गजभक्ष्याने, प्रकारे, वेधे, वृद्धौ, वेतने, वेधने, कर्मणि च" स्त्री0 / अत्र तु प्रकारार्थः । तस्या विधा इव विधा-प्रकारो येषां ते तद्विधाः, तेषां तद्विधानाम्-महतामित्यर्थः । प्रसदनमिति प्रपूर्वात् सद्धातो वे घत्रि प्रसादः । "नैर्मल्ये, अनुग्रहे, काव्यगुणभेदे, स्वास्थ्ये, प्रसक्ते, देवनैवेद्ये, गुरुजनभुक्तावशिष्टे च" / अत्र त्वनुग्रहः । चाहयतीति चिह्नानि । 'दिन-नग्न-फेन-चिह्न-अध्न-धेनस्तेन-च्योक्नादयः' ॥ 268 / / इति 'उणादिश्रीसि0' सूत्रेण चहेर्धातोरिदुपान्त्यो नान्तो निपातः । "चिहूं, लक्षणं लक्ष्म लाञ्छनम्; अङ्क: कलङ्कोऽभिज्ञानम्" इति हैम: / 'पाणि0' मते 'चिह्न-लक्षणे' अदादिश्चुरादिश्च उभ0 सक0 सेट्धातोरचि, यद्वा चहधातोर्नप्रत्यये उपधाया विकल्पेन इत्वे चिह्नयन्तीति चाहयन्तीति वा चिह्नानि । "चिह्न na0 लाञ्छने लक्षणे च" / प्रसादस्य चिह्नानि-लिङ्गानिपूजास्वीकारादीनि प्रसादचिह्नानि । फलन्तीति फलम् । "लाभोऽधिकं फलम्" इति हैमः । फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्रासे व्युष्टिलाभयोः । / ___इति अनेकार्थसङ्ग्रहः । 'पाणि.' मते तु 'फल्-निष्पत्तौ' भ्वादिः पर0 a0 सेट्, 'फल्भेदने गतौ च' भ्वादिः पर0 sa0 सेट् । अत्र तु निष्पत्त्यर्थः । फलतीति फलधातोरचि फलम् । "फलं वृक्षादीनां सस्ये, लाभे, कार्ये उद्देश्ये, प्रयोजने, जातीफले, त्रिफलायां, कक्कोले, बाणाग्रे, फाले, दाने, मुष्के च; कुटजवृक्षे" पुंलिङ्गाः । स्वार्थादौ कनि फलकः (ढाल इति ख्याते) चर्ममयेऽस्त्रप्रतिघातनिवारके पदार्थे, अस्थिखण्डे, नागकेशरे, काष्ठादिपट्टके च पुंलिङ्गाः" / पुरफलानिपुरोगतानि प्रत्यासन्नानि फलानि येषां तानि पुरःफलानि । अविलम्बितफलसूचक1. अभि0 ci0 50 1497 / 3. अभि0 ci0 tR0 869 / 2. अभि0 ci0 dvi0 106 / 4. अनेकार्थसङ्ग्रहे tR0 487 /
Page #47
--------------------------------------------------------------------------
________________ 54 अनुसंधान-26 लिङ्गदर्शनादानन्दो युज्यत इत्यर्थः । / / वाच्यपरिवर्तनं त्वेवम्- तया वत्सोत्सुकयाऽपि स्तिमितया (सत्या) सपर्या प्रत्यग्राहि इति ताभ्यां ननन्दे । हि भक्त्योपपन्नेषु तद्विधानां प्रसादचिह्नः पुरःफलैः भूयते ॥ धेनुः यद्यपि सायंकाले निजवत्सालोकनार्थमत्यन्तं विह्वला आसीत् । तथाऽपि सा राज्ञा विहितां पूजां निश्चलभावेन स्वीचकार । तत्तस्यां प्रसन्नताचिह्न विलोक्य सुदक्षिणादिलीपौ निर्भरमानन्दतुः । यतो भक्तजनान् प्रति महात्मनां प्रसादः अचिरेणैव भक्तानामिष्टसिद्धिं कथयति, इति सरलार्थः ॥ 22 ॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधिं दिलीपः । दोहावसाने पुनरेव द्रोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥ 23 ॥ गुरोरिति । भुज्येते आभ्यामिति भुजौ । 'भुजन्युब्जं पाणिरोगे (4 / 1 / 120 ॥ ) इति श्री si0' सूत्रेण घञ् निपात्यते पुंस्त्रीलिङ्गः । "भुजो बाहुः प्रवेष्टो दोर्बाहा" इति हैमः । "भुजबाहू प्रवेष्टो दोः' इत्यमरः । 'पाणि0' मते भुजधातोर्घबर्थे करणे कः ni0 कत्वाभाव: / "बाहौ, करे, त्रिकोणचतुष्कोणादिक्षेत्रस्य रेखाविशेषे, लीलावत्यादिप्रसिद्धे-"तथायते, तद्भुजकोटिघातः" / उच्छिद्यन्ते स्म इति उच्छिन्नाः । इयर्तीति रिपुः । 'कस्यनिस्यामिपुक् ॥ 798 ॥ इति 'उणादिश्रीसि0' सूत्रेण पुकि रिपुः । शत्रौ । "प्रतिपक्षः परो रिपुः शात्रवः प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी दस्युः सपनोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः दुर्हत् परेः पन्थकपन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभियात्यराती" इति हैमः । 'पाणिनीय मते तु रप्धातोः कुप्रत्यये पृषोदरादित्वात् "रिपुः शत्रौ चोरनामगन्धद्रव्ये, ज्योतिषोक्ते लग्नापेक्षया षष्ठस्थाने, कामक्रोधादिषु च" / अत्र तु शञ्चर्थः । भुजाभ्या: उच्छिन्नाः रिपवो येन स भुजोच्छिन्नरिपुः बाहुविध्वंसितारिः । दिलीपः । दारयन्ति दीर्यन्ते वा एभिरिति वा दाराः । 'पुंलिङ्गो दारप्राणा सुवल्वजा 1. अभि0 ci0 tR0 589 / 2. ama0 dvi0 मनुष्यवर्गे - 1233 / 3. अभि0 ci0 tR0 728-29 /
Page #48
--------------------------------------------------------------------------
________________ December - 2003 55 iti लिङ्गानुशासनवचनात् बहुवचनान्तश्च' / 'एकवचनान्तोऽपि दृश्यते यल्लक्ष्यं (यथालक्ष्यं ?) "धर्मप्रजासम्पन्ने दारे, नाऽन्यं कुर्वीत" इति । 'न्यायावाया(ध्यायोद्यावसंहारावहाराधारदारजारम्) (5।3।134 | | ) इति 'श्री si0 ' सूत्रेण घटादिदृधातोः णिचि घनिपातने दाराः । " अथ सधर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहा दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैर्मः । "भार्या जायाऽथ पुंभूम्नि दाराः" इत्येमर: / 'पाणिनीय' मते तु दारयन्ति भातृस्नेहम् इति दृधातोः णिचि अचि च "दाराः puM0 बहुवचनं पल्याम्" / सा हि पत्युर्भ्रातृस्नेहं भिनत्तीति लोकप्रसिद्धम् । दारैः सह वर्तमान: सदारः, तस्य सदारस्य सभार्यस्य । 'गृणाति धर्म' मिति गुरुः । 'कृ-गृ ऋत उर् च' ॥734॥ 'उणादिश्री0 si0 ' सूत्रेण 'गृश्-शब्दे' इति धातोः किदुप्रत्यये ऋकारस्य चाऽरि गुरुः । गुरु: आचार्य: लघुप्रतिपक्षः पूज्यश्च जनः । "गुरुर्धर्मोपदेशकः" इति हैमः । 'निषेकादिकरो गुरुः' इत्यन्ये । 'गिरती 'ति गुरुः इति तु महदर्थे । 'गृणाति उपदिशती 'ति गुरुः । "बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः वाचस्पतिद्वादशाचिर्धिषण: फल्गुनीभवः गीर्बृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः" इति हैमैं: / 'पाणिनीय' मते तु गिरत्यज्ञानमिति गृणात्युपदिशति वा धर्ममिति गृधातोः कुप्रत्यये उचि च" गुरु: निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चाऽन्येन स विप्रो गुरुरुच्यते ॥ 1 ॥ इति मनूक्ते निषेकादिकर्तरि पित्रादौ । " स गुरुर्यः क्रियां कृत्वा, वेदमस्मै प्रयच्छति " इत्युक्ते आचार्ये, शास्त्रोपदेष्टरि, सम्प्रदायप्रवर्तके, उपाध्याये, तान्त्रिकमन्त्रीपदेष्टरि, बृहस्पतौ तदधिदैवे पुष्ये, द्विमात्रे, दीर्घे, स्वरवर्णे, बिन्दुविसर्गयुक्ते एकमात्रे, संयुक्तवर्णात्पूर्वस्थिते एकमात्रेऽपि वर्णे, द्रोणाचार्ये कपिकच्छायाञ्च, 1. अभि0 ci0 tR0 512-13 / 2. ama0 dvi0 मनुष्यवर्गे - 1085 | 3. अभि0 ci0 pra0 77 / 4. अभि0 ci0 dvi0 118-19 /
Page #49
--------------------------------------------------------------------------
________________ 56 अनुसंधान-26 बलवति, महति, पूज्ये । गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राऽभ्यागतो गुरुः । इति पुराणम् । दुजरे, गुरुत्ववति च त्रिलिङ्गे । अत्र तु पूज्यादिर्यथायथम् । जैनदर्शने तु गुरवोऽनेके प्रतिपादितास्तथाऽपि उपदेशकमुनिरूपगुरुस्तु महाव्रतधरत्वादिगुणगणोपेत एव । यदाह महाव्रतधरा धीरा भैक्षमार्गोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ 1 ॥ धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः । सत्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥ 2 ॥ 'स्वयं परिहारः' इति श्रीहरिभद्रसूरिवचनात् यः सर्वारम्भादित्यागवान स एवोपदेशदानाधिकारज्ञ नेतर इति ज्ञेयम् । योगपूर्वसेवाधिकारे तु एवंविधोऽपि गुरुवर्गः प्रतिपादितस्तथा चाऽऽह पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिताः ॥ 1 ॥ माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ 2 ॥ पूजनं चाऽस्य नमनं त्रिसन्ध्यं पर्युपासनम् । अवर्णाश्रवणं नाम श्लाघोत्थानासनार्पणे ॥ 3 ॥ सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता । स्वपुमर्था(र्थ)मनाबाध्य साराणां च निवेदनम् ॥ 4 ॥ (द्वात्रिंशद्वात्रिंशिका) 'अत्र स्वपुमर्थमनाबाध्येत्यनेन यदि तदनिष्टेभ्यो निवृत्तौ इष्टेषु च प्रवृत्तौ धर्मादयः पुरुषार्था बाधन्ते तदा न तदनुवृत्तिपरेण भाव्यम्' इति तट्टीकायाम् । तद्वित्तयोजनं तीर्थे तन्मृत्यनुमतेर्भयात् । तदासनाद्यभोगश्च तद्विम्बस्थापनार्चने ॥ 5 ॥
Page #50
--------------------------------------------------------------------------
________________ December - 2003 57 अखानाम्ना जैनेतरभक्तेनाऽपि गुर्जरभाषायामुक्तम् "गुरु गुरु नाम धरावे सहु, गुरुने घेर बेटा ने वहु । गुरुने घेर ढांढां ने ढोर, अखो कहे आपे वलावा ने आपे चोर ॥ " इति । 'गृणाति यथावस्थितं शास्त्रार्थमिति गुरुः - धर्मोपदेशादिदातरि' आवश्यकमलयगिरीयवृत्तौ । सम्यग्ज्ञानक्रियायुक्ते सम्यग्धर्मशास्त्रार्थदेशके, धर्मसङ्ग्रहद्वितीयाधिकारे, अष्टके, पञ्चाशके च । गौरवाहे, उत्तराध्ययने । धर्माचार्य, पञ्चा0 विवरणे, प्रवचनसारोद्धारवृत्तौ, उत्तराध्ययने, निशीथचूर्णौ च । सम्यग्गुरुचरणपर्युपासनाऽविकलतया यथावस्थिततत्त्ववेदितरि, यत: गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् ॥ (प्रशमरतिप्रकरणम्-69) आवश्यकवृत्तौ, अनुयोगद्वारवृत्तौ, धर्मरत्नवृत्तौ च । 'गृणाति pravacanArthatattva'miti गुरुः - प्रवचनार्थप्रतिपादकतया पूज्ये, नन्दीवृत्तौ, कल्याणमित्रे, पञ्चसूत्रचतुर्थसूत्रे च । गुरुचित्तप्रसत्त्यधीनत्वात्सकलशास्त्रार्थस्य गुरुचित्तप्रसादने यतितव्यं गुरुकुलवासश्च विधेयः । यदुक्तम् गुरुचित्तायत्ताई वक्खाणंगाइ जेण सव्वाइं । तो जेण सुप्पसन्नं होइ तयं तं तहा कज्जं ॥ 1 ॥ तदुपायाश्चेमे जो जेण पगारेण तुस्सइ करणविणयाणुवत्तीहि । आराहणाए मग्गो सो च्चिय अव्वाहओ तस्स ॥ 1 ॥ आयारेंगियकुसलं जै सेयं वायसं वदे पुज्जा । तह विय सिं न वि कूडे विरहमि य कारणं पुच्छे । / 2 / / निवपुच्छिएण गुरुणा गंगा कओमुही वहै । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥ 3 ॥
Page #51
--------------------------------------------------------------------------
________________ अनुसंधान-26 णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते a। धत्रा आवकहाए गुरुकुलवासं न मुंचंति ॥ 4 ॥ सव्वगुणमूलभूओ भणिओ आयारपढमसुत्ते जं । गुरुकुलवासोऽवस्सं वसिज्ज. तो तत्थ चरणत्थं ॥ 5 ॥ इत्यादि । तस्य गुरो:-वसिष्ठस्य । जैनमते तु ऋषिमुनिरूपस्य त्यागिनः सदारगुरोरभावादेतद्वर्णनमयुक्तमेवेत्यवसेयम् । पत्स्यते अपाद पेदेवा पादः । 'वदरुजविशस्पृशो घञ्' (5 / 3 / 16 / / ) इति 'श्रीसि0' सूत्रेण पदधातोर्घजि पादः । "चरण: क्रमणः पादः padoM'hizcalanaH क्रमः इति हैमः । 'pA0' मते तु पद्यते गम्यतेऽनेनेति करणे घजि पादः । "इज्यस्य चरणे, चतुर्थांशे, वृक्षादेर्मूले, पूज्ये, किरणे च" / अत्र तु चरणार्थः । पादौ-चरणौ । न(नि)पीड्य संवाह्य । अत्र स्त्रीपादसंवाहनमयुक्तं पुरुषस्येत्यभिसन्धाया 'ऽभिवन्द्ये ऽति [विवृतवान्] मल्लिनाथ इत्यनुमीयते । सन्ध्यायां विहित: सान्ध्यः, तं सान्ध्यं सायंकालिकम् । विधीयतेऽनेनेति विधिः । "कल्पे विधिक्रमौ" इति हैमः । 'पाणिः' मते तु विधिः विपूर्वात् धाधातोः किप्रत्यये इनप्रत्यये वा विधिः "जगत्स्रष्टरि, ब्रह्मणि, भाग्ये, क्रमे, 'चिकीर्षा कृतिसान्ध्य(ध्यात्वहेतुधीविषयो विधिः' इत्युक्ते प्रवर्तनारूपे, नियोगे, तज्जनके वाक्ये, विष्णौ, कर्मणि, गजभक्ष्यान्ने, वैद्ये, अप्राप्तप्रापकरूपे, वाक्यभेदे, 'संज्ञा च परिभाषा च, विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते ॥ इति व्याकरणोक्ते सूत्रभेदे । विधिरत्यन्तमप्राप्तौ नियम: पाक्षिके सति । तत्र चाऽन्य[त्र] च प्राप्तौ परिसङ्ख्येति गीयते । / ' अत्र तु क्रमार्थः । तं विधिम्-अनुष्ठानम् । समाप्य पूर्णीकृत्य । 1. अभि0 ci0 tR0 616 / 2. अभि0 ci0 tR0 839 /
Page #52
--------------------------------------------------------------------------
________________ December - 2003 दुधातो वे घञि दोहनं [वा] दोहः । अवसीयतेऽनेनेति अव्सान्म्। "आघाटस्तु घटोऽवधिः अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैमः । 'पाणि0' मते तु अवसाय: अवसानं नपुं0, अवपूर्वात् साधातो वे ल्युट्- "विरामे, समाप्तौ, सीमायां, मृत्यौ च" / अत्र तु समाप्त्यर्थः विरामार्थो वा । दोहस्याऽवसानं दोहावसानम्, तस्मिन् दोहावसाने । निषीदति स्मेति निषण्णा, तां निषण्णाम्-आसीनाम् । दोहनशीलां दोग्ध्रीम् । अत्र दुधातोस्तृन्प्रत्यये च स्त्रियां ङोपि दोग्ध्री । दोग्ध्रीमिति निरुपपदप्रयोगात् कामधेनुत्वं गम्यते । पुनातीति पु(पू)सन्यमिभ्यः पुनसनुतान्ताश्च ॥ 947 ॥ इति 'उणादिश्रीसि0' सूत्रेण अप्रत्यये पुनादेशे च द्वित्वे च पुनः पुनः । "भूयोऽभीक्ष्णं पुनः पुनः असकृन्मुहुः" इति हैमः । "पाणि." मते तु पणधातोररुप्रत्यये पृषोदरादित्वात् पुनः । अव्ययम् । "अवधारणे, भेदे, अधिकारे, पक्षान्तरे, द्वितीयवारे च" / अत्र तु द्वितीयवारार्थः । इण्धातोर्वति प्रत्यये एवाऽव्ययम्, "सादृश्ये, अनुयोगे, अवधारणे, चारनियोगे, विनिग्रहे, परिभवे ईषदर्थे च । विशेष्यसङ्गतोऽन्ययोगव्यवच्छेदे यथा- 'पार्थ एव धनुर्धर' इत्यादौ, पार्थान्यपदार्थे प्रशस्तधनुर्धरत्वं व्यवच्छिद्यते । विशेषणसङ्गतोऽयोगव्यवच्छेदे यथा- 'शङ्ख पाण्डुर एवे' त्यादौ, शङ्के पाण्डुरत्वायोगो व्यवच्छिद्यते । क्रियासङ्गतोऽत्यन्तायोगव्यवच्छेदे यथाऽनीलं सरोजं भवत्येवेऽत्यादौ, सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते । गन्तरि त्रिलि0 / " अत्र तु अवधारणे । भेजे-सिषेवे ॥ वाच्यपरिवर्तनं त्वेवम् - भुजोच्छिन्नरिपुणा दिलीपेन सदारस्य गुरोः पादौ निपीड्य सान्ध्यं विधिं च समाप्य दोहावसाने निषण्णा दोग्ध्री पुनरेव भेजे । / अरिक्षयकर्ता दिलीप: आश्रमं समागत्य दम्पत्योः वसिष्ठारुन्धत्योः पादौ भक्त्या संवाह्य, मल्लिनाथमते तु पूर्व वसिष्ठमरुन्धती च भक्त्या ववन्दे । ततो निजं सायंकालिकमनुष्ठानं समाप्य दोहो(हा)वसाने सुखासीनां तां नन्दिनीमेव पुनः सेवितवान्, इति सरलार्थः ॥ 23 ॥ 1. अभि0 ci0 ca0 962 / 2. अभि0 ci0 Sa0 1531 /
Page #53
--------------------------------------------------------------------------
________________ 60 अनुसंधान-26 तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुप्तामनुसंविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥ 24 ॥ तामिति । गोपायतीति 'गुपौ-रक्षणे' धातोः कर्तरि तृच्प्रत्यये गोपा(मा) रक्षको दिलीप: / गृहमस्त्यस्यां, गृहशब्दात् अस्त्यर्थे इनि ततो ङ्यां च गृहिणी । "अथ सर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैमः । गहिनीत्यपि । गृहिणी भार्यायां, गेहकर्मकुशलायाम् । "गृहिणी सचिवः सखीमिथः" इति रघुः । सह अयते-गच्छतीति सहायः । "सहायोऽभिचरोऽनोश्च जीवि-गामि-चर-प्लवाः सेवकः" इति हैमः । "सहायः सहचरेऽनुकूले च असावनुक्तोऽपि सहाय एव" इति कुमारः । गृहिणी सहायो यस्य सः गृहिणीसहाय: / अन्तोऽस्त्यस्य इत्यन्तशब्दादिकप्रत्यये अन्तिकम् । "पाश्र्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षाः सदेशमभ्यग्रसनीडसन्निधानान्युपान्तं निकटोपकण्ठे सनिकृष्टसमर्यादाभ्यर्णान्यासन्नसन्निधी" इति हैमः । यद्वा अन्त्यते सम्बध्यते सामीप्येनेति अन्तधातोः घञ्प्रत्यये अन्तः सोऽस्याऽस्तीति मत्वर्थीय ठनि अन्तिकः । 'सामीप्यवति, स्वार्थे ठनि, सामीप्ये puM0 चूल्ल्यां नपुं0, औषधिभेदे स्त्री0 / न्यस्यन्ते स्मेति निउपसर्गात असधातोः कर्मणि ते न्यस्ताः त्रिलि0 / "क्षिसे, त्यक्ते, विसृष्टे, निहिते च" | बलत्यनेनेति 'पदि-पठि-पचि-स्थलि-हलि-कलि बलि-वलि-वल्लि-पल्लि-कटि-चटि-वटि-बधि-गाध्यचि-वन्दि-नन्धवि-वशिवाशि-काशि-छर्दि-तन्त्रि-मन्त्रि-खण्डि-मण्डि-चण्डि-यत्यञ्जि-मस्यसि-- वनिध्वनि-सनि-गमि-तमि-ग्रन्थि-श्रन्थि-जनि-मण्यादिभ्यः' ॥ 607 / / इति 'उणादिश्रीसि0' सूत्रेण बल-प्राणनधान्यावरोधयोः' इति धातोः इप्रत्यये" बलिः पुंस्त्रीलिङ्गः" देवतोपहारः दानवश्च । "उपहारबली समौ" इति हैमः । "भूतयज्ञो बलिः" इति वा हैम: / यद्वा बल्धातोः इनप्रत्यये बलि: puM0 / पूजोपहारे । "ददतुस्तौ बलिं चैव, निजगात्रासृगुक्षितं" इति चण्डी । राजग्राह्ये भागे, उपप्लवे, चामरदण्डे, जैनेतरगृहस्थकर्तव्यपञ्चयज्ञमध्ये भूतयज्ञे - 'बलिकर्म 1. अभि0 ci0 tR0 512-13 / 2. अभि0 ci0 tR0 496 / 3. अभि. ci0 Sa0 1450-51 / 4. अभि0 ci0 40 447 / 5. अभि0 ci0 tR0 422 /
Page #54
--------------------------------------------------------------------------
________________ December - 2003 59 ततः कुर्यात्' इति स्मृति: / दैत्यभेदे, विरोचनपुत्रे च" ! ___'येन बद्धो बली राजा दानवेन्द्रो महाबली' ॥ इति रक्षाबन्धनमन्त्रः । षष्ठः प्रतिवासुदेवो वा बलि: / ते च नव । यदाह हैम: -- अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भ-बलि-प्रह्लाद-लङ्केश-मगधेश्वराः ॥ लङ्केशो रावणः, मगधेश्वरो जरासन्धः, इति टीका । विष्णुवध्यत्रयोविंशतौ द्वाविंशे, यदाह हैम:- "मधु-धेनुकचाणूर-पूतनायमलार्जुना: कालनेमिहयग्रीवशकटारिष्टकैटभा: कंसकेशिमुराः साल्वमैन्दद्विविदराहवः हिरण्यकशिपुर्बाणः कालियो नरको बलिः शिशुपालश्चाऽस्य वध्याः" इति । 'एते त्रयोविंशतिरस्य विष्णोर्वध्या' इति तट्टीका" / "जरया श्लथचर्मणि, स्त्रीलि0 वा ङीप् । 'गृहस्थस्तु यदा पश्येत् वलीपलितमात्मनः' / इति स्मृतिः । 'उदारावयवे- 'बलित्रयं चारु बभार बाला' इति कुमारः । गुह्यस्थे अङ्कराकारे मांसपिण्डे, गृहदारुभेदे च स्त्री0 / स्वार्थे कन्, तत्राऽर्थे इति बलायां च । दीप्यते इति दीपः, प्र स्वार्थे, मेरुः सुमेरुवत्, प्रदीपः । 'दीपः प्रदीप: कज्जलध्वजः स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः" इति हैमः । यद्वा प्रौपसर्गपूर्वात् दीप्धातोः कप्रत्यये प्रदीपः, पुंलि0 प्र्दीपे। बलयश्च प्रदीपाश्च बलिप्रदीपा: / अन्तिके न्यस्ताः बलिप्रदीपाः यस्याः सा अन्तिकन्यस्तबलिप्रदीपा, ताम् अन्तिकन्यस्तबलिप्रदीपाम् - समीपस्थापितपूजोपकरणदीपाम् । तां पूर्वोक्तां सुखासीनां नन्दिनीम् । / अन्वास्य- अनूपसर्गपूर्वात् 'आस् उपवेशने' धातोर्त्यपि अन्वास्य अनूपविश्य । क्रमणं-भावे घजि क्रमः । "पर्यायोऽनुक्रमः क्रमः परिपाट्यनुपूर्व्यावृत्" इति हैम: / क्रामन्त्यनेनेति क्रम:-पादः "चरण: क्रमणः पादः 1. abhi0 ci0 tR0 699 / 2. abhi0 ci0 dvi0 219-20-21 / / 3. abhi0 ci0 tR0 686-87 / 4. abhi0 ci0 10 1503-4 /
Page #55
--------------------------------------------------------------------------
________________ 62 अनुसंधान-26 padoM'hizcalanaH क्रम: " इति हैमः । यद्वा 'क्रम्-गतौ वा भ्वादिः पक्षे दिवादिः पर0 सक0 सेट, कामति क्राम्यति इति क्रम्धातोर्घजि क्रमः पुंलि0 / "नियतपूर्वापरभावरूपे, विधाने, अनुक्रमे, शक्ती, आक्रमणे, पादे च" / अत्र त्वनुक्रमार्थः । तेन क्रमेण-परिपाट्या । स्वपिति स्मेति स्वप्धातोः कर्तरि ते सुप्ता, तां सुप्तां-निद्रिताम् । अनु-पश्चात् संविवेश-सुष्वाप । प्रकर्षेणाऽतत्यत्रेति 'प्रादतेरर्' ॥ 945 ॥ इति '[उणादि0] श्रीसि0'सूत्रेण प्रपूर्वात् 'अत्-सातत्यगमने' इति धातोः अप्रत्यये प्रात:-प्रभातम् । "प्रगे प्रातरहर्मुखे" इति हैम: / 'पाणि0' मते अरुप्रत्यये प्रातर् अव्ययं प्रभाते, 'प्रातःकालो मुहूर्तान् त्रीन्' इति स्मृत्युक्ते सूर्योदयावधि त्रिमुहूर्तकाले च" / प्रात:-प्रातःकाले । उत्तिष्ठिति स्मेति-उत्पूर्वात् स्थाधातोः कर्तरि क्ते उत्थिता । पूर्वं सुप्ता पश्चादुत्थिता सुप्तोत्थिता, तां सुप्तोत्थिताम्-शयनोत्थितां जागरितामित्यर्थः । अनु पश्चात्, उदतिष्ठत्-उत्थितवान् । अत्राऽनुशब्देन धेनु-राजव्यापारयोः पौर्वापर्यमुच्यते । क्रमशब्देन धेनुव्यापाराणामेवेत्यपौनरुक्त्यम् । 'भागिनि च प्रतिपर्यनुभिः (212 ॥ 37 ॥ ) इति 'श्री si0' सूत्रेण अनुयोगे 'कर्मप्रवचनीययुक्ते' [2138 / / ] इति 'pA0' सूत्रेण चाऽनुयोगे 'अनुर्लक्षणे' [1 / 4 / 84 / / ] इति 'pA0' सूत्रेण अनो: कर्मप्रवचनीयसंज्ञा । ततो द्वितीया ॥ वाच्यपरिवर्तनं त्वेवम् - गोप्ना गृहिणीसहायेनाऽन्तिकन्यस्तबलिप्रदीपां तामन्वास्य क्रमेण सुप्तामनुसंविविशे प्रात: सुप्तोत्थितामनूदस्थीयत ॥ तस्या नन्दिन्या निकटे बलिप्रदीपादिपूजासामग्री संस्थाप्य तस्या उपवेशनानन्तरं सुदक्षिणादिलीपौ उपविविशतुः । क्रमेण निद्रायुक्तायां तस्यां तावपि निद्रां प्राप्तवन्तौ, प्रातःकाले च सुप्तोत्थितायां तस्यां तावपि उदतिष्ठताम्, इति सरलार्थः ॥ 24 ॥ इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ 25 ॥ इत्थमिति । अनेन प्रकारेणेति 'कथमित्थम्' (7 / 2 / 103॥) इति 1. अभि0 ci0 ta0 616 / 2. अभि0 ci0 10 1533 /
Page #56
--------------------------------------------------------------------------
________________ December - 2003 'श्रीसि0' सूत्रेण इदम्शब्दात् एतच्छब्दाच्च थमि इदादेशे च इत्थम् इति निपात्यते । 'पाणि0' मते तु इदम्शब्दात् थमुप्रत्यये इत्थम् अव्ययम्, "इदम्प्रकारे, अनेन प्रकारेणेत्यर्थे च" / प्रजायते इति प्रपूर्वात् जन्धातोः 'क्वचित्' (5 / 1 / 171 ॥ ) इति 'श्रीसि0' सूत्रेण डप्रत्यये प्रजा । "सन्ततौ, जने च । तोकापत्यप्रसूतयः तुक् प्रजोभयोः" इति । "लोको जनः प्रजा" इति च हैम:: "प्रजा स्यात् सन्ततौ जने" इत्यमरश्चरे । प्रजा एवाऽर्थः प्रयोजनं यस्य तत्, प्रजायै इति वा प्रजार्थम् । मह्यते पूज्यते इति 'मह्यविम्यां हित्' ॥ 547 ॥ इति 'उणादिश्रीसि0' सूत्रेण 'मह्पूजायां' धातोः टिदिषप्रत्यये महिषः सैरिभः राजा च । ततो ङ्यां महिषी राजपत्नी सैरिभी च ! "कृताभिषेका महिषी" इति हैमः । 'नृपस्त्रीत्युत्तरत: सम्बध्यते महादेवीत्वे कृताभिषेका यथा वासवदत्तेति' तद्वत्ति: / "कृताभिषेका महिषी" इत्यमरः । यद्वा मधातोः टिषचिप्रत्यये ततो डि(GI)पि महिषी । 'राज्ञः कृताभिषेकायां महिषजातिस्त्रियाम् औषधिभेदे च' / अत्र तु पट्टराज्ञी महिषी, तया महिष्या । सम्पूर्वात् 'अम्-गतौ' धातोः, सङ्गतममतीति समम् । "साकं सत्रा समं सार्धममा सह" इति हैम: / 'यथाऽस्मदुपज्ञे द्वयाश्रयमहाकाव्ये "पुलिनानि सह क्षोमैः सरांसि नभसा समम्" / 'ज्योत्स्न्य(न्या)माहन्यामिषन्मेघाः साकं कैलाशमुनिभिः' इति तद्वृत्तौ । यद्वा सम्धातोः समुप्रत्यये समम् अव्ययं, "साहित्ये, एकदेत्यर्थे च" / 'सममेव समाक्रान्तं द्वयम्' इति रघुः । अत्र समं sh। वियते उपवासाद्यवेति 'पृषि-रञ्जि-सिकि-का-ला-वृभ्यः कित्' / / 208 ॥ इति 'उणादिश्रीसि0' सूत्रेण 'वृगट्-वरणे' इति धातोः किदतप्रत्यये व्रतम् - शास्त्रविहितो नियमः । "नियमः पुण्यकं व्रतम्" इति हैम: / जैनदर्शने देशसर्वादिभेदेन व्रतानामनेकविधत्वम् । देशतः श्रावकाणां द्वादशव्रतानि, सर्वतो 6. अभि0 ci0 tR0 843 / 1. अभि0 ci0 tR0 501 / 2. ama0 tR0 नानार्थवर्गे - 2398 / 3. अभि0 ci0 tR0 520 / 4. ama0 dvi0 मनुष्यवर्गे - 1083 / 5. अभि0 ci0 10 1527 /
Page #57
--------------------------------------------------------------------------
________________ 64 अनुसंधान - 26 मुनीनां पञ्च महाव्रतानि । अन्ये चाऽभिग्रहविशेषा अपि व्रतानि गीयन्ते । "व्रतं लक्षणभेदे पुण्यसाधने उपवासादि नियमभेदे च" / अत्र तु जैनेतरमतेन गोसेवारूपो नियमो व्रतम्, तत् व्रतम् । धारयतीति चुरादि' dhR'dhAtoH णिचि शतृप्रत्यये [च] धारयन्, तस्य धारयतः - अनुतिष्ठतः पालयत इत्यर्थः । महितुं योग्येति 'मः-पूजायां' धातोरनीयप्रत्यये महनीया - पूज्या । 'पाणि0' मते च अनायरप्रत्यये । कीर्त्यते इति 'साति - हेति - यूति - जूति - ज्ञप्ति - कीर्त्तिः' (5 3 94 ॥ ) इति 'श्रीसि0 ' सूत्रेण 'कृतत्-संशब्दने' धातोः भावाकर्त्री: क्तिप्रत्ययान्तनिपातने कीर्त्तिः - यशः । " श्लोकः कीर्त्तिर्यशोऽभिख्या समाज्ञा " इति हैर्म: / 'पाणि0' मते चुरादि 'कृत्' धातोः कर्मणि तिनि कीर्त्यते इति कीर्त्तिः यशसि । 37 " एक दिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः I यद्वा " दानपुण्यफला कीर्त्तिः पराक्रमकृतं यशः" इति । यशःकीर्त्योरर्थभेदोऽप्यन्यत्र । अत्र तु यशसि । महनीया कीर्त्तिर्यस्य सः महनीयकीर्त्तिः, तस्य महनीयकीर्तेः प्रशस्तयशसः । दीयते स्मेति 'si0 ' मते दीङ्च्-क्षये, 'pA0' मते तु 'दी - क्षये' इति धातोः कर्तरि के तस्य च नत्वे दीनः त्रिलिङ्ग: / "दुःखिते, भीते च, तगरपुष्पे नपुं0, मूषिकायां स्त्री0 " / उदहरणं उद्धरणं वेति उत्-उपसर्गपूर्वात् हृ-धृधातो 'si0 ' मते भावेऽनटि, 'pA0 'मते च ल्युटि उद्धरणम् । दीनानामुद्धरणम् दीनोद्ध्र्न्न्म्। उच्यते स्मेति उचितः - योग्य: / "न्याय्यं तूचितं युक्तसांप्रते लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च' इति हैमेः । ' वच्-परिभाषणे' धातोः 'उवच्समवाये' धातोर्वा कर्मणि ते, 'पाणि0' मते उच्धातोः क्ते वच्धातो: कितच्प्रत्यये वा उचितः त्रिलिङ्ग: / " न्यस्ते, परिचिते, युक्ते" / अत्र तु परिचितार्थः । दीनोद्धरणे उचितः - परिचितः दीनोद्धरणोचितः, तस्य दीनोद्धरणोचितस्य दीनजनरक्षणनिरतस्य । 1. अभि0 ci0 dvi0 273 / 2. अभि0 ci0 tR0 743 / -
Page #58
--------------------------------------------------------------------------
________________ December - 2003 65 tanoti tanute veti तन्धातोः अदि डिति च तद्शब्द: त्रिलि0 / "पूर्वोक्ते, बुद्धिस्थे, परामर्शयोग्ये, विप्रकृष्टविषये च; ब्रह्मणि नपुं0" / "औं तत्सत् इति निर्देशो ब्राह्मणः" इति गीता । तस्य-षष्ठ्येकवचने तस्य-दिलीपस्य । 'तृ-प्लवनतरणयोः धातोर्डिन्प्रत्यये तरन्तीति त्रयो बहुवचनान्तस्त्रिलि0 त्रित्वसङ्ख्याविशिष्टे । स्त्रियां तिस्रादेशः, तिस्र इत्यादि । गुण्यते इति गुणः-उपसर्जनम् । "गुणोपसर्जनोपाग्राण्यप्रधाने" इति हैमः । गुण्यते अभ्यस्यते इति गुणः- रज्जुः मौर्वी च । "शुल्बं(म्बं) वराटको रज्जुः शुल्वं तन्त्री वही गुणः" इति [हैमः] / "मौर्वी जीवो(वा) गुणो गव्या शिञ्जा बाणासनं द्रुणा [शिञ्जिनी ज्या च]" इति च हैमः । 'पाणि0' मते तु गुण्धातोरचि घत्रि वा गुणः । "धनुषो मौआ, धनुराकर्षणदामनि, रज्जुमात्रे । "सगुणोऽपि पूर्णकुम्भो यथा कूपे nimajjatI'tyudbhaTaH / शौर्यादिधर्मे, राज्ञां सन्धिविग्रहादिषु, षट्सु साधनेषु । 'षाड्गुण्यमुपयुञ्जते' इति माघः । 'ज्ञानविनयादिषु गुणागुणानुबन्धित्वात्' इति रघुः । साङ्ख्यमते ऽपुरुषोपभोगोपकरणभूतत्वात् तद्बन्धनोपयोगित्वाच्च सत्त्वरजस्तमआदिषु पदार्थेषु' / 'प्रकृतेर्गुणसंमूढा सज्यन्ते गुणकर्मसु' इति गीता। अप्रधाने । न्यायमते रूपादिचतुर्विंशतिभेदभिन्ने पदार्थे । व्याकरणोक्ते ऽसत्त्वे निविशतेऽवैति, पृथग्जातिषु दृश्यते' / 'आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृति: गुणः । ' इत्युक्ते द्रव्यमात्राश्रिते । द्रव्यभिन्ने उत्पाद्यानुत्पाद्यतासमानाधिकरणे, सिद्धधर्मे, वस्तुधर्मे । व्याकरणपरिभाषिते 'अदेङ् गुणः' इत्युक्ते अकारे एकारे ओकारे च । 'गुणोऽरेदोत्' इत्युक्ते अरि एकारे ओकारे च । अलङ्कारोक्तेषु माधुर्यादिषु । आवृत्तौ, तन्तौ, उत्कर्षे, दूर्वायां च । जैनमते सहभाविनि, पर्याये 1. अभि0 ci0 Sa0 1441 / 2. अभि0 ci0 tR0 928 / 3. अभि0 ci0 tR0 776 /
Page #59
--------------------------------------------------------------------------
________________ अनुसंधान-26 च । अत्र त्वावृत्त्यर्थः । त्रयो गुण आवृत्तयो येषां तानि त्रिगुणानि-त्रिरावृत्तानि । सप्धातोः कनिनि तुटि च, अथवा सप्धातोः तनिन्प्रत्यये वा सप्तन् pu0 / tri0 / "सप्तत्वविशिष्टे सङ्ख्याविशेषे, तत्सङ्ख्यायां च" / सप्त । दीव्यति रविरति यद्वा द्यति तम इति दोंचधातोर्नक्प्रत्यये दिनं "सूर्यकिरणोपलक्षिते षष्टिदण्डात्मके तद्विशिष्टे अवखण्डने वा चतुर्यामात्मके काले" तच्च मनुष्याणां षष्टिदण्डात्मकम् । पितॄणां गौणचन्द्रमासात्मकम्, तेषां हि चन्द्रलोकोपरिस्थितेः कृष्णाष्टमीत एव सूर्यस्य तल्लोके किरणस्पर्शसंभवः, शुक्लाष्टम्यां पुनर्भूवृत्तेनाऽच्छादनाच्च न तत्सम्पर्कः । देवानामसुराणां च सौरवर्षकालात्मकम् । ब्रह्मणो दिव्यमानेन युगसहस्रकालात्मकमिति विवेकः' / एतत्सर्वं जैनेतरमते । अत्र तु षष्टिदण्डात्मकं दिनम् । त्रिगुणानि दिनानि-ekviNshtirvaasraanniityrthH| व्यतीयुः-व्यतिक्रान्तानि ॥ वाच्यपरिवर्तनं त्वेवम् - इत्थं प्रजार्थं महिष्या समं व्रतं धारयतो महनीयकीर्तेः दीनोद्धरणोचितस्य तस्य त्रिगुणैः सप्तभिर्दिनैः व्यतीये । इत्थं सन्तानाय पन्त्या समं व्रतं धारयतः पूजितकीर्तिः दीनरक्षणोचितस्य तस्य नृपस्य एकविंशतिदिनानि गतानि, इति सरलार्थः ॥ 25 ॥ अन्येधुरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्यं गौरीगुरोर्गह्वरमाविवेश ॥ 26 ॥ अन्येद्युरिति । अन्यस्मिन् दिने इति 'पूर्वापराधरोत्तरान्यान्यतरेतरादेधुस्' (7 / 2 / 97 ॥ ) इति श्रीसि0' सूत्रेणाऽन्यशब्दात् अन्यस्मिन्नह्नि कालेऽर्थे एआस्प्रत्यये अन्येयुः । 'सद्यःपरुत्परायैषमःपरेद्यव्यद्यपूर्वेधुरन्येधुरन्यतरेधुरितरेधुरपरेधुर धरेधुरुभयेधुरुत्तरेयुः [5 / 3 / 22 / / ] इति 'pA0' सूत्रेण च अन्येधुनिपातः । अन्येद्युःद्वाविंशे दिने । मन्यते जगतस्त्रिकालावस्थामसाविति 'मनिच्-ज्ञाने' इति धातोः 'मनेरुदेतौ चाऽस्य वा' ! ॥ 612 ॥ इति 'उणादिश्रीसि0' सूत्रेण 'i'pratyaye'kArasyokAre च मुनिः ज्ञातवान् पुंस्त्रीलिङ्गः । "अथ मुमुक्षुः श्रमणो यतिः वाचंयमो व्रती साधुरनगार ऋषिमुनिः निर्ग्रन्थो भिक्षुः" इति हैमः । जैनेतरमते तु-'मुनित्रयं 1. अभि0 ci0 pra0 75-76 /
Page #60
--------------------------------------------------------------------------
________________ 67 December - 2003 नमस्कृत्येऽत्यस्य व्याख्याने तत्त्वबोधिन्यां मन्ता-वेदशास्त्रार्थतत्त्वावगन्ता, इति । 'मनेरुदेतौ चास्य वा' इत्यौणादिकसूत्रेण मनेरत उकारे मने: परे इन्प्रत्यये च मुनिः । अथवा मननशीलो मुनिरिति । मुनिशब्दः सप्तसङ्ख्यायामपि । अत्र वेदशास्त्रार्थतत्त्वावगन्ता मुनिर्ग्राह्यः । हूयतेऽसावग्नाविति होमः । 'अर्तीरि-स्तुसु-हु-सृ-घृ-धृ-शृ-क्षि-यक्षि-भा-वा-व्या-धा-पा-या-वलि-पदि-नीभ्यो मः' ॥ 338 ॥ इति 'उणादिश्रीसि0' सूत्रेण 'हुंक्-दानादनयोः (दानमिह हविष्प्रक्षेप:) धातो: 'म' प्रत्यये, 'पाणिनि' मते च मनिप्रत्यये होमः-आहुतिः । "स्याद देवयज्ञ आहुति: होमो होत्रं वषट्कारः" इति हैमः । हूयतेऽस्मिन्निति होम: इत्यधिकरणेऽपि pu0 |"devtoddeshen वह्रौ, मन्त्रद्वारा घृतादित्यागरूपे हवने; जैनेतरमते तु नित्यं गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु मध्ये देवयज्ञे, श्राद्धीयविप्रपाणी, श्रद्धी(श्राद्धीय?)यागभागस्य मन्त्रेण दाने च' / होमाय होमस्य वा धेनुः होमधेनुः । मुनेः होमधेनुः मुनिहोमधेनुः । मुनेः होमार्थं घृतपयोदध्यादिसाधन(नं) नन्दिनी, इदमपि जैनेतरमते एव । अतति, सततं गच्छतीति अत्-सातत्यगमने' धातो: 'सात्मन्नात्मन्वेमन्-रोमन्-क्लोमन्-ललामन्-नामन्-पाप्मन्-पक्ष्मन्-यक्ष्मन्निति' ॥ 916 / / इति 'उणादिश्रीसि0 सूत्रेण मन्प्रत्ययान्ता, 'पाणिनि मते च मनिष्प्रत्ययान्तो निपातः, अतेर्दीर्घश्चेत्यात्मा जीवः । "क्षेत्रज्ञ आत्मा पुरुषश्चेतनः" इति हैमः । अथवा अतत्यनेनेति आत्मा-स्वभाव: / "स्याद्रूपं लक्षणं भावश्चाऽऽत्मप्रकृतिरीतयः, सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत्; शीलं सतत्त्वं संसिद्धिः" इति हैम: / "आत्मा स्वरूपे, यत्ने, देहे, मनसि, वृत्तौ, बुद्धौ, अर्के, वह्नौ, वायौ, जीवे, ब्रह्मणि च" / "आत्ममातुः स्वसुः पुत्रां, आत्मपितुः स्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया ह्यात्मबान्धवाः ॥ " इत्युक्त्यनुसारेणाऽत्र आत्मा स्वीयार्थः । अनुचरतीति अनु-उपसर्गपूर्वात् 'चर्-गतिभक्षणयोः' इति धातोः अच्प्रत्यये, 'pA0' मते चट्प्रत्यये anucara:1. abhi0 ci0 ta0 821 / 2. abhi0 ci0 10 1366 / 3. abhi0 ci0 10 1376-77 /
Page #61
--------------------------------------------------------------------------
________________ अनुसंधान - 26 I अनुगामी । "सहायोऽभिचरोऽनोश्च जीवि -गामि-चर-प्लवाः सेवकः" इति हैर्मः अनुचरः त्रिलि0 सहचरे, पश्चाद्गामिनि दासादौ । अनुगतश्चरं दूतं गतिस0 / दूतानुगे tri0 / आत्मनोऽनुचर: आत्मानुचरः, तस्याऽऽत्मानुचरस्य-स्वसेवकस्य राज्ञः । 68 44 I भावयति विचारयतीति भूधातोर्णिचि घञि भावः । 'भावो विद्वान्" इति हैमंः । यद्वाऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयतीति भाव:अङ्गस्याऽल्पो विकारः । " भावहावहेलास्त्रयोऽङ्गजाः" इति हैमः । भवत्यस्मिन्निति वा भावः - अभिप्राय: पुंक्लीबलिङ्गः । "छन्दोऽभिप्राय आकूतं मत भावाशया अपि " इति हैमः । " भावोऽभिप्राय आशयः" इति च यादवः । 'पाणि0' मते तु भावः पुंलिङ्गः । भावयति चिन्तयति पदार्थान्, चुरादिभूधातोरचि । भौवादिकात् णो वा । "नाट्योक्तौ नानापदार्थचिन्तके पण्डिते । भावयति ज्ञापयति हृदयगतम्, भू- णिच्-अच् । हृदयगतावस्थावेदके, मानसविकारे, स्वेदकम्पादौ व्यभिचारिभावे, भू भावे घञ्, शुद्धधात्वर्थे यथा पाक इत्यत्र विक्लित्त्यनुकूलव्यापारः पच्धात्वर्थः, एवमेव विक्लित्त्यनुकूलव्यापारो घञर्थः । " साध्यरूपे सिद्धरूपे वा, क्रियारूपे, धातोरर्थे, रागे, आशये, प्रकृतिजन्यबोधे, प्रकारीभूते, भावे च' / अत्र तु रागार्थ आशयार्थो वा । तं भावम् अभिप्रायं दृढभक्तित्वम् । ज्ञातुमिच्छति इति 'तुमर्हादिच्छायां सन्नतत्सन: ' ( 3 । 4।21॥ ) इति 'श्रीसि0 'सूत्रेण ज्ञाधातो: इच्छार्थे सन्, तत: 'शत्रानशावेष्यति तु सस्यौ' (5।2। 20|) इति 'श्रीसि0 ' सूत्रेणाऽऽनशि 'अतो म आने' (4।4।114 | | ) इति 'श्रीसि0 ' सूत्रेण मकारागमे आपि च जिज्ञासमाना । 'पाणि0 ' मते च ' धातोः कर्मणि (ण:) समानकर्तृकादिच्छायां वा' [3।1।7॥ ] इति सूत्रेण सन्, 'ज्ञा - श्रृ - स्मृ-दृशां सन: ' [ 1।3।57।] इति सूत्रेणाऽऽत्मनेपदम्, 'लट: शतृशानचावप्रथमासमानाधिकरणे' [3 / 2 / 124 ॥ ] इति सूत्रेण शानचि, 'आने मुक् च ( मुक्) [7282 ॥ ] इति सूत्रेण मुगागमे टापि च जिज्ञासमाना- ज्ञातुमिच्छन्ती (सती) / 1. अभि0 ci0 tR0 496 / 2. अभि0 ci0 dvi0 332 / 3. अभि0 ci0 tR0 509 / 4. अभि0 ci0 Sa0 1383 /
Page #62
--------------------------------------------------------------------------
________________ December - 2003 69 gacchati samudramiti 'गम्लं-गतौ' इति धातोः 'गम्यमि-रम्यजि-गद्यदिछो-गडि-खडि-गृ-भृ-वृ-स्वृभ्यो ग:' ॥ 12 ॥ इति 'उणादिश्रीसि0' सूत्रेण गप्रत्यये, 'पाणि0' मते च गन्प्रत्यये गङ्गा-देवनदी स्त्री0 / "गङ्गा स्वनामख्याते, नदीभेदे" / "गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः सरिद्वरा विष्णुपदी सिद्धस्व:स्वर्गिखापगा ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा" इति हैमः । प्रपतन्ति अस्मिन्निति 'पत्रों-पतने' धातो: 'व्यञ्जनादञ् (d घञ्)' (5 / 3 / 132 // ) इति श्रीसि0' सूत्रेण पुंनाम्नि करणाधारे घजि प्रपातः । प्रपतन्त्यस्मादिति वा 'भावाकोंर्घञ् (कों:) (5 / 3 / 18 ॥ ) इति 'श्रीसि0' सूत्रेण घजि प्रपात: / "प्रपातस्त्वतटो भृगुः" इति हैम: / 'प्रपत्यते यस्मात् तटात् स भृगुः इत्येके' इति तद्वत्तौ । यद्वा प्रपतनं प्रपातः, भावि घजि प्रपात:- छलादाक्रमणमित्यर्थः । "प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः" इति हैम: / "प्रपात: पुंलि0 तटरहिते निरवलम्बे पर्वतस्थाने, निर्झरे, कूले, अवस्कन्दे च, भावे घजि पतने" / अत्र त्वधिकरणव्युत्पत्या पतनप्रदेशः । गङ्गायाः प्रपात: गङ्गाप्रपात: / जैनमते- चुल्लहिमवत्पर्वताधोवर्ती गङ्गाप्रपातनामा कुण्डविशेषो' प्यस्ति । अमतीति 'अम्-गतौ' धातोः 'दम्यति-तमि-वा-पू-धूगृ-ज-हसि-वस्यसि-वितसि-मसीण्भ्यस्तः' ॥ 200॥ इति 'उणादिश्रीसि0' सूत्रेण तप्रत्यये, 'पाणि0' मते तन्प्रत्यये च "अन्तः-अवसानं, धर्मः समीपं च "अथाऽन्तिमं जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे" इति हैमः । यद्वा अमति सन्देहाभावमिति अन्तः-निर्णयः । "निर्णयो निश्चयोऽन्तः" इति हैमः । अमत्यनेन वाऽन्तः - सीमा । "आधाटस्तु घटोऽवधिः, अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैमः । "अन्तः नपुं0 स्वरूपे, स्वभावे च, शेषे पुनपुं0, नाशे, प्रान्ते, सीमायां, निश्चये, अवयवे च puM0 , निकटे मनोहरे च त्रिलिङ्गः" / अत्र तु सामीप्ये । गङ्गाप्रपातान्तः । विशेषेण रोहन्ति, रोहन्ति स्मेति वा; विउपसर्गात् 1. abhi0 ci0 ca0 1081-82. 2. abhi0 ci0 ca0 1032 / 3. abhi0 ci0 tR0 800 / 4. abhi0 ci0 10 1459 / 5. abhi0 ci0 10 1374 / 6. abhi0 ci0 tR0 962 /
Page #63
--------------------------------------------------------------------------
________________ 70 अनुसंधान-26 'रुः-प्ररोहणे' धातोः कर्तरि क्ते विरूढानि । "विरूढशब्दः त्रिलि0 जाते अङ्कुरिते च' / शीयत इति 'शदि-बाधि-खनि-हनेः (ने) षः च' ॥ 299 / / इति 'उणादिश्रीसि0' सूत्रेण 'शद्लं-शातने' धातो: 'pa'pratyaye षान्तादेशे च शष्पंबालतृणम् । यद्वा शषतीति 'शष्-हिंसायां' धातोः 'प प्रत्यये, 'पाणि0' मते च 'पक्' प्रत्यये शष्पम् । "शष्पं तु तदनेवं (तद् नवम्)" इति हैमः । 'तत् तृणं नवोद्भिन्नं बालम्' इति तद्वृत्तिः । "शष्पं बालतृण(ण) घासः" इत्यमरः । "शष्यं नपुं0 बालतृणघासे; प्रतिभाक्षये puM0" / गङ्गाप्रपातान्ते जाह्नवीपतनप्रदेशसमीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्य तदिति गङ्गाप्रपातान्तविरूढशष्यम् । गौरत्वात् गौरशब्दात् 'गौरादिभ्यो मुख्यान् GIH । 2 / 4 / 19 // इति 'श्रीसि0' सूत्रेण ङीप्रत्यये, 'pA0' मते च ङीप्प्रत्यये गौरी-पार्वती । "गौरी काली पार्वती मातृमाताऽर्पणा रुद्राण्यम्बिका त्र्यम्बकोमा दुर्गा चण्डी सिंहयाना मृडानी कात्यायन्यौ दक्षजाऽऽर्या कुमारी सती शिवा महादेवी शर्वाणी सर्वमङ्गला भवानी कृष्णमैनाकस्वसा मेनाद्रिजेश्वरा निशुम्भ-शुम्भ-महिष मथनी भूतनायिका" इति हैमशेषश्च गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया । कालरात्रि: महामाया भ्रामरी यादवी वरा ॥ 1 ॥ बहिर्ध्वजा शूलधरा परमब्रह्मचारिणी । अमोघा विन्ध्यनिलया षष्ठी कान्तारवासिनी ॥ 2 / / जाङ्गली बदरीवासा वरदा कृष्णपिङ्गला । दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा ॥ 3 ॥ महाविद्या सोनीबाली स्कदन्त्येकपाटला । एकपर्णा बहुभुजा नन्दपुत्री महाजया ॥ 4 ॥ 1. अभि0 ci0 tR0 1191 / 2. ama0 dvi0 वनौषधिवर्ग - 983 / 3. अभि0 ci0 dvi0 203-4-5 4. अभि0 ci0 हैमशेषे 49-61 /
Page #64
--------------------------------------------------------------------------
________________ 14 December - 2003 भद्रकाली महाकाली योगिनी गणनायिका । हासा भीमा प्रकुष्माण्डी गदिनी वारुणी हिमा ॥ 5 ॥ अनन्ता विजया क्षेमा मानस्तोका कुहावती । चारणा च पितृगणा स्कन्धमाता घनाञ्जनी ॥ 6 ॥ गान्धर्वी कधुरा गार्गी सावित्री ब्रह्मचारिणी । कोटिश्रीः मन्दरावासा केशी मलयवासिनी ॥ 7 ॥ कालायनी विशालाक्षी किराती गोकुलोद्भवा । एकानसी नारायणी शैला शाकम्भरीश्वरी । / 8| प्रकीर्णकेशी कुण्डा नीलवस्त्रोग्रचारिणी । अष्टादशभुजा पौत्री शिवदूती यमस्वसा ॥ 9 ॥ सुनन्दा विकचा लम्बा जयन्ती नकुला कुला । विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना ॥ 10 ॥ कालञ्जरी शतमुखी विकराला करालिका । विरजाः पुरला जारी बहुपुत्री कुलेश्वरी ॥ 11 ॥ कैटभी कालदमनी दर्दुरा कुलदेवता । रौद्री कुन्द्रा महारौद्री कालङ्गमा महानिशा ॥ 12 ॥ बलदेवस्वसापुत्री हीरी क्षेमङ्करी प्रभा । मारी हैमवती चाऽपि गोला शिखरवासिनी ॥ 13 ॥ इति । "गौर्युमा नग्निकोर्वीषु" इत्यनेकार्थसङ्ग्रहः । षोडशसु विद्यादेवीषु नवमी विद्यादेवी । विद्यादेव्यस्तु षोडश रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कुशा । चक्रेश्वरी नरदत्ता काल्यथाऽसौ महापरा ॥ 1 ॥ गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । vairoTya'cchuptA मानसी महामानसिकेति ताः ॥ 2 ॥ इति हैमः । 1. अनेकार्थसङ्ग्रहे dvi0 403-4 / 2. अभि0 ci0 dvi0 239-40 /
Page #65
--------------------------------------------------------------------------
________________ 72 अनुसंधान-26 गूयते इति वा [गौरः] 'खुर-क्षुर-दूर-गौर-विप्र-कुप्र-श्वभ्राभ्र-धूम्रान्ध्ररन्ध्रशिलीन्ध्रौड्र-पुण्ड्र-तीव्र-तीव्र-शीघ्रोग्र-तुग्र-भुग्र-निद्रा-तन्द्रा-सान्द्र-गुन्द्रारिज्रादयः' / / 396 ॥ इति 'उणादिश्रीसि0' सूत्रेण गौर इति रान्तो निपात: / गौरःअवदातः, ततो ड्यां गौरी-स्त्रीधर्मरहिता । गूयते उपादेयतया गौरी । "गौरी तु नग्निकाऽरजाः" इति हैमः । __'अष्टवर्षा भवेद् गौरी दशमे नग्निका भवेत्'- इति च स्मार्तो विशेषः । गौरी स्त्री0 / "शोन्दुकुन्दधवला, ततो गौरी तु सा मता ॥ " इत्युक्त्यां पार्वत्याम्, "अष्टवर्षा भवेद्गौरी" इत्युक्त्यामष्टवर्षायां असञ्जातरजस्कायां कन्यायाम, हरिद्रायाम्, दारुहरिद्रायाम्, गोरोचनायाम्, प्रियङ्गौ, भूमौ, नदीभेदे, मञ्जिष्ठायाम्, श्वेतदूर्वायाम्, मल्लिकायाम्, तुलस्याम्, स्वर्णकदल्याम्, आकाशमांस्याम्, रागिणीभेदे च" / अत्र तु पार्वत्यर्थः । गौर्याः गुरु: गौरीगुरुः, तस्य गौरीगुरो:-पार्वतिपितुः - हिमाचलस्येत्यर्थः । __ गृहति गाह्यते वेति 'तीवर-धीवर-पीवर-छित्वर-छत्त्वर-गह्वरोपह्वरसंयद्वरोदुम्बरादयः' ॥ 444॥ इति 'उणादिश्रीसि0' सूत्रेण वरट्प्रत्ययान्ता(त)निपातने गह्वरम् । गुहेरच्चोतः । गह्वरं गहनं महाबिलं भयानकं प्रत्यन्तदेशश्च । यद्वा गह्वाः सन्त्यत्रेति वा अश्वादित्वाद् रनिपातने गह्वरम् । "अखातबिले तु गह्वरं गुहा" इति हैमः । रुदितविशेषो वा गह्वरम् । "तदपुष्टं तु गह्वरं(रः)" इति हैमः । तद् रुदितम् अपुष्टं गद्गद्स्वरत्वाद् जातोच्चपूत्कारं गाहते हृदयान्तरिति गह्वरम् । 'जठर-क्रकर-मकर-शङ्कर-कर्पर-कूपर-तोमर-पामर-प्रामर-प्राद्मर-सगर-नगरतगरोदरादर-शृदर-दृदर-कृदर-कुकुन्दर-गोर्वराम्बर-मुखर-खर-डहर-कुञ्जराजगरादयः' ॥ 403 ॥ इणि 'उणादिश्रीसि0' सूत्रेण गाधातो: किदरप्रत्ययान्तो निपातः । 'pA0' मते तु गह्वर pu0, गाधातोर्वरच्प्रत्यये निपात्यते । "निकुञ्ज, दम्भे, स्ने, रोदने, विषमस्थाने, अनेकानर्थसङ्कटे च नपुं0 गुहायां नपुंस्त्री0" / Taf 1. अभि0 ci0 tR0 510 / 2. अभि0 ci0 ca0 1033 / 3. अभि0ci0 10 1402 /
Page #66
--------------------------------------------------------------------------
________________ December - 2003 73 "gaharo बिलदम्भयोः, कुञ्जेऽथ" इत्यनेकार्थसङ्ग्रहः । स्त्रीत्वपक्षे ङीप् । अत्र तु गुहार्थः । तद् गह्वरम्-गुहाम् । आविवेश-प्रविवेश । / वाच्यपरिवर्तनं त्वेवम्-अन्येधुर्मुनिहोमधेन्वा आत्मानुचरस्य भावं जिज्ञासमानया सत्या गङ्गाप्रपातान्तर्विरूढशष्पं गौरीगुरोः गह्वरमाविवेशे । / द्वाविंशे दिने धेनुः निजसेवकस्याऽभिप्रायं ज्ञातुमिच्छन्ती द्वाविंशे दिने नन्दिनी किमयं स्वार्थसाधनानुरोधादुत विशुद्धभक्तियोगात् मामेवं सेवते, इति मायाबलेन निजसेवकस्य दिलीपस्याऽभिप्रायं ज्ञातुमिच्छन्ती सुरसरित्प्रपातान्तर्विरूढबालतृणां हिमालयगुहामाविवेश, इति सरलार्थः ॥ 26 ॥ सा दुष्प्रधर्षा मनसाऽपि हिंस्त्रैरित्यद्रिशोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥ 27 ॥ सेति । सा नन्दिनी । हिंसन्तीत्येवंशीला इति हिंसनशीला 'स्मय-जसहिंस-दीप-कम्प-कम-नमो रः' (5 / 2 ॥ 79 ॥ ) इति 'श्रीसि0' सूत्रेण 'hiMshiMsane' धातो: शीलादावर्थे 'र' प्रत्यये हिंस्रा:-व्याधाः । "हिंस्र(ने) शरारुधा(घा) तुकौ" इति हैमः । "हिंस्रः स्याद्धातुके हिंस्रा मांसी काकादनी वसा" इत्यनेकार्थसङ्ग्रहः । "pA0' मतेऽपि हिंस्धातोः रप्रत्यये हिंस्रः trilinggH। "हिंसाशीले, घोरे, भये, हरे, भीमसेने च puM0, मांस्याम्, काकादन्याम्, एलवालुकायाम्, नाड्याम्, जटामांस्याम्, गवेधुकायाम्, शिरायां च स्त्री0" / अत्र घातुकार्थः । तैः हिंस्त्रैः-घातुकैर्व्याघ्रादिभिः इत्यर्थः । मन्यते जानात्यर्थमिति 'अस्' ॥ 952 / / इति 'उणादि श्रीसि0' सूत्रेण 'मनिच-ज्ञाने' इति धातोः अस्प्रत्यये मनः-नोइन्द्रियम् । "अन्तःकरणं मानसं मनः, हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चलेः" इति हैमः । 'यदवोचामस्तकें सर्वार्थसंग्रहणं मनः' इति तवृत्तौ । 'पाणि0' मते 'मन्-बोधे' दिवादिः आत्मने0 सक0 अनिट्धातोः तनादिः आत्म0 सक0 सेट्धातोर्वा मन्यतेऽनेनेति असिप्रत्यये करणे असुन्प्रत्यये वा मनः, सर्वेन्द्रियप्रवर्तके अतीन्द्रिये इति न्यायमते, 1. अनेकार्थसङ्ग्रहे tR0 543 / 2. अभि0ci040 369 / 3. अनेकार्थसङ्ग्रहे dvi0 461 / 4. अभि0 ci0 10 1369 /
Page #67
--------------------------------------------------------------------------
________________ 74 अनुसंधान-26 वेदान्तमते सङ्कल्पविकल्पात्मकवृत्तिमदन्तःकरणे, तच्च सुखदुःखाद्याधारः, कामः सङ्कल्पो विचिकित्सा श्रद्धा' श्रद्धा धृतिहीईईरित्येतत्सर्वं मन एव इति श्रुतेः । न्यायमते तज्ज्ञानसाधनमिति भेदः, मनःशिलायां च" / इह तु सर्वेन्द्रियप्रवर्तकमतीन्द्रियम् । तच्च न्यायमतेऽणुस्वरूपम् । त्द्साम्प्र्त्म्। सर्वत्र देहावयवाच्छेदेन सुखदुःखाद्युपलब्धेः । जैनमते ऽजीववत् सर्वशरीरावगाहि मनस्त्वेन परिणतमनोवर्गणापुद्गलसमूहात्मकम् । तेन मनसा । अपि-पुनः । दुःखेन धृष्यतेऽसौ इति दुष्प्रधर्षा-दुर्धर्षा-अनभिभवनीयेति यावत् । एतीति इण्धातोः क्तिच्प्रत्यये इति-अव्ययं, "हेतौ, प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, स्वरूपे, सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्शे, माने, इत्थमर्थे, प्रकर्षे, उपक्रमे च" / अत्र हेत्वर्थः । इति-हेतोः । अद्यते वज्रेणेति 'तङ्कि-वक्यङ्कि-मक्य-हि-शद्यदि सद्यशौ-वपिवशिभ्यो रिः' ॥ 692 ॥ इति 'उणादिश्रीसि0' सूत्रेण 'अदंक्-भक्षणे' धातोः रिप्रत्यये अद्रिः-पर्वतः । "शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचल: सानुमान् ग्रावा पर्वतभूध्रभूधरधराहार्या नगः" इति हैमः । "गिरौ प्रपाती कुट्टारः उर्वङ्गः कन्दराकरः" इति हैमशेषः । अद्रिः-वृक्षः । "वृक्षोऽग: शिखरी च शाखिफलदावद्रिहरिदुर्दुमो जीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः । नन्द्यावर्तकरालिको तरुवसू पर्णी पुलाक्यंहिपः सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः ॥ " इति हैमः । "वृक्षे चाऽऽरोहकः स्कन्धी सीमिकः हरितच्छदः उरु: जन्तुः वह्निभूश्च" इति हैमशेषः । जैनेतरमतेनेन्द्रशत्रुसतके द्वितीयो द्विट् । तत्र अदन्तीति अद्रयः । "अस्य तु द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः जम्भः" इति हैमः । अस्येतीन्द्रस्य द्विषः शत्रवः, ते तु पाकादयः सप्त । 'pA0' मते तु अद्धातो: 1. अभि0 ci0 ca0 1027 / 3. अभि0 ci0 ca0 1114 / 5. अभि0 ci0 dvi0 174-75 / 2. अभि0 ci0 हैमशेषे - 158 / 4. अभि0 ci0 हैमशेषे-173-74 /
Page #68
--------------------------------------------------------------------------
________________ December - 2003 75 ktinpratyaye अद्रिः puM0 / "पर्वते, वृक्षे, सूर्ये, परिमाणभेदे च" / अत्र तु पर्वतोऽद्रिः । शोभनं भिदादित्वात् अङि shobhaa। "आभा राढा विभूषा श्रीरभिख्याकान्ति-विभ्रमा: लक्ष्मीश्छाया च शोभायाम्" इति हैमः । शोभा अलङ्कारविशेषः । "प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः दीप्तिश्चायनजाः" इति हैमः । शोभा रूपायैः पुंभोगोपबृंहितैः किञ्च्छिआयान्तराश्रयणम् इति तद्वृत्तिः । 'pA0' मते शोभते इति शुभ्धातोः अप्रत्यये टापि च शोभा स्त्री0 / "दीप्तौ, हरिद्रायां, गोरोचनायां च" / अत्र तु दीप्तिः कान्तिर्वा 1 अद्रेः-पर्वतस्य शोभा-कान्ति: अदिशोभा । प्रहि(ही)येते स्मेति प्रपूर्वात् 'हि-वधने गतौ च' धातोः धाधातोर्वा कर्मणि क्ते प्रहितं त्रिलिङ्गः । "क्षिप्ते, निरस्ते, प्रेरिते च, सूपे na0" / अत्र तु क्षिप्तः प्रेरितो वाऽर्थः । ईक्ष्यत आभ्यामिति ईक्षणे नेत्रे । 'चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकं लोचनं दर्शनं दृक् ca'iti हैमः । "अक्ष्णि रूपग्रहो देवदीपः" इति हैमशेषः । यद्वा ईक्ष्यते इति ईक्षणम्-अवलोकनम् । "ईक्षणं तु निशामनम्, निभालनं, निशमनं, निध्यानमवलोकनम्, दर्शनं, द्योतनं निवर्णनं च" इति हैमः । 'pA0' मते ईक्ष्धातोर्भावे ल्युटि अवलोकने, करणे ल्युटि नेत्रे च" / अत्र तु नेत्रार्थः । अद्रिशोभायां अद्रिशोभायै वा प्रहिते ईक्षणे येन स अद्रिशोभाप्रहितेक्षणः, तेनाऽद्रिशोभाप्रहितेक्षणेन-पर्वतशोभावलोकनदत्तनयनेन । __ नृशब्दात् पाधातोः अप्रत्यये, 'pA0' मते च कप्रत्यये नून् पातीति नृपो राजा। "राजा राट् पृथिवीशकमध्यलोकेश भूभृतः, महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा-नृ-पः" इति हैमः । "नृपः चतुर्योजनपर्यन्तेष्वधिकारी नृपो भवेत्'' इत्युक्ते, राजविशेषे, राजमात्रे च । अत्र राजमात्रः । तेन नृपेण-राज्ञा दिलीपेन । लक्ष्यते स्मेति लक्षितम् । 'लक्ष्-दर्शने' धातोः कर्मणि क्ते लक्षितं त्रिलिङ्गः । "लक्षणया बोधितेऽर्थे, ज्ञाते, अनुमिते च । कर्तरि क्ते लक्षणाश्रये, लक्षकशब्दे च" / अत्र तु ज्ञातार्थः । न लक्षितं अलक्षितं अज्ञातम् । न भातीति भाधातो: किप्रत्यये अभि अव्ययं "कञ्चित्प्रकारं प्राप्तस्य द्योतने, आभिमुख्ये, अभिलाषे, वीप्सायाम्, लक्षणे, समन्तादर्थे च" / अत्राऽऽभिमुख्यमर्थः । उत्पूर्वात् पत्धातो: 1. अभि0 ci0 Sa0 1512 / 4. अभि0 ci0 हैमशेषे - 121 / 2. abhi0 ci0 tR0 509 / 5. abhi0 ci0 tR0 576-77 / 3. abhi0 ci0 tR0 575 / 6. abhi0 ci0 tR0 689-90 /
Page #69
--------------------------------------------------------------------------
________________ 76 अनुसंधान - 26 भावे ल्युटि उत्पतनमिति, उत्पत्यते इति उत्पतनम् ऊर्ध्वगमने उत्पत्तौ च । आभिमुख्येन उत्पतनं अभ्युत्पतनम् । अलक्षितं अभ्युत्पतनं यस्य सः अलक्षिताभ्युत्पतन:- अदृष्टाक्रमणः । I हिनस्तीति सिंहः । 'हिंसेः सिम् च' ॥ 588 / / इति 'उणादिश्रीसि0 ' सूत्रेण 'हिंसुप्-हिंसायाम्' इत्यस्माद् धः प्रत्ययः अस्य च सिमादेशः सिंहः - मृगराजः । यद्वा हिंस्धातोरचि पृषोदरादित्वात् सिंहः । " सिंहः कण्ठीरवो हरिः, हर्यक्षः, केसरीभारिः, पञ्चास्यो, नखरायुधः, महानादः, पञ्चशिखः, पारिन्द्रः, पत्यरी, मृगात्, श्वेतपिङ्गोऽपि " इति हैर्मः । सिंहे तु स्यात् " पलङ्कषः शैलाटो वनराजो नभःक्रान्तो गणेश्वरः शृङ्गोष्णीषो रक्तजिह्नो व्यादीर्णास्यः सुगन्धिकः " इति हैमशेषः । " सिंहस्तु राशिभेदे मृगाधिपे श्रेष्ठे स्यादुत्तरस्थश्च" इत्यनेकार्थसङ्ग्रहः । सिंहः चतुर्विंशस्य जिनपतेर्लाञ्छनं भगवतो वर्द्धमानस्वामिनः । 'pA0' मते सिच्धातोः कप्रत्यये हिंस्धातोरचि वा पृषोदरादित्वात् " सिंहः पुंस्त्री0, 'सिंहो वर्णविपर्ययात्' / स्वनामख्याते पशुभेदे, रक्तशोभाञ्जने, मेषादितः पञ्चमे राशौ च, पदान्तस्थः श्रेष्ठार्थे च " / अत्र पशुभेदः मृगराजः । " सिंहो मृगेन्द्र: पञ्चास्य:" इत्र्त्यमरः । प्रहसनं (प्रसहनं ) पूर्वमति प्रसह्य हठे । " हठे प्रसह्य" इति हैम: / यथा- 'प्रसह्य वित्तानि हरन्ति चौरा:' / 'pA0' मते प्रपूर्वात् सधातोः ल्यपि प्रसह्य अव्ययं हठादित्यर्थे । "प्रसह्य तेजोभिरसङ्ख्यतां गतैः " इति माघ: / "प्रसह्य तु हठार्थकम्" इत्यमरः । किल्धातोः कप्रत्यये किल अव्ययं, "वार्तायाम्, अनुशयार्थे, निश्चये, सम्भाव्ये, प्रसिद्धप्रमाणद्योतके, सत्ये, हेतौ, अरुचौ, अलीके, तिरस्कारे च" / अत्र किलेत्यलीके ॥ वाच्यपरिवर्तनं त्वेवम् -तया हिंस्त्रैर्मनसाऽपि दुष्प्रधर्षया (भूयते) इति अद्रिशोभाप्रहितेक्षणेन नृपेण अलक्षिताभ्युत्पतनेन सिंहेन प्रसह्य सा चकृषे ॥ किल महाप्रभावामिमां कामधेनुम् । सिंहादयो मनसाऽप्यभिभवितुं न प्रभवन्तीति निश्चित्य पर्वतशोभावलोकनदत्तदृष्टिना भूपेनाऽवलोकित एव सिंहो झटिति हठात् तां कामधेनोर (नुम) लीकमाययाऽऽक्रान्तवान् इति सरलार्थः ॥27॥ 1. अभि0 ci0 ca0 1283-84-85 // 4. ama0 dvi0 सिंहादिवर्गे - 989 / 2. अभि0 ci0 हैमशेषे 184-85 / 5. अभि0 ci0 Sa0 1539 / 3. अनेकार्थसङ्ग्रहे dvi0 590-91 / 6. ama0 tR0 अव्ययवर्गे 2869 / -
Page #70
--------------------------------------------------------------------------
________________ December - 2003 77 तदीयमाक्रन्दितमार्तसाधोगुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥ 28 ॥ तदीयमिति । गुह्यतेऽनयेति भिदादित्वात् अङि गुहा-गह्वरम् । "अखातबिले तु गह्वरं गुहा" इति हैमः । "गुह: स्कन्दे गुहा पुनः, गह्वरे सिंहपुच्छ्यां च" इत्यनेकार्थसङ्ग्रहः । 'pA0' मते गुह puM0 / गुद्धातोः कप्रत्यये "कार्तिकेये, अश्वे, राममित्रे, शृङ्गवैराधिपे चण्डालनाथे गते विष्णौ च puM0, सिंहपुच्छीलतायाम्, अकृत्रिमे, देवखाते, पर्वतगर्ने हृदये च स्त्री0" / "गुहां प्रविष्टो" इति श्रुतिः, "सैषा गुहा दुरवगाहा" इति च श्रुतिः । "दरि तु कन्दरो वा स्त्री देवखातबिले गुहा" इत्यमरः । अत्र तु गह्वरार्थः । नितरां बध्यते स्मेति निबद्धः-नियन्त्रितः । "बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः, (सन्दानितः संयतश्च) इति हैमः । शपति कूटोच्चारणमिति 'शा-शपि-मनि-कनिभ्यो दः' ॥ 237 / / इति 'उणादिश्रीसि0' सूत्रेण 'शपी-आकोशे' धातोः दप्रत्यये शब्द:श्रोत्रग्राह्योऽर्थः । यद्वा शब्द्यते इति शब्दः । "शब्दो निनादो निर्घोप: स्वानो ध्वानः स्वरो ध्वनिः, निर्बादो निनदो हादो निःस्वानो नि:स्वनः स्वनः, रवो नादः स्वनिर्घोष: संव्याभ्यो राव आरवः, क्वणनं निक्वणः वाणो निक्वाणश्च वणो रणः" इति हैमः । 'शब्द-शब्दकरणे' अदादिः चुरादिः उभ0 सक0 सेट्धातो: घबि शप्धातोर्दन्प्रत्यये वा शब्दः puM0 "ध्वन्यात्मके, वर्णात्मके च श्रोत्रेन्द्रियग्राह्ये, नैयायिकादिमते आकाशादिस्थे गुणभेदे च" ! आकाशगुणः शब्दः' इति नैयायिकाः । तदसाम्प्रतम् । शब्दप्रतिघातादेरनुग्रहोपघातदर्शनात् फोनोग्राफादिषु गृह्यमाणत्वाच्च भाषात्वपरिणतभाषावर्गणापुद्गलस्कन्धरूपोऽयम् । प्रथधातोर्डतिप्रत्यये प्रति अव्ययं, "व्याप्ती, लक्षणे, कञ्चित्प्रकारमापन्नस्य कथने, भागे, प्रतिदाने, प्रतिनिधीकरणे, स्तोके, क्षेपे, निश्चये, व्यावृत्तौ, आभिमुख्ये, स्वभावे च" / अत्र व्याप्त्यर्थः । प्रतिरूप:(गत:) शब्दः प्रतिशब्दः-प्रतिध्वनिः । दृणाति हुस्वभावमिति 1. अभि0 ci0 ca0 1033 / 2. अनेकार्थसङ्ग्रहे dvi0 585 / 3. ama0 dvi0 शैलवर्गे - 644 / 4. अभि0 ci0 tR0 438-39 / 5. अभि0 ci0 Sa0 1399-1400 /
Page #71
--------------------------------------------------------------------------
________________ अनुसंधान- 26 'मघा घड्वाघदीर्घादय:' ॥ 110 ॥ इति 'उणादिश्रीसि0 ' सूत्रेण दृणातेर्दीरि घप्रत्ययान्ते निपातने दीर्घः अन्य (आय) त: उच्चश्च । " दीर्घायते समे" इति हैर्म: / "दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्" इत्यमरः । 'pA0 ' मते तु दृधातोः र्घा घस्य नेत्वम् (?) दीर्घः puM0 / "शाललतावृक्षे, उष्ट्रे, द्विमात्रे स्वरवर्णे च आयते त्रिलिङ्गः" / अत्र त्वायतार्थः । गुहायां निबद्धः गुहानिबद्धः, गुहानिबद्धश्चाऽसौ प्रतिशब्दक्ष गुहानिबद्धप्रतिशब्दः, गुहानिबद्धप्रतिशब्देन दीर्घम् गुहानिबद्धप्रतिशब्ददीर्घम्कन्दरप्रतिबद्धप्रतिध्वानायतम् । 78 तस्याः इदम् तदीयम् । आप्धातोः क्विपि पृषोदरादित्वात् पलोपे आ अव्ययं, "वाक्ये ( वाक्यस्याऽन्यथात्वद्योतने ), "पूर्वमेवं मंस्था इदानीमेवम्" इति प्रतिपादनपरे स्मृतौ (A एवं मन्यसे इति स्मृतस्याऽन्यथापादने), अनुकम्पायां, समुच्चये, अङ्गीकारे, ईषदर्थे, क्रियायोगे, सीमायां व्याप्तौ च" / वाक्यस्मृतिभिन्नेऽस्य ङित्वमिच्छन्ति यदाह ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ इति । इह व्याप्त्यर्थः । आक्रन्दनं रुदितम् आक्रन्दितम् । " रुदितं क्रन्दितं कुष्टम्" इति हैमः । यद्वा आक्रन्द्यते इति आक्रन्दितम् । 'pA0' मते आङ्पूर्वात् क्रन्द्धातोः क्तप्रत्यये आक्रन्दितम् । आङ्पूर्वात् 'ॠ गतौ' भ्वादिर्जुहोत्यादिश्च pa0 su0 (स.) अनिट् 'ऋ - हिंसायां च ' क्यादिः पर0 सक0 अनिट् । तत्र गत्यर्थाद्धातोः क्तप्रत्यये ऋच्छति स्म इयति स्मेति वाऽऽर्तः " पीडिते, दुःखिते, सुस्थे च " / उत्तमक्षमादिभिर्गुणविशेषैर्भावितात्मा साध्नोतीति साधुः साधयति वा सम्यग्दर्शनादिभिः परमं पदमिति 'कृ-चा-पा-जि- स्वदि-साध्यशौ-दृस्त्रासनि - जा - निरहीभ्य uN' ॥ 1 ॥ iti 'उणादिश्रीसि0 'सूत्रेण 'साधं-संसिद्धौ' इति धातो: उत्तमक्षमादिभिस्तपोविशेषैर्भावितात्मा साध्नोति साधुः । सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः - संयतः । उभयलोकफलं वा साधयतीति साधुः - धर्मशीलः । " अथ मुमुक्षुः श्रमणो यतिः, वाचंयमो यती 1. अभि0 ci0 Sa0 1428 | 2. ama0 tR0 विशेष्यनिघ्नवर्गे 3. अभि0 ci0 Sa0 1402 / 2162 /
Page #72
--------------------------------------------------------------------------
________________ December 2003 79 साधुरनगार ऋषिर्मुनिः, निग्रन्थो भिक्षुः" इति हैम: / साधयति कार्याणीति वा साधुः-सज्जनः । "साधौ सभ्यार्यसज्जनाः" इति हैमः । साधु- रमणीयम् । " चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे, वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे, काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम्" इति है : / आ "साधुजैनमुनौ वार्द्धषिके सज्जनरम्ययोः" इत्यनेकार्थसङ्ग्रहः । साध्नोति परकार्यमिति वा साधुः, स चैवंभूतो यदाह पण्डितराज: परार्थव्यासङ्गादुपजहदपि स्वार्थपरता मभेदैकत्वं यो वहति गुरुभूतेषु सततम् । स्वभावाद्यस्याऽन्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ 1 ॥ सत्पु (पू)रुषः खलु हिताचरणैरमन्दमानन्दयत्याखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारैरिन्दुर्विकासयति कैरविणीकुलानि ॥ 2 ॥ 'पाणि0 ' मते साध्धातोरुणप्रत्यये साधुः त्रिलिङ्गः "उत्तमकुलजाते, सुन्दरे, मनोहरे, उचिते च स्त्रियां ङीप् मुनौ, जिने च न प्रहृष्यति सन्माने नाऽपमाने च कुप्यति । न क्रुद्धः परुषं ब्रूयादेतद्धि साधुलक्षणम् ॥ इत्याद्युक्तधर्मवति जने, वार्द्धषिके च puM0" / इह तूचितार्थ: / आर्तेषु साधुः हितकारी आर्तसाधुः, तस्याऽऽर्तसाधोः - दीनरक्षणपरिचितस्य । नॄन् पातीति नृपः, तस्य नृपस्य राज्ञो दिलीपस्य । स्थावरत्वात् न गच्छतीति 'नगोऽप्राणिनि वा' ( 3 / 2 / 127॥ ) इति 'श्री0 si0 ' सूत्रेण 'नगः' 1. अभि0 ci0 pra0 75-76 / 2. अभि0 ci0 tR0 379 / 3. अभि0 ci0 Sa0 1444-45 / 4. अनेकार्थसङ्ग्रहे dvi0 250
Page #73
--------------------------------------------------------------------------
________________ अनुसंधान-26 + इति निपातो वा नञोऽभावः । नगः पर्वतोऽगोऽपि । नगाः वृक्षाः । 'pA0' मते तु न - पूर्वात् गम्धातोः डप्रत्यये "नगः पर्वते, वृक्षे च puM0" / अत्र तु पर्वतार्थ: / इन्दतीति भी - वृधि - रुधि- वज्यगि रमि वमि - वपि - जपि शकिस्फायि वन्दीन्दि-पदि- मदि- मन्दि- चन्दि- दसि - घसि-नसि-हस्यसि - वासि - दहिसहिभ्यो रः ॥ 287 ॥ इति 'उणादिश्रीसि0 ' सूत्रेण 'इदु - परमेश्वर्ये' इति धातो: रप्रत्यये इन्द्रः- शक्रः- पूर्वदिक्पतिश्च । "इन्द्रो हरिर्दुश्च्यवनो ऽच्युताग्रजो वज्री बिडौजा मघवान् पुरन्दरः, प्राचीनबर्हिः पुरुहूत - वासवौ सङ्क्रन्दनाखण्डलमेघवाहनाः, सुत्राम- - वास्तोष्पति- दल्मि- शक्रा वृषा शुनासीर-सहस्रनेत्री, पर्जन्यहर्यश्व- ऋभुक्षि- बाहुदन्तेय - वृद्धश्रवसस्तुराषाट् सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः, कौशिकः पूर्वदिग् देवाप्सर:- स्वर्ग - शची-पतिः, पृतनाषाडुग्रधन्वा मरुत्वान् मधवा" इति हैर्मः । इन्द्रे तु " खदिरो नेरी त्रायस्त्रिशपतिः जयो गौरवास्कन्दी वन्दीको वराणो देवदुन्दुभिः किणालातो हरिवान् यामनेमिरसन्महाः शयीचिर्माहिरो (शपीवि: मिहिरो) वज्रदक्षिणो वि (व) युनोऽपि च " इति हैमशेषः । इन्द्रः पूर्वदिक्पतिः । 80 तिर्यग्दिशां तु पतय इन्द्राग्नियमनैरृताः । +4 वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ [ इति हैम : ] इन्द्रादयोऽष्टौ दिक्पालाः । इन्द्रः विषभेदः । 'अथ हलाहलः, वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः, सौराष्ट्रकः शौल्किकेयः काकोलो दारदोऽपि च, अहिच्छत्रो मेष शृङ्गः कुष्ठ - वालूकनन्दनाः, कैराटको हैमवतो मर्कटः करवीरकः, सर्षपो मूलको गौराद्रकः सक्तक- कर्दमौ, अङ्कोल्लसार: कालिङ्गः, शृङ्गिको मधुसिक्थकः, इन्द्रो लाङ्गलिको विस्फुलिङ्ग पिङ्गलगौतमाः, मुस्तको दालवश्चेति स्थावरा विषजातयः" इति हैम: / 'एते सर्वेऽपि स्थावरवनस्पतिभवत्वात् स्थावरा विषस्य जातयो भेदाः' इति । एते सर्वेऽपि पुंक्लीबलिङ्गाः' इति वाचस्पति: ' इति तट्टीकायाम् । इन्दनादिन्द्रः स्वामी । " अधिपस्त्वीशो नेता परिवृढोऽधिभूः, 1. अभि0 ci0 dvi0 171-72-73-74 | 2. अभि0 ci0 हैमशेषे 33 | 3. अभि0 ci0 dvi0 169 / 4. अभि0 ci0 ca0 1195-96-97-98-99 / -
Page #74
--------------------------------------------------------------------------
________________ 81 December - 2003 पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरो विभुः, ईशितेनो नायकश्च" इति हैमः । "इन्द्र शकेऽन्तरात्मनि । आदित्ये योगभेदे च स्यादिन्द्रा तु फणिज्जके" इत्यनेकार्थसङ्ग्रहः । 'पाणि' मते तु इदिधातोः अप्रत्यये "इन्द्रः puM0, "देवाधिपे, परमेश्वरे, परमैश्वर्ययुक्ते (परमशोभायुक्ते इत्यर्थः), इन्द्रदैवतज्येष्ठानक्षत्रे । द्वादशाश्चितुर्दश चन्द्राः इति तु जैनेतरमते; जैनमते तु असङ्ख्या अर्काः इन्द्राश्च चतुष्षष्टिः इति । विष्कुम्भादित: षड्विशे योगे, कुटकवृक्षे च" / अत्र तु स्वाम्यर्थः- परमशोभायुक्तो वेत्यर्थः । नगानां नगेषु वेन्द्रः-पर्वताधिपः, पर्वतेषु शोभमानो वा हिमालयः । सज्यते स्मेति सज्धातोः कर्मणि क्ते सक्ता "आसक्ते, अविरते च त्रिलिङ्गः" | "तत्परे प्रसितासक्तौ" इत्यमरः । नगेन्द्रे सक्ता नगेन्द्रसक्ता, तां नगेन्द्रसक्ताम्-पर्वतरामणीयकावलोकनग्रसिताम् । दृश्यतेऽनयेति दृश्धातोः करणे क्तिप्रत्यये, 'pA0' मते च तिन्प्रत्यये दृष्टिः-चक्षुः । "चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैमः । "अक्ष्णि रूपग्रहो दी(दे)वदीपः" इति हैमशेषः । दर्शनमिति भावे क्तिप्रत्यये दृष्टिः मतिः । "मतिर्मनीषा बुद्धिर्धीधिषणाज्ञप्तिचेतनाः, प्रतिभा प्रतिपत् प्रज्ञाप्रेक्षाचिदुपलब्धयः, संवित्तिः शेमुषी दृष्टिः" इति हैम: / दृश्धातोः "भावे क्ति(क्तौ) निदर्शने, बुद्धौ च, करणे क्तिनि नेत्रे, द्वित्त्वसङ्ख्यायाम्, "चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभासिकादृष्टिरित्युच्यते" इत्युक्तायां मनोवृत्तौ c"| अत्र तु नेत्रार्थः । जैनमते च "ओघ-योगभेदेन द्विविधा, सम्यग्दृष्ट्यादिभेदेन त्रिविधा च । तत्र योगदृष्टिः "मित्रा तारा बला दीप्रा स्थिरा क्रान्ता प्रभा परेति भेदादष्टधा" / तत्स्वरूपं च योगदृष्टिसमुच्चये द्वात्रिंशद्वात्रिंशिकायां च । "दृष्टिज्ञानेऽक्षिण दर्शने" इत्यनेकार्थसङ्ग्रहः । तां दृष्टिम् । ___ अश्नुतेऽनयेति 'अशो रश्चादिः' ॥ 688 ॥ इति 'उणादिश्रीसि0' सूत्रेण 'अशौटि-व्याप्तौ' धातोः मिप्रत्यये धातोरादौ रेफागमे च रश्मिः प्रग्रह: मयूखश्च । 1. अभि0 ci0 tR0 358-59 / 5. अभि0 ci0 हैमशेषे - 121 / 2. अनेकार्थसङ्ग्रहे dvi0 385 / 6. अभि0 ci0 dvi0 308-9 / 3. ama0 तृ. विशेष्यनिघ्नवर्गे - 2042 / 7. अनेकार्थसङ्ग्रहे- dvi0 90 / 4. अभि0 ci0 tR0 575 /
Page #75
--------------------------------------------------------------------------
________________ अनुसंधान-26 "रश्मौ वल्गाऽवक्षेपणी कुशा" इति हैमः । अश्नुते द्यामिति वा रश्मि:-- किरणः । "रोचिरुस्ररुचिशोचिरंशुगो ज्योतिचिरुपधृत्यभीशवः, प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः, पाद-दीधितिकर-द्युति-द्युतो रुग्विरोक-किरण-त्विषि-त्विषः, भा-प्रभा-वसु-गभस्ति-भानवो भा-मयूखमहसी छविविभा" इति हैमः । "रश्मिणिप्रग्रहयोः" इत्यनेकार्थसङ्ग्रहः । 'pA0' मते अश्धातोः मिप्रत्यये धातोरशादेशे च, यद्वा 'रश्-स्वने' धातोः मिप्रत्यये "रश्मिः puM0 किरणे, अश्वादिदामनि च; पद्मे नपुं0 / " "किरणप्रग्रहौ रश्मी" इत्यमरः । अत्र प्रग्रहार्थः । तेषु रश्मिषु । आदायेव गृहीत्वेव । निवर्तयामास-पर्वतावलोकनात् परावर्तयामास । / वाच्यपरिवर्तनं त्वेवम् गुहानिबद्धप्रतिशब्ददीर्घेण तदीयेनाऽऽकन्दितेन आर्तसाधोपस्य नगेन्द्रसक्ता दृष्टिः रश्मिष्वादायेव निवर्तयामास निवर्तयाञ्चके । / यथा सारथि: धावन्तमश्वं रश्मिभिराकृष्य निवर्तयति, तथैव सिंहाक्रमणेन गुहानिबद्धप्रतिशब्दत्वेनाऽतिदीर्घस्तस्याः क्रन्दनशब्दो राज्ञो दिलीपस्य पर्वतसक्तां दृष्टिं ततः परावर्तयामास, इति सरलार्थः । / 28॥ स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥ 29 ॥ [स इति । ] धन्यतेऽर्यते धमति शब्दायते ज्याघातेन वेति 'रुद्यर्तिजनितनि-धनि-मनि-ग्रन्थि-पृ-तपि-त्रपि-वपि-यजि-प्रादि-वेपिभ्य उस्' / / 997 / / इति 'उणादिश्रीसि0' सूत्रेण 'धन्-धान्ये' इति सौत्राद्धातोः धम्धातोर्वा उस्प्रत्यये धनुः-चापम् । "धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम्, द्रुणाऽऽसौ" इति हैम: / धनुरुकारान्तोऽपि भवति, तत्राऽपि 'धन्-धान्ये' इति सौत्राद्धातो: 'भृ-मृ-तृ-त्सरि-तनि-धन्यनि-मनि-मस्जि-शी-वटि-कटि-पटि-गडिचञ्च्यसि-वसि-त्रपि-शृ-स्व-स्निहि-क्लिदि-कन्दीन्दि-विन्द्य-न्धि-बन्ध्यणि1. अभि0 ci0 ca0 1252 / 2. अभि0 ci0 dvi0 99-100 / 3. अनेकार्थसङ्ग्रहे-dvi0 326 / 4. ama0 tR0 नानार्थवर्गे - 2610 / 5. अभि0 ci0 tR0 775 /
Page #76
--------------------------------------------------------------------------
________________ December - 2003 loSTi-kunthibhya u:' 716 // iti 'उणादिश्रीसि0' सूत्रेण उप्रत्यये "धनुः अस्त्रं, दानमानं च" / अत्र तूस्प्रत्ययान्तः । धनुर्धरतीति यौगिकत्वात् धनुर्धर:-धनुर्भृत् । 'pA0' मते धनुधातोः उस्प्रत्यये धनुस् puM0 / "प्रियालवृक्षे; धनुर्धरे त्रिलिङ्गः; चापे, मेषादितो नवमे राशौ च नपुं0" | धरतीति धृधातोरचप्रत्यये धरः धनुषो धर: धनुर्धरः । संज्ञायां धनुर्धारयतीति 'धारेर्धर्च' (5 / 1 / 113 / / ) इति 'श्रीसि0' सूत्रेण खप्रत्यये धारेर्धरादेशे च धनुर्धरः । 'pA0' मते च संज्ञायां धनुर्धारयतीति 'संज्ञायां भृ-त-वृ-जि-धारि-सहि-तपि दमः' [3 / 2 / 46 / / ] इति सूत्रेण णिजन्तधृधातोः खचि 'खचि हुस्वः' [6 / 4.94 ॥ ] इति सूत्रेण च हूस्वे धनुर्धरः धानुष्के (तीरंदाज-निशानताकी-तीर फेंकनार) / "तूणी धनुर्भृद् धानुष्कः स्यात्" इति हैम: / धनुर्धरः-कोदण्डधारी धनुष्मानिति यावत् । "धन्वी धनुष्मान् धानुष्को निषङ्ग्यस्त्री धनुर्धरः" इत्यमरः । स दिलीपो राजा । पाट्यतीति ण्यन्तात् 'पट्-गतौ' धातोः 'मृदिकन्दि-कुण्डि-मण्डि-मङ्गि-पटि-पाटि-शकि-केवृ-देवृ-कमि-यमि-शलिकलि-पलि-गुध्वञ्चि -चञ्चि -चपि-वहि-दहि-कुहि-तृ-सृ-पिशि-तुसि-कुस्यानि -द्रमेरलः' ॥ 465 ॥ इति 'उणादिश्रीसि0' सूत्रेणाऽलप्रत्यये पाटल: वर्ण: "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" [इत्यमरः] इति तद्वत्याम् आपि पाटला । पाटलो वृक्षविशेषोऽपि । "पाटलिः पाटला" इति हइम्ः। 'ताम्रपुष्पत्वाद्वा' इति तद्वृत्तिः । 'pA0' मते तु पाटयतीति णिजन्तपट्धातोः कलच्प्रत्यये पाटलः puM0 / "श्वेतरक्तवर्णे, तद्वति त्रिलिङ्गः, पारुल इति ख्याते वृक्षे स्त्री0; तत्पुष्पे आशुधान्ये च नपुं0" आंसु (आशु) नाम्ना मिथिलायां प्रसिद्ध धान्यं भाद्रपदे मासि जातमशुद्धमिति कृत्वा देवपितृक्रियायां न व्यापार्यते । हेम्न्त्तो जातं तच्छुद्धं व्यवहियते तुषसहितं तत् शालिसदृशम् । तस्यां पाटलायां-ईषद्रक्तवर्णायाम् । "श्वेतरक्तस्तु पाटलः" इत्यमरः । ___गच्छन्त्याश्रयन्ति देवास्तामिति 'द्युगमिभ्यां डो:' ॥ 867 / / इति 'उणादिश्रीसि0' सूत्रेण 'गम्लू-गतौ' धातोः डिति ओप्रत्यये गौः-स्वर्गः स्त्री-pu0 linggH। 1. abhi0 ci0 tR0 771 / 2. ama0 dvi0 क्षत्रियवर्गे - 1605 / 4. अभि0 ci0 ca0 1144 / 3. ama0 pra0 धीवर्गे- 311 / 5. ama0 pra0 धीवर्गे - 307 /
Page #77
--------------------------------------------------------------------------
________________ 84 अनुसंधान-26 "स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः, गौस्त्रिदिवमूर्ध्वलोकः सुरालयः" इति हैमः । "फलोदयो मेरुपृष्ठं वासवावाससैरिकः । दिदिविः दीदिवि: धुश्च दिवं च स्वर्गवाचकाः" इति हैमशेषः । स्वश्चाऽव्ययेषु । गच्छत्यस्मात्तम इति वा "गौ:-किरणः पुंस्त्री0" | "रोचिरुस्ररुचिशोचिरंशुगो ज्योतिर्चिरुपधृत्यभीशवः, प्रग्रहः शुचि-मरीचि-दीप्तयो धाम-केतु-घृणि-रश्मिपृश्नयः, पाददीधिति-कर-द्युति-द्युतो रुग्विरोक-किरण-त्विषः; भाः प्रभा-वसु-गभस्तिभानवो भा-मयूख-महसी छविविभा" इति हैमः । गच्छतीति वा गौः-वाणी । "वाग् ब्राह्मी भारती, गौर्गी- र्वाणी भाषा सरस्वती; श्रुतदेवी" इति हैमः । गच्छन्त्यस्यामिति वा गौः पृथ्वी, गोरूपधरत्वाद्वा गौः । "भूर्भमिः पृथिवी पृथ्वी वसुधोर्वी वसुन्धरा, धात्री धरित्री धरणी विश्वा विश्वम्भरा धरा; क्षितिः क्षोणी क्षमाऽनन्ता ज्या कुर्वसुमती मही, गौर्गोत्रा भूतधात्री क्षमा गन्धमाताऽचलाऽवनिः; सर्वसहा रत्नगर्भा जगती मेदिनी रसा, काश्यपी पर्वताधारा स्थिरेला रत्न-बीजसूः' विपुला सागराच्चाने स्युर्नेमीमेखलाम्बराः" इति हैमः । "अथ पृथिवी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा देहिनी केलिनी मौलिमहास्थाली अम्बरस्थली" इति हैमशेषः । गच्छतीति वा गौःवृषभ: / "अथ ऋषभो वृषभो वृषः; वाडवेय: सौरभेयो भद्रः शक्चर-शाक्वरौ, उक्षाऽनड्वान् ककुद्यान् गौर्बलीवर्दश्च शाङ्करः" इति हैम: / गच्छतीति वा गौः -सुरभिः । "गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी, उस्राऽघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुआषा; तम्पा निलिम्पिका तंवा" इति हैम: / सा सुरभिर्वणैरनेकधा शबला धवला इत्यादिः । "सा तु वर्णैरनेकधा" इति हैम: 1 / गर्भवती सा प्रष्ठौही-2 / "प्रष्ठौही गर्भिणी" इति हैम: / वन्ध्या सा वशा-3 / "वन्ध्या वशा" इति हैम: / वृषोपगा सा वेहद् गर्भोपधातिनी-4 / 1. अभि0 ci0 dvi0 87 / 2. अभि0 ci0 हैमरोषे - 3 / 7. अभि0 ci0 ca0 1256-57 3. अभि0 ci0 dvi0 99-100 / 8. अभि0 ci0 ca0 1265-66 / 4. अभि0 ci0 dvi0 241 / 9. अभि0 ci0 ca0 1266 / 5. अभि0 ci0 ca0 935-36-37-38 / 10. अभि0 ci0 ca0 1266 / 6. अभि0 ci0 हैमशेषे 157-58 / 11. अभि0 ci0 ca0 1266 /
Page #78
--------------------------------------------------------------------------
________________ December - 2003 "vehad वृषोपगा" इति हैमः / "वेहद् गर्भोपघातिनी" ityama'zca / अपप्रसववती मृतवत्सा स्रवदर्भा साऽवतोका-5 / "अवतोका स्रवद्गर्भा" इति हैमः / "मृतवत्सा स्रवद्गर्भा" इति नाममाला / / अकालदुग्धा वृषेणाऽऽकान्ता च सा सन्धिनी ग्र्भ्ग्र्ह्न्न्व्ती-6| "वृषाकान्ता सु सन्धिनी" इति हैम: / "अदुग्धा दोहकाले तु सन्धिनी" इति कात्य: / "सन्धिन्यकालदुग्धा गौर्वृषाक्रान्ता च सन्धिनी" इति शाश्वतः / चिरप्रसूता प्रौढवत्सा सा बष्कयिणी-7 / "प्रौढवत्सा बष्कयिणी" इति हैमः / प्रत्यग्रप्रसूतिको सा धेनुः-8 / "धेनुस्तु नवसूतिका" इति हैमः / बहुप्रसूतिः सा परेष्टुं-9 / "परेष्टुर्बहुसूतिः स्यात्" इति हैम: / एकशः प्रसूतिका गृष्टिः10 / "गृष्टिः सकृत्प्रसूतिका" इति हैम: / प्रातर्गर्भग्रहणवती सा काल्या-11 / "प्रजने काल्योपसर्या" इति हैम: / सुखेन दोहनीया सा सुव्रता-12 / "सुखदोह्या तु सुव्रता इति हैमः / दुःखेन दोहनीया सा करटा-13 / "दुःखदोह्या तु करटा" इति हैम: / बहुदुग्धवती सा[वञ्जुला] द्रोणदुधा-14 / "द्रोणदुग्धा द्रोणदुघा" इति हैम: / पुष्टस्तनवती सा पीनोघ्नी-15 / "पीनोघ्नी पीवरस्तनी" इति हैमः / पीतदुग्धा सा धेनुष्या-16 / "पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके" इति हैमः / सर्वासु गोषूत्तमा सा नैचिकी / "नैचिकी तूत्तमा गोषु" इति हैमः / बालगर्भवती सा पलिक्नी / "पलिक्नी बालगर्भिणी" इति हैमः / प्रतिवर्ष प्रसववती सा समांसमीना / "समांसमीना तु सा या प्रतिवर्ष विजायते" इति हैमः / एवमादयोऽनेके भेदाः / 1. abhi0 ci0 ca0 1266 / 2. ama0 dvi0 vaizyavarge - 1845 / 3. abhi0 ci0 ca0 1267 / 4. abhi0 ci0 ca0 1267 / 5. abhi0 ci0 ca0 1267 / . 6. abhi0ci0ca0 1267 / 7. abhi0 ci0 ca0 1268 / 8, abhi0 ci0 ca0 1268 / 9. abhi0 ci0 ca0 1268 / 10. abhi0 ci0 ca0 1268 / 11. abhi0 ci0 ca0 1269 / 12. abhi0 ci0 ca0 1269 / 13. abhi0 ci0 ca0 1269 / 14. abhi0 ci0 ca0 1270 / 15. abhi0 ci0 ca0 1270 / 16. abhi0 ci0 ca0 1270 / 17. abhi0 ci0 ca0 1271 /
Page #79
--------------------------------------------------------------------------
________________ अनुसंधान-26 अत्र तु गोशब्देन इषद्रक्तवर्णा गृष्टिः वञ्जुला पीनोघ्नी नैचिकीत्यादिरूपा गौग्रह्या । "गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वज्रे भूमिविषौ गिरि" इत्यनेकार्थसङ्ग्रहः । दशस्वर्थेषु स्त्रीपुंसाः । अन्ये तु "वागादौ स्त्रियाम्, स्वर्गादौ पुंसि, पशौ द्वयोर्जलाक्ष्णोः क्लीबे" इत्याहुः । उदके यथा- 'गावो वहन्ति विमलाः शरदि स्रवन्त्याम्' / दृशि यथा - 'गोजलाद्रितकपोलतलास्ताः' / स्वर्गे यथा- 'स गोपतिर्वज्रविघट्टनेन ' / दिशि यथा - 'गोभ्यः संभृतसद्वित्त:' / पशौ यथा- 'गावश्चरन्ति कमलानि सकेसराणि' / रश्मौ यथा - [ 'गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चौरेरिवाशु पशवः प्रपलायमानैः ॥ ] ( कल्याणमन्दिरे) / वज्रे यथा - 'गोघातेनैव शैलाः " / भूमौ यथा- [जुगोप गोरूपधरामिवोर्वीम् ( ? ) ] ( रघौ ) ॥ इषौ यथाऽगोभिः संभिन्नसन्नाहः' ! गिरि यथा - [.....] ॥ गिरि-यथा 86 आविष्कृताशेषपदार्थसार्था दोषानुषक्तं तिमिरं विधूय । गावः प्रथन्तेऽस्खलितप्रचारा यस्येह तं वीररविं प्रणम्य ॥ 1 ॥ इति जिनेश्वरसूरयोऽष्टकवृत्तौ । अत्र वीरपक्षे वाणी रविपक्षे च किरणः इति । 'pA0' मते तु गच्छतीति गम्लू-गतौ' धातोः डोप्रत्यये गौ: puM0 / "वृषभे, स्वर्गे, किरणे, वज्रे, जले, पशौ, चन्द्रे, वायौ, सूर्ये, ऋषभनामौषधौ च सौरभेय्याम् दृष्टौ, बाणे, दिशि, मातरि, वाचि, भूमौ च स्त्री0" / अत्र तु सौरभेयी I अथ गोशब्दस्य गच्छतीति गौरिति व्युत्पत्त्या गति - क्रियावत्येव सुरभिर्वाच्योऽर्थस्स्यात्तथा च स्थितायामुपविष्टायां वा गमनाभाववत्यां गवि गोशब्दप्रवृत्तिर्न स्यादिति चेत् । न । व्युत्पत्तिमात्रमेवैतद्गच्छतीति गौरिति, न तु प्रवृत्तिनिमित्तम् । अन्यथा गमनक्रियावति पुरुषेऽपि गोशब्दप्रवृत्तिः स्याद्, न च सा भवतीति प्रवृत्तिनिमित्तबलादेव वाच्ये वाचकप्रवृत्तिः । प्रवृत्तिनिमित्तत्वं च " वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्" / तस्यां गवि - कामे (म) धेनौ । तस्थौ इति 'ष्ठां-गति-निवृत्तौ' धातो: 'तत्र क्वसुकानौ तद्वत् (5।22॥ ) 1. अनेकार्थसङ्ग्रहे pra0 6 /
Page #80
--------------------------------------------------------------------------
________________ December - 2003 iti 'श्रीसि0'सूत्रेण 'क्वसुश्च' [3121107 / / ] इति 'pA0' सूत्रेण च कसौ 'घसेकस्वरातः कसो:' (4 / 2 / 82 ॥ ) इति ['श्रीसि0' सूत्रेण] 'वस्वेकाजादघसाम्' [7 / 2 / 67 ॥ ] इति 'pA0' सूत्रेण च आदेरिटि वसुप्रत्यये तस्थिवान्, तं तस्थिवांसम्-स्थितम् । केसराः स्कन्धसटा: सन्त्यस्येति केसरशब्दादिनि केसरी-सिंहाः । "सिंहः कण्ठीरवो हरिः, हर्यक्ष: केसरि(री)भारिः पञ्चास्यो नखरायुधः, महानादः पञ्चशिख: पारीन्द्रः पत्यरी मृगात्; श्वेतपिङ्गोऽपि" इति हैम: / सिंहे तु स्यात् "पलङ्कषः शैलाटो वनराजो नभ: कान्तो गणेश्वरः शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेषः । "केसरी puM0 सिंहे, अश्वे, पुंनागवृक्षे, नागकेसरवृक्षे, बीजकपूरवृक्षे, हनुमत्पितरि, वानरभेदे, च" / तं केसरिणं -सिंहम् । सनति मृगादीन् सनोति वा सुखमिति 'कृ-वा-पा-जि-स्विदि-साध्यशौदृ-स्रा-सनि-जा-निरहीणभ्य उण' ॥ 1 ॥ इति 'उणादिश्रीसि0' सूत्रेण 'षणभक्तौ "धणूयी-दाने' वेति धातोः उपप्रत्यये, 'pA0' मते a'pratyaye सानुपर्वतैकदेशः । "स्तुः प्रस्थं सानुः" इति हैमः । पुंक्लीबलिङ्गः । "पर्वतस्थे समभूमिदेशे, प्रस्थे, वने, वातसमूहे, पथि, अग्रे, कोविदे, अर्के, पल्लवे च" | अत्र पर्वतस्थसमभूमिप्रदेशार्थः । सानूनि सानवो वा सन्त्यस्येति सानुशब्दात् तदस्याऽस्तीति मतुपि सानुमान् पर्वत: / "शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्, ग्रावा पर्वतभू-भूधरधराहार्या नगः" इति हैम: / "गिरौ प(प्र)पाती कुट्टम(ट्टार) उर्वङ्गः कन्दराकरः" इति हैमशेषः । तस्य सानुमतः - अद्रेः । दधाति पीतत्वमिति 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसि-मसिसच्यवि-भा-धा-गा-ग्ला-स्ला-हनि-हा-या-हि-क्रुशि-पूभ्यस्तुन्' ॥ 4(7)73॥ इति 'उणादिश्रीसि0' सूत्रेण 'डुधाङ्क-धारणे च' इति धातोः तुन्प्रत्यये धातुः1. अभि0 ci0 ca0 1283-84-85 / 2. अभि0 ci0 हैमशेषे - 184-85 / 3. अभि0 ci0 च 0 1035 / 4. अभि0 ci0 ca0 1027 / 5. अभि0 ci0 हैमशेषे - 158 /
Page #81
--------------------------------------------------------------------------
________________ 88 अनुसंधान-26 लोहादिः रसादिः शब्दप्रकृतिश्च । "धातुस्तु गैरिकम्" इति हैम: / धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियास्थनि ॥ 171 ॥ इत्यनेकार्थसङ्ग्रहः । लोहानि 'स्वर्णादीनि' यदाह |9e on H 10 39 | इन्द्रियं 'चक्षुरादि शुक्रं वा' / अस्थि पञ्चमो धातुः । रसादौ भ्वादौ श्लेष्मादौ लोहेषु च यथा अभ्यस्तरूपसिद्धिः सुविदितधातूपसर्गविनिपातः । योगी वैयाकरणो जयति भिषक्लार्तिकेन्द्रो वा (वार्तिकेन्द्रो vA) (yys. 4) / / ग्रावविकारे 'ME-1021' / शब्दादौ 'न धातूनपि गृह्णीयादुन्मनीभावमागतः' / इन्द्रिये 'धातुपाटवमवेक्ष्य तिष्ठतः' / अस्थिन "यस्येह भज्यते धातुर्भवेत्तस्यैव वेदना' / धातुः puM0 / 'धारणाद्धातवस्ते स्युर्वातपित्तकफास्त्रयः ॥ ' इत्युक्तेषु वातादिषु, 'रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः' ॥ इत्युक्तेषु रसादिषु, 'सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाञ्जनकासीससीसलोहं सहिंगुलम् ॥ गन्धकोऽभ्रकमित्याद्या धातवो गिरिसंभवाः' / इत्युक्तेषु स्वर्णादिषु, 'हेमतारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम् । कांस्यकं कान्तलोहं च धातवो नव कीर्तिताः' ॥ इत्युक्तेषु हेमादिषु नवसु, 'हिरण्यं रजतं कांस्यं तानं सीसकमेव च । रङ्गमायसं रैत्यं च धातवोऽष्टौ प्रकीर्तिताः' ॥ 1. अभि0 ci0 ca0 1036 / 2. अनेकार्थसङ्ग्रहे dvi0 171 /
Page #82
--------------------------------------------------------------------------
________________ December - 2003 इत्युक्तेषु अष्टसु, 'सुवर्णं रजतं तानं लौहं कुप्यं च पारदम् । रङ्गं च सीसकं चैव इत्यष्टौ देवसंभवाः' / / इत्युक्तेषु अष्टसु वस्तुषु । लोकेषु सर्वसाधारणत्वात्परमेश्वरे 'स एष चिद्धातुः' इति श्रुतिः, व्याकरणोक्ते -गणपठिते क्रियावाचके भूप्रभृतौ, शब्दभेदे च । इह तु गौरिकाद्यर्थः । धातोविकार इति धातुशब्दात् विकारार्थे मयटि 'दोरप्राणिनः' (6.2 ॥ 49 ॥ ) इति 'श्रीसि0' सूत्रेण 'pA0' मते ते (तु) 'नित्यं वृद्धशरादिभ्यः' [4 / 3 / 144 / / ] इति सूत्रेण च 'अणमेयेकण्ननटिताम्' (2 / 4 / 20 ॥ ) इति 'श्रीसि0' सूत्रेण 'टिड्ढाणद्धयसज्दघ्नमात्रन्तयप्ठक्ठकञ्चरपः' [4 / 1 / 15 ॥ ] इति 'pA0' सूत्रेण च ङीपि धातुम्यी। तस्यां धातुम्य्यां-गैरिकादिधातुप्र्चुरायाम्। पर्वतमधिरूढा ऊर्श्वभूमिरिति 'उपत्यकाधित्यके' (17 / 1 / 131 // ) इति 'श्रीसि0' सूत्रेणाऽधित्यकेति निपातः । "अधित्यकोर्ध्वभूमिः स्यात्" इति हैमः । 'pA0' मते 'उपाधिभ्यां त्यकन्नासनारूढयोः' [5 / 2 / 34 ॥ ] इति सूत्रेण त्यकन्प्रत्यये अधित्यका । "उपत्यकानेरासन्ना भूमिरुर्ध्वमधित्यका" इत्यमरः । प्रफुल्लतीति 'फुल्ल्-विकासे' भ्वादिः पर0 aka0 सेट्धातो: अप्रत्यये, 'pA0' मते च पचाद्यचीति अच्प्रत्यये प्रफुल्लम्-विकसितम् । "प्रबुद्धोज्जृम्भ-फुल्लानि व्याकोश विकचं स्मितम्; उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम्, प्रफुल्लोत्फुल्लसम्फुल्लोच्छसितानि विजृम्भितम्; स्मेरं विनिद्रमुनिगविमुद्रहसितानि च" इति हैमः । 'त्रिफला-विशरणे' इति धातोः कर्तरि ते "उत्पस्यातः' [74188 / / ] इति 'pA0' सूत्रेण उकारादेशे प्रफलतीति प्रफुल्लम् । / रुणद्धि व्रणमिति रोधः, लत्वे लोध्रः । "लोधे तु गालवो रोध्र-तिल्वशावर-मार्जनाः" इति हैमः । 'pA0' मते तु रुध्धातोः रप्रत्यये रस्य लत्वे च लोध्रः । हू~ शाखाऽस्त्यस्येति 'धुद्रुभ्याम्' ॥ 744 ॥ इति 'उणादिश्रीसि0' सूत्रेण 'द्रु-गतौ' धातोः डिति उप्रत्यये दुः-वृक्षशाखा-वृक्षश्च । "वृक्षोऽग: शिखरी च शाखिफलदावद्रिहरिद्रर्दुमो, जीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः, 1. abhi0 ci0 ca0 1035 / 3. abhi0 ci0 ca0 1127-28-29 / 2. ama0 dvi0 zailavarge - 647 / 4. abhi0 ci0 ca0 1159 /
Page #83
--------------------------------------------------------------------------
________________ अनुसंधान-26 नन्द्यावर्त-करालिकौ तरुवसू पर्णी पुलाक्यंह्निपः, सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः" इति हैर्मः । वृक्षे तु "आरोहक : स्कन्धी सीमिको हरितच्छदः उरुः जन्तुः वह्निभूश्च" इति हैमशेषः । लोध्र इति, यद्वा 'रोहः शिर' इतिवदभेदषष्ठ्यां लोध्रस्य द्रुमः लोध्रद्रुमः, तं लोध्रद्रुमं लोध्राख्यं द्रुममिव । ददर्श - अवलोकयामास । / 90 वाच्यपरिवर्तनं त्वेवम्-धनुर्धरेण तेन (राज्ञा) पाटलायां गवि तस्थिवान् केसरी धातुमय्याम् अधित्यकायां सानुमतः प्रफुल्ल: लोध्रद्रुम इव ददृशे ॥ धनुर्धरः स दिलीप: रक्तवर्णायां गवि स्थितं सिंहं गैरिकादिधातुरक्तवर्णायां पर्वतोपरितनभूमौ विकसितं लोध्राख्यं वृक्षमिव अवलोकयामास इत्यर्थः, इति सरलार्थः ॥ 29 ॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥ 30 ॥ तत इति । तस्मादिति तच्छब्दात्पञ्चम्यर्थे 'किमयादिसर्वाद्यवैपुल्यबहोः पित् तस्' (7289 ॥ ) इति 'श्रीसि0 ' सूत्रेण तस्प्रत्यये 'पञ्चम्यास्तसिल्' [5।3।7॥ ] इति pA0' सूत्रेण च तसिल्प्रत्यये ततः । ततः सिंहदर्शनानन्तरम् । मृग्यन्ते व्याधैरिति 'मृग्-अन्वेषणे याचने च' अदादि: चुरादि: A0 सक0 सेट् अस्ति, 'मृग्-अन्वेषणे' दिवादिः पर0 सक0 सेट् अस्ति च । ततः कप्रत्यये मृगाः - हरिणाः । " मृगः कुरङ्गः सारङ्गो वातायुर्हरिणावपि " इति हैम: / 'मृगे तु अजिनयोनिः स्यात्' इति हैमशेषैः । मृगो गजजातिभेदः । "भद्रो मन्दो मृगो मिश्रश्चतस्त्रो गजजातयः" इति हैमैः । ' मृगो मृग इव हीनसत्त्वत्वा' दिति टीका । मृगो नक्षत्रभेदे । "मृगशीर्षं मृगशिरो मार्गश्चान्द्रमसं मृगः" इति हैर्मः । षोडशजिनपतेः श्रीशान्तिनाथस्य भगवतो लाञ्छनं मृगः । " मृगः पशुमात्रे, हरिणे, गजभेदे, अश्विन्यवधिके पञ्चमे नक्षत्रे, मृग अदादिचुरादिः भावे अच्, अन्वेषणे याचने यज्ञभेदे च अच्, मृगमदे मकरराशौ च puM0" / अत्र हरिणः पशुमात्रत्वात् । मृगाणामिन्द्रः मृगः इन्द्र इव वा मृगेन्द्रः । गमिष्यतीति गामी । मृगेन्द्रं गामी मृगेन्द्रगामी । यद्वा मृगेन्द्र इव गच्छतीति 'कर्तुर्णिन्' (5/1/153॥) इति 'श्रीसि0 ' 1. अभि0 ci0 ca0 1114 | 4. अभि0 ci0 हैमशेषे - 186 / 2. अभि0 ci0 हैमशेषे - 173 - 174 / 5. अभि0 ci0 ca0 1218 | 3. अभि0 ci0 ca0 1293 | 6. अभि0 ci0 dvi0 109 / I
Page #84
--------------------------------------------------------------------------
________________ December - 2003 91 सूत्रेण, 'pA0' [मते] 'कर्तर्युपमाने' [3 ॥ 2 ॥ 79 // ] इति 'pA0' सूत्रेण च णिनि, मृगेन्द्रे गामी सिंहगामी । शरणे साधुरिति 'तत्र साधौ' (17 / 1 / 15 ॥ ) इति 'श्रीसि0' सूत्रेण 'तत्र साधुः' [4 / 4 / 98 ॥ ] इति 'pA0' सूत्रेण च यत्प्रत्यये शरण्यः । शीर्यते शीताद्यनेनेति शृधातो: ल्युटि शरणम्-गृहम् । "गेहं तु गृहं वेश्म निकेतनम्; मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः, आलयो निलयः शाला सभोदवसितं कुलम्; धिष्ण्यमावसथः स्थानं पस्त्यं संस्त्याय आश्रयः, ओको निवास आवासो वसतिः शरणं क्षयः, धामाऽगारं निशान्तं च" इति हैमः । "शरणं गृहरक्षित्रोः" इत्यमरः । "शरणं रक्षणे गृहे" इति यादवः । शरणं na0 / "गृहे, रक्षके, रक्षणे, वधे, घातके च; प्रसारण्यां स्त्री0; आप्-टाप् वा" / अत्र तु रक्षणम् । शरणे साधुरिति 'तत्र साधौ' इति 'श्रीसि0' सूत्रेण शरणशब्दात् यप्रत्यये 'तत्र साधुः' इति 'yA0' सूत्रेण च यत्प्रत्यये शरण्यः । श-अन्यश्च । "शरणागतत्राणकरणयोग्ये, दुर्गायां स्त्री0" / प्रगता सभा अत्रेति प्रसभम्-हठः । "बलात्कारस्तु प्रसभं हठः" इति हैम: / सभया हि युक्तायुक्तविचारो लक्ष्यते । क्लीबलिङ्गोऽयमिति वृत्तिः । "प्रसभोऽस्त्री बलात्कारः' इति वैजयन्ती पुंस्यप्याह । अन्ये तु "प्रसभं trilinggH"| प्रगता सभा सभाधिकारो यस्मात् बलात्कारे । उद्धियन्ते स्मेति उत्पूर्वात् हृधातोः धृधातोर्वा कर्मणि क्ते उद्धृता: उन्मीलिता: ! "उन्मूलितमाबर्हितं स्यादुत्पाटितमुद्धृतम्" इति हैमः । "उद्धृतत्रि0 उत्क्षिप्तो(से), भुक्तोज्झितो(ते), कृतोद्धारो(रे), पृथक्कृते, उच्छेदिते च" / अत्र तु उत्क्षिप्तार्थः । इयर्तीति 'स्वरेभ्य हः' ॥ 606 ॥ इति 'उणादिश्रीसि0' सूत्रेण 'ऋक्-गतौ' धातोः इप्रत्यये, 'pA0' मते इत्प्रत्यये च अरिः शत्रुः । "शत्रौ प्रतिपक्षः परो रिपुः, शात्रवः प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी; दस्युः सपनोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः, दुर्हत् परेः पन्थक-पन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभिमात्यराती" इति हैम: / अराः 1. अभि0 ci0 ca0 989-90-91-92 / 2. ama0 tR0 नानार्थवर्गे - 2440 / 3. अभि0 ci0 tR0 804 / 4. अभि0 ci0 Sa0 1480 | 5. अभि0 ci0 tR0 728-29 / .
Page #85
--------------------------------------------------------------------------
________________ अनुसंधान-26 सन्त्यस्मिन्निति वाऽरिः-चक्रम् । "रथाङ्ग रथ(क्ष)पादोऽरि चक्रम्" इति हैमः । "अरिः puM0 शत्रौ, रथाङ्गे, चक्रे, विखदिरे, षट्सु कामक्रोधादिषु, तत्सङ्ख्यासाम्यात् षट्सङ्ख्यायाम, ज्योतिष्प्रसिद्धे लग्नावधिके षष्ठस्थाने, ईश्वरे (शिवे), तन्त्रोक्तमन्त्रभेदे, राज्ञो विषयान्तरस्थिते नृपतौ, प्रेरके त्रिलिङ्गः" / अत्र तु शत्रुः । प्रसभेन बलात्कारेण उद्धृता-उन्मूलिता अरयः शत्रवो येन सः प्रसभोद्धतारिः । नयतीति 'नियो डित् ॥ 854 ॥ इति 'उणादिश्रीसि0' सूत्रेण 'णींग्प्रापणे' धातोः डिति ऋप्रत्यये, 'pA0' मते च डिति ऋन्प्रत्यये ना-पुरुषः puM0 / "मर्त्यः पञ्चजनो भूस्पृक् पुरुषः पूरुषो नरः, मनुष्यो मनुषो ना विद् मनुजो मानवः पुमान्" इति हैमः । "नृ puM0 मनुष्ये, पुरुषे च, जातौ ङीपि नारी" / पातीति 'पातेर्वा' ॥ 659॥ इति 'उणादिश्रीसि0' सूत्रेण 'पांक्-रक्षणे' धातो: किंदति प्रत्यये 'pA0' मते च डति प्रत्यये "पति: भर्ता, रक्षिता, प्रभुश्च" / "अधिपस्त्वीशो नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः प्रभुर्भत्र्तेश्वरो विभुः, ईशितेनो नायकश्च" इति हैमः । पतिः वरः । "प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता पतिर्वरः, विवोढा रमणो भोक्ता रुच्यो वरयिता धवः" इति हैम: / "पतिः puM0' भर्तरि, मूले, अधिपतौ त्रिलिङ्गः, स्त्रियां वा ङीप्" नृणां पतिः "नृपतिः कुबेरे, राजनि च" / अत्र राजार्थः । नृपतिः-राजा, दिलीपः । / जायते स्मेति जातः । 'जन्-प्रदुर्भावेऽधातोः क्तप्रत्यये "जातं-समूहः na0 जातम्, त्रिलिङ्गः उत्पन्नम्" | "सङ्घाते प्रकरौघ-वार-निकर-व्यूहाः समूहश्चयः सन्दोहः समुदाय-राशि-विसर-वाताः कलापो व्रजः कूटं मण्डल-चक्रवालपटल-स्तोमा गणः पेटकं वृन्दं चक्र-कदम्बके समुदयः पुञ्जोत्करौ संहतिः, समवायो निकुरम्बं जालं निवह-सञ्चयौ जातम्" इति हैमः । "जातं जात्योघजनिषु" इत्यनेकार्थसङ्ग्रहः । जाति: -सामान्यं यथा 'रत्नं सुजातं 1. अभि0 ci0 tR0 755 / 2. अभि0 ci0 tR0 337 / 3. अभि0 ci0 tR0 358-59 / 4. अभि0 ci0 tR0 516-17 / 5. अभि0 ci0 10 1411-12 / 6. अनेकार्थसङ्ग्रहे dvi0 166 /
Page #86
--------------------------------------------------------------------------
________________ December - 2003 कनकावदातम्' / ओघे यथा 'निःशेषविश्राणितकोशजातम्' / जनिर्जन्म । संपन्नेऽपि द्वयोर्यथा 'जाते पुत्रस्य जाते समजनि वनिता वल्लभा भूमिभर्तुः' / पुत्रेऽपीति मङ्खः । यथा-'जातलक्ष्मणपवित्रितं त्वया' इति तद्वृत्तिः । "जात नपुं0 समूहे, व्यक्ते, जन्मनि च; उत्पन्ने प्रशस्ते च त्रिलिङ्गः" / अत्र तूत्पन्नार्थः । अभिपूर्वात् सञ्जधातोर्घजि अभिसञ्जनम् । "अभिषङ्गः puM0 पराभवे, आक्रोशे, शपथे, व्यसने च" / "अभिषङ्ग जडं विजज्ञिवान्" इत्यग्रे रघुः । जातः अभिषङ्गः पराभवो यस्य स जाताभिषङ्गः-जातपराभवः सः । "अभिषङ्गः पराभवे" इत्यमरः । वधमर्हतीति 'दण्डादेयः' / 6 / 4 / 178 // इति 'श्रीसि0' सूत्रेण 'दण्डादिभ्य(भ्यो) [यत्' 5166 ॥ ] इति 'pA0' सूत्रेण च वधशब्दात् यप्रत्यये वध्यः, तस्य वध्यस्य वधार्हस्य-मृगाणामिन्द्रः मृगेन्द्रः, तस्य मृगेन्द्रस्य-सिंहस्य । हननमिति 'हनो वा वध् च' (5 / 3 / 46 ॥ ) इति 'श्रीसि0' सूत्रेण हन्धातोः अलप्रत्यये वधादेशे च वधः-व्यापादनम् । "व्यापादनं विशरणं प्रमयः प्रमापणं निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम्, निस्तहणं विशसनं क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रतिघातनं वधः; प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्ति-निशुम्भहिंसाः, निर्वापणालम्भनिषूदनानि निर्यातनोन्मन्यसमापनानि; अपासनं वर्जनमारपिञ्जा निष्कारणकाथ विशारणानि" इति हैम: / "वधो हिंसकहिंसयोः" इत्यनेकार्थसङ्ग्रह: / तस्मै वधाय-हिंसायै । जैनमते "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" / मुनीनां सा सर्वतो मनोवाक्कायैः करणकारणानुमतिभिः सर्वथा त्रसस्थावराणां सर्वेषामपि त्याज्या, अत एव तेषां विंशतिविंशोपकरूपाऽहिंसा । गृहस्थानां तु देशतः सा, अत एव तेषां सपादविंशोपकलक्षणाऽहिंसा । यथा हिंसाहिंसास्वरूपं जैनमते तथा न बौद्धमते वेदान्त्यादिमते च । यथा च ते आहुः प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोग: पञ्चभिरापद्यते हिंसा ॥ इति बौद्धाः । 1. ama0 tR0 नानार्थवर्गे - 2382 / 2. अभि0 ci0 tR0 370-71-72 / 3. अनेकार्थसंग्रहे dvi0 243 /
Page #87
--------------------------------------------------------------------------
________________ 94 मनुरप्याह यज्ञार्थं पशवः सृष्टा स्वयमेव स्वयम्भुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ 1 ॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥ 2 ॥ एष्वर्थेषु पशून् हिंसन्वेदतत्त्वार्थविद् द्विज: / आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिम् ॥ 3 ॥ सर्वमेतदसमञ्जसम् ' मा हिंस्यात् सर्वभूतानि' इत्यस्यैव सर्वैरप्युद्घोषितत्वात् । मांसस्याऽपि हिंसामन्तरेण नोपपत्तिः, अतो मांसभक्षकोऽपि हिंसक एव । यत उक्तम् अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ 1 ॥ अनुसंधान- 26 तथा च नियुक्तस्तु यथान्यायं यो मांसं नाऽत्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥1॥ या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥2॥ इति । मांसभक्षणस्वारसिकत्वेन यत्तैरुक्तम् न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ 1 ॥ अस्य श्लोकस्य व्याख्यानं केचिदेवं कुर्वन्ति यज्ञे मांसभक्षणकरणेन, सौत्रामणियज्ञे मद्यपानकरणेन, ऋतुसमये धर्मपत्नीसमागमनेन दोषो नाऽस्ति, प्राणिनां प्रवृत्तिरेवैषेति कृत्वा, तथाऽपि निवृत्तेर्महाफलवत्त्वम् । अयं भावः - यज्ञ - सौत्रामणियज्ञऋतुसमयातिरिक्ते सर्वत्राऽपि स्थले दोषः । केचित्त्वेवं व्याख्यान्ति यज्ञे उच्छिष्टमांसभक्षणेन, सौत्रामणियागे मद्यपानेन, ऋतुं विनाऽपि स्वस्त्रियं प्रति गमनेन दोषो नाऽस्ति, तथाऽपि तन्निवृत्तेः
Page #88
--------------------------------------------------------------------------
________________ December - 2003 95 महत्पुण्यम् । यज्ञेऽपि मांसभक्षणकरणेन सौत्रामणियागेऽपि सुरापानाकरणेन ऋतुं विना स्वस्त्रियं प्रत्यप्यगमनेन महत्फलमिति तात्पर्यम् । एवं बहुविधानि तद्व्याख्यानान्युपलभ्यन्ते, न तानि समीचीनानि । सम्यग्दृष्टिस्तु मिथ्यावाक्यमपि तत् सम्यक् परिणमय्यैवं व्याख्याति-भूतानामनादिमिथ्यावासनाग्रस्तप्रवृत्तिमत्त्वाद्यद्यपि प्रवृत्तिर्भवति, तथाऽपि अकारप्रश्लेषात् मांसभक्षणेऽदोषो न, किन्तु द्वौ नौ प्रकृतमर्थं दृढयतः इति दोष एव । एवं मद्येऽदोषो न, किन्तु दोष एव निवृत्तेर्महाफलवत्वेन वर्णितत्वात्प्रवृत्तेर्दोषवत्त्वं सुज्ञानमेवेति अकारप्रश्लेषण व्याख्यानं युक्तम् । 'निवृत्तिस्तु महाफला' इत्यस्य तु यथाश्रुतमेवाऽर्थः । मांसशब्दार्थोऽपि मांसभक्षणं निषेधयति । तथा चाऽऽह मां स भक्षयित्वाऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ इति । एवमेव श्रुतिवचनान्यप्यसमञ्जसानि । "वायव्यं पशुमालभेत भूतिकामः, स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेत" इति पतञ्जलिप्रणीतमहाभाष्योद्धृतश्रुतिवाक्यम् । एवं बहुशो वेदे सर्वत्र स्थाने स्थाने हिंसाप्रतिपादकानि वचांसि श्रूयन्ते । ननु कथं वेदात्मके शास्त्रे एवं प्राणिव्यापादनस्वरूपं श्रूयते इति चेत् । प्राचीनानामहिंसाप्रधानानां भरतप्रणीतानामार्यवेदानां लोपे मांसलुब्धादिभिस्तत्राम्नैव तस्य प्रणीतत्वात् । संभाव्यते चैतत् यत् अत एव 'श्रुति 'रिति तस्य नाम । श्रुतिशब्दः श्रवणश्रुतिरिति शब्दशक्तिबलादेव ज्ञापयति । पूर्वमार्या अहिंसापरायणास्तत्तद् हिंसासूचकं वचोऽभिगम्य तान्प्रपच्छुर्यदुत 'मा हिंस्यात् सर्वभूतानि' इति सर्वजनविदितमहावाक्यविरोधिवाक्यानि हिंसात्मकानि उपदिश्यन्ते तत्र किं प्रमाणम् ? तदा ते उत्तरदानाक्षमा ऊचुः-"अस्माभिरेतच्छ्रुतमेतच्छुतमतस्तस्य श्रुतिरिति नाम संवृत्तम्" / कथं तत्प्रमाणीक्रियेत ? __ अथाऽस्त्वेतत् । किन्तु मन्वादिभिस्तु मांसभक्षणबहुला प्रजामुपलभ्य तां नियमितुमेवमुक्तं यद्, 'मांसं चेत् भक्षयतु तदा यज्ञ एव नियुक्तीभूय नेतरथा' इति नियमं सूचयति । तदप्यसाम्प्रतम् । मांसभक्षणाकरणे प्रत्यवायस्य 'niyukta'stvityAdivAkyenA'pratipAdanAnna मनुवचनानि निषेधैदम्पर्याणि किन्तु मांसभक्षणप्रवर्तकानि । तद्वचनानामपि स्मृत्यभिधात्वेन प्रमाणाभाववन्त्येव
Page #89
--------------------------------------------------------------------------
________________ अनुसंधान-26 शब्दशक्तिबलादेव नाङ्गीकारार्हाणि च यत्, तत्राऽपि पूर्ववत् आर्याणां प्रश्ने मन्वादिरेवमाचख्यौ यद् 'एवं मे स्मृतम् एवं मे स्मृतम्' इति । ततः सर्वत्र स्मृतिनाम्ना तत्प्रसिद्धिः । किञ्च हिंसाविधीनुक्त्वैव न ते विरताः, अपि तु पशुमारणप्रकारानपि अधिकरणरत्नमालादिषूक्तवन्तो यत् सदयानामार्याणां श्रवणेऽप्यनर्वाणि तद्वचनानि । 'मा हिंस्यात्सर्वभूतानि' इत्येतन्महावाक्यमादौ यदुक्तम्, तदपि दयाविरोधिवचनश्रवणावगणयन्तीमार्यप्रजामुपलभ्य तस्या विप्रलम्भनाय, यद्वयमपि 'अहिंसा प्रथमतयैवमनुमहे' इति विप्रलम्भवचनमिषात् भद्रस्वरूपां दयैकरसिकां करणानुरञ्जितमानसामार्यप्रजां प्रवञ्चयितुमिव । यथा कश्चिदुपरिभागेन शुभत्वेनेक्ष्यमाणमाधारस्वरूपं प्रदर्श्य धूर्तयति भद्रप्रकृतीन् । किञ्च शुभमङ्गलाचरणाधो न कोऽपि मृत्यादिशोकोदन्तं ल(लि)खति अपि तु विवाहादिमाङ्गलिकं, एवं यदीदं वास्तवं 'मा हिंस्यात्' इति मङ्गलाचरणमभविष्यत्, तदा न श्रुतिस्मृतिषु दारुणहिंसाप्रचुरा यज्ञादिविचारा आगमिष्यन् । अत एव पूज्यपादाः कलिकालसर्वज्ञबिरुदधारिणः श्री हेमचन्द्रसूरिभगवन्तो यथातथमुक्तवन्तः 'वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । छत्ररक्षो न जैमिनिः'| किञ्च यदि 'यज्ञे हताः पशव उत्तमां gatimApnuvantI'ti चेद् युष्मसिद्धान्तस्तदा स्वपितृपितामहमातृमातामहादीन् हत्वैव यज्ञं विधत्त । किं ते सद्गतिमाप्नुवीरन् तत्तेऽनभीष्टे न तेषु ते भक्तिः । अपि च यज्ञे हता घातकाश्च यदि स्वर्गं प्राप्नुयुस्तदा नरके कैः गम्यते ! आकर्णयताऽवधानतयाऽस्माकं जैनानामात्मैव दयारसानुस्यूत इति येषु केषुचिदन्यदृशां शास्त्रेषु दयाप्रतिपादकवचांसि मांसनिषेधपराणि हिंसामययज्ञान् प्रति आर्याणां तिरस्करणीयता दर्शकानि वचनानि तानि कतिचिदुद्धियन्ते । महाभारतानुशासनपर्वणि न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्यात् यथाऽऽत्मनि तथा परे ॥ इति ।
Page #90
--------------------------------------------------------------------------
________________ December - 2003 शान्तपर्वण्यपि अहिंसा सर्वजीवानां सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्य शेषस्तस्याऽस्ति विस्तरः ॥ 1 ॥ यथा मम प्रियाः प्राणास्तथा तस्याऽपि देहिनाम् । इति मत्वा प्रयत्नेन त्याज्य: प्राणिवधो बुधैः । / 2 / / भागवतचतुर्थस्कन्धपञ्चविंशाध्ययने यथा हि पूर्वं बर्हिराजेन स्वेच्छापूर्तये वेदानुसरणेन सहस्रशः पशुवधयुता यज्ञा विहितास्तथा पुनः स न कुर्यादिति नारदस्तमुपदिदेश । भो भोः प्रजापते राजन् ! पशून् पश्य त्वयाऽध्वरे । संज्ञाऽपितान् जीवसङ्घान् निघृणेन सहस्रशः ॥1॥ एते त्वां संप्रतीक्षन्तो स्मरन्तो वैशसं तव । सम्परेतमय:कूटैः छिन्दन्त्युत्कटमन्यवः ॥ 2 ॥ शिवपुराणादिष्वपि एवमेव यज्ञीयाया अपि हिंसाया मांसभक्षणस्य च निषेधो दरीदृश्यते । ग्रन्थगौरवभयान्नाऽत्र लिखितः । विशेषजिज्ञासुना तत एवाऽवसेयम् । यवनशास्त्रेऽपि कुत्र कुत्रचिज्जीवहिंसानिषेधः प्रतिपाद्यते । तथा हि जरथोस्तिधर्ममान्ये शाहनामा इति विदिते ग्रन्थे एवं प्रतिपादितम्-'अस्माकं जरथोस्तिधर्म एवं पावनः (नेक) यत्पशून् हत्वा न तद्भक्षणं विधेयम्, न च तन्मृगया कर्तव्या' / तथा च तद्वचांसि तदीयशब्दैः - "नीस्त झंद खुरोने जानवरजू, चनीन अस्तदीने झरदूस्तनेक" / पारसिकानां 'इजस्ने' नामकधर्मपुस्तकस्य द्वात्रिंशे त्रयस्त्रिंशे चेहानामके विभागे अवस्ताभिधया तदीयभाषया प्रोक्तम् "मजदाओ अकामरो दईओ गेओइ । मरेंदान ओरु ओखश ओखती जीओ तुम । अएरीअ मनश् च । नदेंनतो गेओश् चा वाशतराद् अवेशतम । मन तू ईअशते वीशपे म जेशतेम शराशेम जवीया औ अंबानो" / अस्याऽर्थः -'ये चतुष्पदानां पशूनां मारणे सन्तुष्टं जीवनं मन्यन्ते, ये
Page #91
--------------------------------------------------------------------------
________________ 98 अनुसंधान- 26 वा तान् छित्त्वा भक्षणायाऽऽदिशति (न्ति) ते होरमजदेनाम्ना पारसिकपरमेश्वरेण वध्या ' इति कथितम् । यद्वा ते दुष्टा दूरीकर्तव्या इति कथितम् । 'ये जनाः पवित्र (नेक) निर्देशानवगणय्य पशून् छित्त्वा भक्षणं विधास्याम इति दुष्टविचारणया चतुष्पदान् तृणजलादिभिः पोषयन्ति ते जनाः क्यामत इति नाम्ना विदिते तदीयमान्ये पुण्यपापन्यायदिवसे पापान् मोचयितुं अशोमरदोनामकं तदीयपरमेश्वरं प्रार्थयिष्यन्ते, न तु प्रार्थना स्वीकरिष्यते' / I अन्यदपि जमीयादयस्तनामकस्याऽष्टपञ्चाशे आलापे (फकरो) जरथोस्तप्रभृतिषु तदीयधर्मपुस्तकेषु च पशुहिंसाया मांसभक्षणस्य च दृढतया निषेधो वरीवर्त्ति । किञ्च ते पारसिकाः स्वकीयं पूज्यं (परवरदीगारं ) 'पशुपालकः पशुप्रेमी' त्यादिसंज्ञयाऽद्याऽपि स्मरन्तः श्रूयन्ते । फुट्स एण्ड फेरीनेशीयानामके पुस्तकेऽपि लिखितमस्ति यत्, 'पारसिकानां प्राचीना धर्मगुरुवः सदैव फलपुष्पादीन भक्षयन्तौ (न्तो) बभूवुः । प्लेनीनामकः प्रसिद्धस्तत्त्ववेत्ता स्वकीये एकादशे पुस्तके लिखति यत्, 'जरथोस्त: अलबरुझपर्वतगुहायां (खुदाताला) परमेश्वरप्रार्थनायै मोनाजातये च विंशति वर्षाणि लीन आसीत् । शरीरपोषणं स्वनिर्वाहं केवलं पनीरफलदुग्धभक्षणेनाऽकार्षीत्' इत्यादि । " अपि च रावजीवोरा जातीया ये प्रसिद्ध्या लोटीया वोरा उच्यन्ते । तेऽपि मांसादनस्याऽतिनिन्दितत्वात् कदाऽपि मांसं नाऽदन्ति । अत एव तेषां 'नगोसीया ( न मांसादा:) नमांसीया इति वा' इति प्रसिद्धिः । तदीयधर्मपुस्तकेष्वप्युक्तं तद्भाषया - "फला तज अलू बुतून कुम मकावरल हयवानात" / अयमर्थः - पशुपक्षिकलेवराश्रयत्वं तवोदरं न कुर्या: / अयमाशयः तान् हत्वा नाऽत्स्यसीति । महम्मदीयानामपि कुरानेशरीफनामकधर्मपुस्तकस्थसूराअनआमविभागस्य आयतनामके एकशतद्विचत्वारिंशे प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेण स्पष्टं निर्दिष्टं यत् "व मिनल अनआमे हम् लतं व फर्शा । कुलूमिम्मारजककुमुल्लहो" /
Page #92
--------------------------------------------------------------------------
________________ December 2003 अयं भावः- अल्लानामेश्वरेण चतुष्पदेषु कतिचिद्भारोद्वहनाय सृष्टाः । भक्षणाय च भूमिसंगतवनस्पतिधान्यादि सृष्टम्, तद्यूयमद्यात । अपि च तस्मिन्नेव सूरा -अन- आगमप्रकरणे रुधिरमांसभक्षणनिषेध उक्तः । बकरी इद इति नामके तदीयमान्यदिवसेऽपि अजावधनिषेधः हुशनग्रन्थस्य सुराहज्जविभागस्य षट्त्रिशे आयातनामके प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेणोक्तः । तेन स्वयं तत्र प्रतिपादितं -मांसं शोणितं वा न मां मिलिष्यति, अपि तु निवृत्त्या प्रार्थनयैव वाऽहं तुष्टो भविष्यामि । अपि चाऽद्याऽपि यदा कोऽपि महम्मदीयः शालेक (कः) शरीयतप्रदेशात् टरपीटप्रदेशं प्रविशति तदा सोऽपि मांसादनस्य दूषितत्वात् मांसभक्षणात् त्वरितमेव निवर्तते । आङ्ग्लभूमिजानामपि बाइबल नामकधर्मपुस्तकस्य विंशतितमे प्रकरणे कथितं yat- "Thou shalt not kill ( Advice to Moses) | | अयं भावः - त्वं न कमपि जीवं हन्याः । 99 पुनरपि तस्यै [व] द्वाविंशे प्रकरणे प्रोक्तं yat- 'And ye shall be holy-man unto me neither shall ye eat any flesh that is torn of beasts in the fiedls. अयं भावः- त्वं मां प्रति पवित्रतया वर्तेथाः । वन्यान् पशून् हत्वा तदीयं मांसं नाऽद्या: / बाइबलात् पुरातने जेनीसीसपुस्तकेऽप्युक्तं yat "The Primitive injunction of God to man at the creation was Behold I have given you every harb bearing Beed, which is upon the face of all the earth. and every tree in which is the fruit of a tree yeilding seed to you it shall be for meat ( Gen. 1-29) अयं भावः - परमेश्वरेण मनुजोत्पत्तेरेवं खल्वादावेवाऽऽदिष्टं यत्, 'अवहितव्यं भवद्भिः, यदुत मया भवद्भ्यः पृथ्वीतलोपर्युद्गच्छन्तः सबीजा: वल्ल्यादयः सबीजफला वृक्षाश्चाऽर्पितास्तदेव भवद्भक्षणायाऽलम् । भवद्भिरेतदेव भक्षणीयं नाऽन्यदिति" तदाशयः । तथैव हुसीयानामक पुस्तकस्याऽष्टमाध्याये पञ्चदशे आयातनामके प्रकरणे .
Page #93
--------------------------------------------------------------------------
________________ 100 anusaMdhAna-26 And when ye spread forth your hands, I will hide my eyes from you. yes, when ye make many prayers. I will not hear. your hands are full of blood. ___ अयं भावः-(ईश्वरो वक्ति) "यदा यूयं भवद्धस्तौ प्रार्थनायै लम्बयिष्यथ तदाऽहं नेत्रे भवतोऽन्यतो निवामि भूरिप्रार्थनायामपि नाऽहमीक्षिष्ये । यतः प्राणिहिंसातो भवद्धस्तौ शोणितलिप्तौ वर्तेते । एभिः पूर्वोदितैस्तत्तद्धर्मपुस्तकपाठैः हिंसाया मांसभक्षणस्य च निषेधः स्पष्ट एव । / C/o. अतुल कापडिया अमदावाद-7