Page #1
--------------------------------------------------------------------------
________________ श्री जेन ग्रन्थप्रकाशक सभा अन्धांक-53 श्रीजिनशासनमाहात्म्यस्तुत्यात्मकं - परमश्रेयोमार्गप्रख्यापकम् श्रीजगत्कर्तृत्वमीमांसाप्रकरणम् ॥ प्रणेता: प्राच्य नव्यन्याय निष्णातः मुनिमहाराज श्रीशिवानन्दविजय
Page #2
--------------------------------------------------------------------------
________________ // श्री जैन ग्रन्थप्रकाशक सभा-ग्रन्थांक 53 ॥ ॥ OM अनमः WATRING __ सकललब्धिसम्पन्नाय श्रीगौतमस्वामिने न्म्ः॥ सर्वतंत्रस्वतंत्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरु-प्रौढप्रताप-प्रभूततीर्थोद्धारक-तपागच्छाधिपति__ भट्टारकश्रीविजयनेमिसूरीशभगवद्भ्यो नमः । / मुनिश्रीशिवानन्दविजयप्रणीतम् श्रीजिनशासनमाहात्म्यस्तुत्यात्मकपरमश्रेयोमार्ग प्रख्यापकम् श्रीजगत्कर्तृमीमांसाप्रकरणम् ॥ तच्चेदं अहम्मदावादस्थ श्रीजैनग्रन्थप्रकाशकसभैककार्यवाहक श्रेष्ठि ईश्वरदास मूलचन्द्रेण भावनगरस्थ सुप्रसिद्धमहोदयमुद्रणालये त्द्धिप्ति-shresstthi। गुलाबचंद लल्लुभाईद्वारा मुद्रयित्वा प्रकाशितम् ॥ - - - 11 वीर सं. 2470] चैत्र शुक्ला त्रयोदशी [विक्रम सं. 2000 / __ महावीर जन्मकल्याणक तिथि ।
Page #3
--------------------------------------------------------------------------
________________ // श्री जैन ग्रन्थप्रकाशक सभाप्रकाशितग्रन्थाः ॥ 1 हारिभद्राष्टकवृत्ति 331 संवादपाठयुक्तवृत्ति ड्रोइंगपेपर... 2-8 ग्लेझपेपर...2-0 "" " 2 संबोध प्रकरण ... 3-0 3 हरिभद्रसूरिग्रन्थसंग्रह ... 3-0 4 हारिभद्राष्टक प्रकरण (मूल) 0-4 ...4-0 8 समुद्धाततत्त्व 9 जैनन्यायमुक्तावली सटीक 1-0 जैनन्याय मुक्तावली समु. भेगा 1-4 10 नवतत्त्व विस्तरार्थ... * 3-0 5 स्याद्वाद रहस्य पत्र सटीक 0-1229 6 न्यायालोक सटीक ...5-0 7 अष्टसहस्री तात्पर्यविवरण 10-0 30 योगदृष्ट्यादिनवग्रन्थपद्यानुक्रम 0-6 ...0-6 | 31-32-33-34 भाषारहस्य प्रकरण सटीक, योगविंशिका व्याख्या, तत्त्वविवेकविवरणसमेतकूपदृष्टान्तविशदीकरणप्रकरण, निशाभते स्वरूपतो दूषितत्त्वविचार. 2-0 ज्ञानार्णवप्रकरण मूल ... 11 दंडक विस्तरार्थ ...910 ... 018 12 हैमधातुमाला 12 जैनतत्त्व परिक्षा 14 स्तोत्रभानु 24-25 योगदृष्टियोगबिन्दु सटीक 2-8 ...0-4 ...4-0 | 35 ...0-4 36 थी 46 श्रीयशोविजयवाचकग्रन्थ संग्रह पातंजलयोगदर्शन विवरणादि 11 प्रन्थो ... .. 2-0 47 सविवरणधर्मपरीक्षा टिप्पणी यु. 4-0 48 अनेकान्तव्यवस्था जैनतर्क.. 4-0 26 125-150-350 ना स्तवनो, सज्झाय, द्रव्यगुणपर्यायरास49-50-51-52 उत्पादादिसिद्धिविवरण - वादमालादि संग्रह 1-8 ॥ मुद्रयमाणाः शासनप्रभावका ग्रन्थाः ॥ 1 ज्ञानार्णवः सटीकः, ज्ञानबिन्दुश्च. 2 मार्गपरिशुद्धिः -यतिलक्षणसमुच्चयश्च संस्कृतच्छाया समेतः. 3 मयूरदूतं खण्डकाव्यं पञ्जिकासमेतं. प्राप्तिस्थानं - शेठ ईश्वरदास मूलचंद, कीका भट्टनी पोल - अमदावाद. ... ... ... ... ... 27 ... सम्यकत्ब-योगदृष्टि-संयमश्रे - णिविचार - सज्झायादिसंग्रह. .0-8 पारमर्षस्वाध्याय ग्रन्थसंग्रह 7 ग्रन्थो ( बुक ) पारमर्षस्वाध्याय ग्रन्थसंग्रह 9 ग्रन्थो ( पत्राकारे )... 0-8 सम्मतितर्क प्रकरण सटीक pra0 bhA0 28 ... ...0-6
Page #4
--------------------------------------------------------------------------
________________ // अनन्तलब्धिमाचीसोजमस्यामि नमो नमः ॥ ॥ परमपरमगुरुभगवद्भ्यः श्रीविजयनेमिसूरीश्वरेभ्यो नमो नमः ॥ ॥ किञ्चित्प्रास्ताविकम् ॥ ओर्गाइन्द्रपूज्यं महावीरं, कादम्बतीर्थशेखरम् । नत्वा प्रस्ताव्यते किश्चिद्, गुरुं कल्पद्रुमं तथा ॥ 1 ॥ इह खलु संसारसमुद्रेऽपारपारावारेऽतिगहने निरन्तरज्वलकामौर्वाग्निभयङ्करे विकरालविकृतितटिनीसङ्गमसञ्जनितक्रोधावर्ते उत्सर्पद्रागद्वेषादिद्वन्द्वकल्लोलमालाकोलाहले महामोहजलपरिपूरिते परिवर्तमानानां स्वस्वसमुपार्जितादृष्टानुगुणानुगतानेकविधदुःखोद्विग्नमानसानां सकलक्लेशार्तिहेतुपरिजिहीर्षणामैकान्तिकात्यन्तिकपरमानन्दात्मकसुखनिमित्तोपादानलालसानां धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्ष एवोपादेयोऽन्येषां प्रत्यक्षानुमानादिनाऽनित्यत्वस्यावधारणात, स च मोक्षोऽनादिमोहान्धकारविलुप्तालोकलोकानां शास्त्रैकदर्शितमार्गेण लभ्योऽन्यथा शास्त्रोपदेशस्यैव वैय र्थ्यप्रसङ्गात् । शास्त्रविषये च विप्रतिपद्यन्ते दार्शनिका इति तेषां भिन्नभिन्नदार्शनिकाभीष्टानां शास्त्राणां मध्ये कतमच्छास्त्रं श्रेयोमार्ग? इति भवत्येव जिज्ञासितार्य शास्त्रं श्रेयोमार्गरूपेण प्रेक्षावताम् । _अत्रैकेऽनाद्यनिधनजगजननस्थेमविनाशविहितादरवदीश्वरविरचितत्वेनैव शास्त्रस्य श्रेयोमार्गत्वमभिमन्यन्ते,अन्ये पुनरनाद्यनिधनताऽऽगमस्यैव श्रेयोमार्गत्वप्रयोजिका, अपरे तु कर्मकाण्डा
Page #5
--------------------------------------------------------------------------
________________ त्मकस्य वेदस्य मलविक्षेपनाशकत्वद्वारेण श्रेयोमार्गप्रयोजकत्वं मोक्षे तु वेदान्तस्य ब्रह्मविषयकाज्ञाननाशकत्वेन ब्रह्मसाक्षात्काररूपे हेतुत्वम् ,इत्याद्या अनेका भिन्न भिन्नरूपेण शास्त्रस्य श्रेयोमार्गत्वं प्रति वि. प्रतिपत्तयः । तत्र केन रूपेण शास्त्रस्य श्रेयोमार्गत्वमनाबाधम ? तच्च कस्मिन् शास्त्रे निराबाधमितियुक्त्या मृग्यम् , श्रेयोमार्गप्रयोजकत्वञ्च शास्त्रे प्रमाणत्वेनैव स्वीकरणीयम् , प्रमाणप्रयोजकत्वञ्च सक. लजन्तुजातहितोपदेशदायक-सकलज्ञक्लप्त-मुमुक्षुसत्साधुपरिग्रहपूर्वापरार्थाविरुद्धाभिधायकत्वरूपेणैव प्रामाणिकपरिषदामभिप्रेतम् , तथा चोक्तमनवद्यचातुर्वैद्यविशारदेन श्रीहेमचन्द्रप्रभुणाहितोपदेशात्सकलज्ञक्लप्ते-मुमुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेष्व विरोधसिद्धे-स्त्वदागमा एव सतां प्रमाणम् । / ॥ अयोगव्यवच्छेदद्वात्रिंशिका 11 ॥ इति, अन्यथोन्मत्तवाक्यादीनामपि प्रमाणत्वापत्तिः, न च प्रमाणप्रयोजकमपि हितोपदेशदायकत्वादिकं विप्रतिपत्तिविषय एवेति कथं निर्णय इति वाच्यं, सद्युक्तिसाम्राज्यजागरूकत्वात् । न च तत्त्वनिर्णये युक्तेरेव प्रयोजकत्वस्वीकारे " हस्ती हन्तीतिवचने, प्राप्ताप्राप्तविकल्पवत्" गगनमेव विलोकनीयमिति वाच्यं, हस्तीत्यादिवाक्येऽनुभवबाधिकानामेव कुयुक्तीनां निषेधस्यैव स्वीकारात् न तु युक्तिसामान्यानां, अन्यथा प्रामाणिकस्य सदसद्व्यवहारस्य लोपप्रसङ्गः । न च तद्व्यवहारलोपे कर्तुं शक्येष्टापत्तिः, प्रामाणिकपरिषत्प्रवेशाधिकारभङ्गप्रसङ्गात् । तस्मात् " परीक्षन्ते कपच्छेद-तापैः स्वर्ण यथा जनाः ॥ शास्त्रेऽपि वर्णिकाशुद्धि,
Page #6
--------------------------------------------------------------------------
________________ परीक्षन्तां तथा बुधाः ॥ 1 ॥ " इति, शास्त्रं युक्त्या परीक्षणीयम् । न तु पक्षपातेन "मनोवत्सो युक्तिगवी, मध्यस्थस्यानुधावति ॥ तामाकर्षति पुच्छेन, तुच्छाग्रहमन:कपिः ॥ 1 ॥ " इति माध्यस्थ्यस्यैव तत्त्वनिर्णयमुख्याङ्गत्वात् , पक्षपातस्य तु माध्यस्थ्यविधातकत्वेन तत्त्वबुभुत्सायाः प्रतिबन्धकत्वात् , तत्वबुभुत्साऽभावे च कथं तत्त्वनिश्चायकरूपायां धर्मकथायां प्रवेश ? इति तत्त्वबुभुत्सुना माध्यस्थ्यमास्थाय कपच्छेदतापरूपाभियुक्तिभिः शास्त्रं परीक्षणीयम् । अथ किंस्वरूपास्ते कषच्छेदतापाः यैः शास्त्रस्य परीक्षा स्यात् ? इति चेत्, अभियुक्तवचनेनैवोच्यते-- "विधयः प्रतिषेधाश्च, भूयांसो यत्र वर्णिताः ॥ एकाधिकारा दृश्यन्ते, कषशुद्धिं वदन्ति ताम् ॥ 1 ॥ विधीनां च निषेधानां, योगक्षेमकरी क्रिया ॥ वर्ण्यते यत्र सर्वत्र, तच्छास्त्रं छेदशुद्धिमत् । / 2 / / यत्र सर्वनयालम्बि-विचारप्रबलानिना ॥ तात्पर्यश्यामिका न स्यात् , तच्छास्त्रं तापशुद्धिमत् ॥ 3 ॥ " ___ इतिस्वरूपैः कषच्छेदतापैः परीक्ष्यमाणं शास्त्रं दोषरहितं प्रतिभाति, तस्यैव शास्त्रस्य सकलजन्तुजातहितोपदेशदायकत्वादिमत्त्वेन प्रमाणविषयत्वात् श्रेयोमार्गत्वम्, न त्वन्येषां शास्त्राभासानामिति । ___ नन्वनाद्यनिधनवेदस्यैव प्रामाण्यं पुरुषस्य भ्रान्तिधर्मत्वेन तद्रचितागमे प्रामाण्यस्याभावादिति चेत् । न, पुरुषसामान्यस्य
Page #7
--------------------------------------------------------------------------
________________ भ्रान्तिधर्मस्वेनासिद्धत्वात् , अस्मादृशां तु ज्ञानावरणादिकर्मसाचि. व्येन भ्रान्तत्वसम्भवात् , न तु स्वभावात् , तस्य ज्ञानस्वभावाच्च । किश्च कथं तस्य वर्णसमूहस्वरूपवाक्यात्मकशास्त्रस्यानाद्यनिधनता?, वर्णमात्रं हि कण्ठताल्वाधभिघातमूलकं, तस्य च पुरुषनियतत्वात् । ___ अथ न खलु शास्त्रं पुरुषं नापेक्षत इति, किन्तु कल्पक पुरुषो न इति चेत् , अस्माकमपीदमभीष्टमेव, तथाचागमः " इच्चेइयं दुवालसंग न कयाइ नासी न कयाइ न भवै न कयाइ न भविस्सइ धुवे निचे" इत्यादिः॥ किञ्च पुरुषमात्रस्य भ्रान्तिस्वभावत्वस्वीकारे शास्त्रस्यानाद्यनिधनत्वाभ्युपगमेऽपि न निस्तारः, तदुक्तार्थावगमनिश्चयाभावात् , उच्चारयितरि पुरुषे विश्वासाभावात् पुरुषधर्मानतिलङ्घनात् । तस्मात्प्रामाण्यविषयकविप्रतिपत्तिनिराकरणे पूर्वोक्तस्वरूपकषच्छेदतापाप्रतिमैकबलं युक्तिसाम्राज्यमेवानन्यशरणम् । एवं तस्य वेदस्यानाद्यनिधनत्वेनाभ्युपगतस्य पूर्वोक्तस्वरूपकषादिभिः शुद्धत्वाभावान्न प्रामाण्यम् , अशुद्धत्वञ्च यथा तस्य वेदस्यार्थकामविमिश्रक्लप्तकथाव्याप्तत्वेन मोक्षैकगोचराणां विधिप्रतिषेधानां प्रतिपादकत्वाभावात् , आनुषङ्गिकमोक्षार्थप्रतिपादकत्वेऽपि तस्य मुख्यैकप्रतिपादकत्वाभावान्न तस्य कषपरीक्षायां शुद्धत्वम् । एवं छेदपरीक्षायामपि न तस्य शुद्धत्वम् , अन्यार्थोत्सृष्टान्यार्थापोह्यत्वप्रतिपादकत्वेन दुर्विधविधिप्रतिषेधाभिधायकत्वात् , एवं " उदिते जुहोति, अनुदिते जुहोति" " मा हिंस्यात्सर्वाभूतानि " " पशूनालभेत" इत्यादिपरस्परविरुद्धार्थप्रतिपादकत्वेन तात्पर्यस्यैवानवधारणात् , तदश्या
Page #8
--------------------------------------------------------------------------
________________ मिकारूपा तापशुद्धिरपि न तस्य । एवं " पशुना रुद्रं यजेत" इत्यादिना हिंसोपदेशकत्वेन सकलजन्तुजातहितोपदेशदायकत्वाभावः, अर्थकामरूपार्थाभिधायकत्वेन मुमुक्षुसत्साधुपरिग्रहायोग्यत्वम् , " मा हिंस्यात्सर्वाभूतानि" " पशुना रुद्रं यजेत" इत्यादिपूर्वापरविरुद्धार्थप्रतिपादकत्वेन सर्वज्ञक्लप्तत्वाभावोऽपि चानुमेयः । एवं बौद्धादिशास्त्राणामपि दृष्टेष्टार्थविरुद्धार्थप्रतिपादकत्वेन प्रामाण्याभावान्न श्रेयोमार्गत्वम् । नन्वेवं जिनशासनस्य शुद्धिरपि कथमवगता ?, पूर्वोक्तपरीक्षयैव, तथाहि, ध्यानाध्ययनादिविधीनां हिंसादिनिषेधानाञ्च मोक्षकगोचराणां प्रतिपादकत्वेन न तस्य kssaashuddhiH। एवं तेषां विधिनिषेधानां योगक्षेमकारिण्याः समितिगुप्त्यादिरूपयतनायाः सर्वकार्येषु प्रतिपादकत्वान्न छेदाशुद्धिरपि तस्य । एवं सर्वनयाभिमतैकवस्तुप्रतिपादकत्वेन सर्वनयावलम्बिविचाररूपवह्निना न तस्य तात्पर्यश्यामिकारूपा तापाशुद्धिरपि । न च परस्परविरुद्धानां नयानामभिमतैकवस्तुप्रतिपादकत्वं शास्त्रस्य कथं प्रमाणविषय इति वाच्यं, अपेक्षाभेदेन तेषां विरुद्धार्थाभिधायकत्वाभावात् , परस्परसापेक्षत्वेनैव तेषां प्रमाणागत्वात् , केवलमाभासमात्रेण विरुद्धार्थप्रतिपादकत्वस्वीकार एकस्मिन्पुरुषे सर्वानुभाविकेऽन्यान्यापेक्षया पितृपुत्रत्वादिके कथं सङ्गतिः स्यादिति सूक्ष्मेक्षिकया निभालनीयम् , अनुभवस्यापलपितुमशक्यत्वात् । न च सर्वस्य वस्तुनोऽनेकान्तत्वे स्वपररूपविषयकनिश्चयाभावादिदोषाणामापत्तिः स्यादिति वाच्यं, तेषां दोषाणामनेकधा तत्तच्छालेऽभियुक्तैर्निराकृतत्वात् तथाहि
Page #9
--------------------------------------------------------------------------
________________ 8 यथाह सोमिलप्रश्ने, जिनः स्याद्वादसिद्धये । द्रव्यार्थादहमे कोऽस्मि, हग्ज्ञानार्थादुभावपि अश्चयश्चाव्ययश्चास्मि, प्रदेशार्थविचारतः । अनेक भूतभावात्मा, पर्यायार्थपरिग्रहात् द्वयोरेकत्वबुद्ध्यापि यथा द्वित्वं न गच्छति । नयैकान्तधियाप्येव-मनेकान्तो न गच्छति सामग्र्येण न मानं स्याद् द्वयोरेकत्वधीर्यथा । तथा वस्तुनि वस्त्वंश - बुद्धिर्ज्ञेया नयात्मिका एकदेशेन चैकत्व - धीर्द्वयोः स्याद्यथा प्रमा । तथा वस्तुनि वस्त्वंश - बुद्धिर्ज्ञेया नयात्मिका इत्थं च संशयत्वं यद्, नयानां भाषते परः । तदपास्तं विलम्बानां, प्रत्येकं न नयेषु यत् सामय्येण द्वयालम्बे -'प्यविरोधे समुच्चयः । विरोधे दुर्नयत्राताः, स्वशस्त्रेण स्वयं हताः कथं विप्रतिषिद्धानां न विरोधः समुच्चये 1 | अपेक्षाभेदतो हन्त, केव विप्रतिषिद्धता 1 भिन्नापेक्षा यथैकत्र, पितृपुत्रादिकल्पना । नित्यानित्याद्यनेकान्त - स्तथैव न विरोत्स्यते ॥ 1 ॥ ॥ 2 ॥ // 3 // 118 11 11 4 11 11 & 11 119 11 116 11 118 11 // 10 // व्यापके सत्यनेकान्ते, स्वरूपपररूपयोः । आनेकान्त्यान्न कुत्रापि, निर्णीतिरिति चेन्मतिः अव्याप्यवृत्तिधर्माणां यथावच्छेदकाश्रया । नापि ततः परावृत्ति - स्तत् किं नात्र तथेक्ष्यते ? ॥ 11 ॥
Page #10
--------------------------------------------------------------------------
________________ आनैगमान्त्यभेदं तत् परावृत्तावपि स्फुटम् । अभिप्रेताश्रयेणैव, निर्णयो व्यवहारकः । / 12 / / अनेकान्तेऽप्यनेकान्ता - दनिष्ठैवमपाकृता । नयसूक्ष्मक्षिकाप्रान्ते, विश्रान्तेः सुलभत्वतः आत्माश्रयादयोऽप्यत्र, सावकाशा न कर्हिचित् । ते हि प्रमाणसिद्धार्थात्, प्रकृत्यैव पराङ्मुखाः ॥ 13 ॥ ॥ 14 // उत्पन्नं दधिभावेन, नष्टं दुग्धतया पयः । गोरसत्वात् स्थिरं जानन्, स्याद्वादद्विड् जनोऽपि कः ॥ 15 ॥ इच्छन् प्रधानं सत्वाद्यै- विरुद्वैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो, नानेकान्तं प्रतिक्षिपेत् ॥ 16 ॥ विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् । इच्छंस्ताथागतः प्राज्ञो, नानेकान्तं प्रतिक्षिपेत् ॥ 17 ॥ चित्रमेकमनेकं च, रूपं प्रामाणिकं वदन् । योगो वैशेषिको वापि, नानेकान्तं प्रतिक्षिपेत् ॥ 18 ॥ प्रत्यक्षं मितिमात्रंशे, मेयांशे तद्विलक्षणम् । गुरुर्ज्ञानं वदनेकं, नानेकान्तं प्रतिक्षिपेत् ॥ 19 ॥ जातिव्यक्त्यात्मकं वस्तु, वदन्ननुभवोचितम् । भट्टो वाऽपि मुरारिर्वा, नानेकान्तं प्रतिक्षिपेत् ॥20॥ अबद्धं परमार्थेन, बद्धं च व्यवहारतः । ब्रुवाणो ब्रह्मवेदान्ती, नानेकान्तं प्रतिक्षिपेत् ॥ 21 ॥ बुवाणा भिन्नभिन्नार्थान्, नयभेदव्यपेक्षया । प्रतिक्षिपेयुनों वेदाः स्याद्वादं सार्वतान्त्रिकम् ॥ 22 ॥ ,
Page #11
--------------------------------------------------------------------------
________________ विमतिः सम्मतिर्वापि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥ 23 ॥ तेनानेकान्तसूत्रं यद् , यद्वा सूत्रं नयात्मकम् । / तदेव तापशुद्धं स्याद्, न तु दुर्नयसंज्ञितम् ॥ 24 ॥ नित्यकान्ते न हिंसादि, तत्पर्यायापरिक्षयात् । मनःसय्योगनाशादौ, व्यापारानुपलम्भतः ॥ 25 ॥ बुद्धिलेपोऽपि को नित्य्-निर्लेपात्म्व्य्व्स्थितौ। सामानाधिकरण्येन, बन्धमोक्षौ हि सङ्गतौ ॥ 26 ॥ अनित्यैकान्तपक्षेऽपि, हिंसादिकमसङ्गतम् । खतो विनाशशीलानां, क्षणानां नाशकोऽस्तु कः? ॥ 27 ॥ आनन्तय क्षणानां तु, न हिंसादिनियामकम् । विशेषादर्शनात्तस्य, बुद्धलुब्धकयोमिथः ॥ 28 / / सक्लेशेन विशेषश्चे-दानन्तर्यमपार्थकम् । / न हि तेनापि सक्लिष्ट-मध्ये भेदो विधीयते ॥ 29 ॥ ____ मनोवाकाययोगानां, भेदादेवं क्रियाभिदा । समग्रैव विशीर्येते-त्येतदन्यत्र चर्चितम् ॥ 30 ॥ नित्यानित्याद्यनेकान्त-शास्त्रं तस्माद्विशिष्यते । तदृष्ट्यैव हि माध्यस्थ्यं, गरिष्ठमुपपद्यते ॥ 31 ॥ यस्य सर्वत्र समता, नयेषु तनयेष्विव । तस्यानेकान्तवादस्य, क न्यूनाधिकशेमुषी ॥ 32 / / स्वतन्त्रास्तु नयास्तस्य, नांशाः किन्तु प्र्क्ल्पिताः। रागद्वेषौ कथं तस्य, दूषणेऽपि च भूषणे ? ॥ 33 ॥
Page #12
--------------------------------------------------------------------------
________________ arthe महेन्द्रजालस्य, दक्षितेऽपि च भूषिते । यथा जनानां माध्यस्थ्यं, दुर्नयार्थे तथा मुनेः ॥ 34 ॥ दूषयेदज्ञ एवोच्चैः, स्याद्वाद्वं न तु प्न्न्द्दित्ः। अज्ञप्रलापे सुज्ञानां, न द्वेषः करुणैव तु ॥ 35 ॥ इति सिद्धं जिनशासनस्य कषच्छेदतापपरीक्षायां शुद्धत्वेन प्रामाण्यात् श्रेयोमार्गत्वम् । शास्त्रलक्षणमपीत्थमेवाहुराप्ताः शासनात्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते, वचनं वीतरागस्य, तच्च नान्यस्य कस्यचित् ॥ 1 ॥ इति वीतरागवचनत्वञ्च तस्य पूर्वोक्तदोषाभाव एव सम्भवति, दोषसद्भावे च तस्य न वीतरागवचनत्वमपि तु महामोहावस्थावस्थितपुरुषकल्पितमित्यलं प्रसङ्गायातविचारचर्चया । एवं च जगत्कर्तृप्रतिपादितागमस्यापि न प्रामाण्यमर्हति, ईशस्य जगत्कर्तृत्व एव प्रमाणाभावात् । न च जगतः कार्यत्वेनासिद्धत्वात् कार्य तिम च कर्तृत्वेन कारणत्वादस्माकञ्च तत्कर्तृत्वासम्भवात्तत्कर्तृत्वेनैव तत्कार्यकारणभावनिर्वाहात्कथं प्रमाणाभाव इति वाच्यं, सामान्यकर्तृत्वेन कार्यत्वेन कार्यकारणभावस्वीकारेऽपि दृष्टेष्टार्थबाधादिदोषापत्त्या तन्नियमशरीरेऽसति बाधके इत्यधिकस्यापि प्रवेशनीयत्वेनेशस्य जगत्कर्तृत्वे प्रमाणस्यासिद्धत्वात् , प्रयोजनाभावाच्च दृष्टेष्टार्थबाधादिदोषश्च यथा स्यात्तथाऽस्मिन् ग्रन्थे पूर्वाचार्यविरचितग्रन्थवाक्येनैव प्रदर्शितं मया स्वाभ्यासार्थं, न तु ग्रन्थकर्तृत्वख्यातिगौरवेच्छया. इति, प्रमादबाहुल्येन क्षयोपशममान्येन च
Page #13
--------------------------------------------------------------------------
________________ 12 शब्दतदर्थं तदुभयगोचरायाः काश्चानाशुद्धयः स्युस्ता धीधनैः कृपया शोधनीयाः क्षन्तव्यश्च तद्विषये यत आप्ता उपदिशन्ति । " 46 शुभे यथाशक्ति यतनीयम् " निवेदक :शिवानन्दविजयो मुनिः श्रीकादम्ब गिरितीर्थे वीरनिर्वाणसंवत् 2470 वर्षे वसन्तपञ्चम्यां ॥ शुद्धिपत्रकम् ॥ पृष्ठ पंक्तिः अशुद्धं शुद्धं एवस्या अशुद्धं शुद्धं नाद्धिरुद्धं नाद्विरुद्धंनिमित्तकका निमित्तका 10 7 प्रत्येकस्ये प्रत्येकस्यैव 11 जन्मतः जन्मनः तत्रेव तत्रैव 'नविश्वा 'नाविश्वा रणत्वप्र रणप्र कायाव कामाव भावात् भावेन तस्या दोषत्वात् सर्वाभू सर्वभू 7 6 13 2 14 19 22 8 23 4 25 2 26 15 34 13 र्घटादि तद्भा विशेष संसृक्ता पदाथ एव स स्या 35 14 न फलमुख न, उत्तर गौरवस्या कालीनोप* स्थितबाध कस्या घटादि पृष्ठः पंक्ति तदभा विशेष्य संपृक्ता पदार्थ 42 22 46 7 50 10 54 15 61 11 64 1
Page #14
--------------------------------------------------------------------------
Page #15
--------------------------------------------------------------------------
________________ सर्वतंत्रस्वतंत्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरु तपागच्छाधिपति तीर्थोद्धारक प्रौढप्रभावशालि भट्टारक . आचार्य महाराजाधिराज श्रीविजयनेमिसूरिश्वरः जन्म सं. 1929 कार्तिक शुद 1 महुवा ॥ दीक्षा 1945 जेठ शुद 7 भावनगर. गणिपद 1960 कार्तिक वदि 7 वळा (वल्लभीपुर). आचार्यपद 1964 जेठ शुदि 5 भावनगर, पन्यासपद 1960 मागशर शुदि 3 वळा (वल्लभीपुर) भूरिभूपालसद्बोध-दायिनं भवितायिनम् । नौमि श्रीनेमिसूरीशं, प्रौढसाम्राज्यशालिनम् ॥ 1 ॥
Page #16
--------------------------------------------------------------------------
________________ // OM अर्हम् नमः ॥ ॥ सर्वलब्धिसम्पन्नश्रीगौतमस्वामिने नमः ॥ सर्वतंत्रस्वतंत्र-शासनप्रभावक-सूरिचक्रवर्ति-जगद्गुरुतपागच्छाधिपति-प्रौढप्रभाव-प्रभूततीर्थोद्धारकश्रीमद्विजयनेमिसूरिभगवद्भयो नमः ॥ जगत्कर्तृत्ववादनिरासात्मकं ॥ जगत्कर्तृमीमांसाप्रकरणम् ॥ -~-S एत्प्रणौमि श्रीमहावीरं, छेत्तारं कर्मभूरुहाम् । मोक्षमार्गप्रवक्तारं, सुरेन्द्रेज्यक्रमाम्बुजम् ॥ 1 ॥ भत्तया प्रणम्य गच्छेशं, श्रीनेमिसूरिपुङ्गवम् । कुर्वे कर्तृत्वमीमांसां, शिवानन्दाभिधो मुनिः ॥ 2 ॥ अथ सर्वेषां प्राणिनां श्रेयोमार्गावाप्तिमन्तरेण न निःश्रेयसाधिगम इति, तथा चोक्तं कलिकालसर्वज्ञेन श्रीहेमचन्द्रप्रभुणापरः सहस्राः शरदस्तपांसि, युगान्तरं योगमुपासतां वा ॥ तथापि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥ 1 ॥ इति
Page #17
--------------------------------------------------------------------------
________________ स च श्रेयोमार्गो न जिनशासनादन्यो भवितुमर्हति जिनशासनस्यैव सतां प्रमाणविषयत्वात् , उक्तं चहितोपदेशात् सकलज्ञक्लुप्ते मुमुक्षुसत्साधुपरिग्रहाच । पूर्वापरार्थेष्वविरोधसिद्धे स्त्वदागमा एव सतां प्रमाणम् ॥ 1 ॥ इति ननु मोक्षोपायानुष्ठानोपदेशमात्रे न दार्शनिका विप्रतिपद्यन्त इति जिनशासनादिवान्यशासनादपि न मोक्षावाप्तिरनुपपन्ना इति कश्चित् । स न विशेषज्ञः, सम्यगमिथ्योपदेशविशेषाभावप्रसङ्गात् । स्यादेतद्, वैशेषिकाभिमतस्याऽऽप्तस्य निःश्रेयसोपायानुष्ठानोपदेशस्तावत्समीचीन एव बाधकप्रमाणाभावात् । तदभिमताप्तस्योपदेशोऽयं-" श्रद्धाविशेषोपगृहीतं हि सम्यरज्ञानं वैराग्यनिमित्तं परां काष्ठामापन्नं निःश्रेयसहेतुः," तत्र श्रद्धाविशेषश्चोपादेयेषूपादेयतया हेयेषु हेयतया श्रद्धानं, सम्यग्ज्ञानं तु यथावस्थिततत्त्वावगमलक्षणं तद्धेतुकं वैराग्यं च रागद्वेषप्रक्षयः एतदनुष्ठानं च तद्भावनाभ्यास इति, एतस्य निःश्रेयसोपायानुष्ठानस्योपदेशो न प्रत्यक्षेण बाध्यते, जीवन् मुक्तः प्रत्यक्षतः केषाश्चित् स्वयं संवेदनात्, परैः संहर्षायासविमुक्तेरनुमीयमानत्वात् " जीवन्नेव हि विद्वान् संहर्षाया* साभ्यां विमुच्ये" इत्युपदेशाच, नानुमानागमाभ्यां बाध्यते ।
Page #18
--------------------------------------------------------------------------
________________ एवं जीवन्मुक्तिवत् परमुक्तेरप्यत एवानुष्ठानात् स्म्भाव्नोप्प्त्तेः। न चान्यत् प्रमाणं तदुपदेशस्य बाधकं, तद्विपरीतार्थव्यवस्थापकत्वाभावादिति, तदपि न रमणीयम् । तदुपदिष्टश्रद्धा. विशेषविषयपदार्थानां यथावस्थितार्थत्वाभावात् , उक्तं चस्वतोऽनुवृत्तिव्यतिवृत्तिभाजो, भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वाद्, द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥ / अधिकं तु स्याद्वादमञ्जरी-स्याद्वादकल्पलता-अष्टसहस्री-सम्मतिवृत्यादावस्मत्कृतायोगव्यवच्छेदस्तुतिटीकायां वा विलोकनीयं विस्तृतत्वभयादप्रस्तुतत्वाचेह न प्रपञ्चयत इति । नचानादिसंसिद्धज्ञानेच्छाप्रयत्नादिमद्विहितशासनमेव श्रेयोमार्ग इति वाच्यं, त्स्यैवासिद्धेः। अत्राहुर्गोतमीयाः तनुभुवनकरणादौ निमित्तकारणत्वादीश्वरस्य तदनादित्वं सिद्धमेव । न चैतदसिद्धं । तथाहि, तनुभुवनकरणादिकं विवादास्पदीभूतं बुद्धिमनिमित्तकं, कार्यत्वात् । यद्यत्कार्य तत्तबुद्धिमनिमित्तकं दृष्टं । यथा घटादिः । कार्यं चेदं तनुभुवनादिकं ततो बुद्धिमनिमित्तकम् , योऽसौ बुद्धिमान् तन्निमित्तं स ईश्वर इति प्रसिद्ध साधनं तदनादित्वं साधयत्येव । तत्सादित्वे ततः पूर्व तन्वाद्युत्पत्तिविरोधात् । तदुत्पत्तौ वा तद्धेतुत्वाभावप्रसङ्गात् । यदि पुनस्ततः पूर्वमन्य इति परम्पराकल्पनेऽनादि
Page #19
--------------------------------------------------------------------------
________________ ( 4 ) 9 सन्ततिः सिद्ध्येत् । ननु को दोषः, युक्त्यभाव एंव दोषः । किश्च पूर्वपूर्वकल्पने उत्तरोत्तरस्य वैयर्थ्यापातात् परस्परमिथ्याव्याघातप्रसङ्गात्, अनेकेश्वरस्वीकारापत्तेश्चेति सुदूरमपि गत्वाऽनादिरेक एवेश्वरोऽनुमन्तव्यः । स पूर्वेषामपि गुरुः कालेनाविच्छेदादिति तस्य जगन्निमित्तत्वसिद्धेरनादित्वमन्तरेणानुपपत्तेरित्यनादित्वसिद्धिः । न चेदं कार्यत्वमसिद्धं तन्वादेर्वादिप्रतिवादिनोः कार्यत्वस्वीकारात् । नाप्यनैकान्तिकत्वं कार्यत्वहेतोः कस्यचित्कार्यस्याबुद्धिमन्निमित्तकस्यासम्भवाद्विपक्षाद् व्यावृत्तत्वात् । न चेश्वरशरीरेण व्यभिचारः, ईश्वरशरीरानभ्युपगमात् । नापीश्वरज्ञानेन व्यभिचारस्तस्य नित्यत्वस्वीकारेण कार्यत्वासिद्धेः । नापि तदिच्छया, तस्या अपि नित्यत्व स्वीकारात् । नापि तत्प्रयत्नेन तस्यापि नित्यत्वाभ्युपगमात्, अत एव न विरुद्धत्वमपि, विपक्षेऽत्यन्तासम्भवात् । न चायं हेतुः कालात्ययापदिष्टः, प्रत्यक्षादिप्रमाणेन 1 / पक्षस्याबाधात् । न च तनुभ्रुवनादौ प्रत्यक्षेण कर्त्रनुपलब्ध्या 1 प्रत्यक्षबाधितत्वमिति वाच्यं तस्यातीन्द्रियत्वाभ्युपगमेन प्रत्यक्षानुपलब्ध्या अभावनिश्चयाभावात् । नापि अनुमानेन, तद्विपरीतसाधनस्यानुपलम्भाद् । | , अथ तनुभ्रुवनादीनां घटादिभ्यो विलक्षणत्वान्न बुद्धिमनिमित्तकत्वमाकाशादिवदित्यनुमानं बाधकं स्यादिति चेत्, न, तेषु घटादिभ्यो विलक्षणत्वस्यासिद्धेः, रचनाविशेषवत्त्वेन तेषां दृष्टकर्तृकघटादितोऽविलक्षणत्वात् । यदि पुनरगृहीतसम
Page #20
--------------------------------------------------------------------------
________________ ( 5 ) यानां सकर्तृकबुद्ध्यनुत्पादकत्वात्तन्वादीनां दृष्टकर्तृकघटादिविलक्षणत्वमिष्यते तदा कृत्रिमाणामपि मौक्तिकादीनामगृहीतसमयानां सकर्तृकबुद्ध्यनुत्पादकत्वात्तेषामपि अबुद्धिम्न्निमित्त्क्त्वाप्त्तिर्दुर्निवारा। किञ्च दृष्टादृष्टकर्तृकत्वाभ्यां न बुद्धिमनिमित्तेतरत्वसिद्धिआयभावाद् , अदृष्टकर्तृकाणामपि जीर्णप्रासादादीनां बुद्धिमनिमित्तत्वस्य सर्वलोकसिद्धत्वान्नानु. मानबाधितपक्षः । नापि आगमस्तद्बाधकः, तत्साधकस्यैवागमस्य प्रसिद्धेः " द्यावाभूमी जनयन्देव एक आस्ते विश्वस्य कर्ता भुवनस्य गोप्ता" इत्याद्यागमस्य पक्षानुग्राहकत्वमेव न तु बाधकत्वम् , तस्मान्न कालात्ययापदिष्टो हेतुरबाधितपक्षनिर्देशानन्तरप्रयुक्तत्वात् । तत एव न सत्प्रतिपक्षः, विप. रीतानुमानाभावादित्यनवा कार्यत्वसाधनं तन्वादीनांबुद्धिमनिमित्तकत्वं साधयत्येव । यत्तु कैश्चिद् बुद्धिमनिमित्तकत्वसामान्ये साध्ये तन्वादीनां सिद्धसाधनं, अनेकतदुपभोक्तृबुद्धिमन्निमित्तत्वसिद्धेः तेषां तददृष्टनिमित्तत्वाददृष्टस्य च चेतनारूपत्वात् चेतनायाश्च बुद्धिलक्षणत्वादित्युच्यते, तन्न विद्वद्भयो रोचते, तन्वादिभोक्तृणां प्राणिनामदृष्टस्य धर्माधर्मसंज्ञकस्य चेतनत्वासम्भवात्तस्य न बुद्धित्वम् । 'अर्थग्रहणस्वरूपं हि बुद्धिश्चेतना,' न खलु धर्माधर्मयोरर्थग्रहणत्वं सि. द्धमिति न तन्वादीनामनेकबुद्धिमनिमित्तकत्वं सिद्ध्यति येन बुद्धिमनिमित्तकत्वसामान्ये साध्ये सिद्धसाधनं स्यात् । ननु घटादीनां सशरीरेणासर्वज्ञेन च बुद्धिमता कुलालादिना करणं
Page #21
--------------------------------------------------------------------------
________________ (6) दृष्टमिति तन्वादीनामपि सशरीरासर्वज्ञबुद्धिमनिमित्तकत्वं स्यादितीष्टविरुद्धसाधनाविरुद्धसाधनं स्यात् । अशरीरिणा सर्वज्ञेन कृतस्य कस्यचिदपि कार्यस्याभावात्साध्यविकलमुदाहरणमिति कश्चित् , सोऽपि न सन्मानयोग्यो, यतः सर्वानुमानोच्छेदप्रसङ्गः । तथाहि पर्वतो वह्निमान् धूमात् महानसवदित्यत्रापि पर्वतादौ महानसपरिदृष्टस्यैव खादिरपालाशाद्यग्निमात्रस्य साधने विरुद्धसाधनाद्धिरुद्धं साधनं, तार्णाद्यग्निमत्त्वस्यैव साध्यत्वे तस्य महानसादावसिद्धत्वात्साध्यवैकल्यमुदाहरणस्य च स्यादिति । यदि पुनरग्निमत्त्वसामान्यं देशाधविशिष्टं पर्वतादौ साध्यत इति नानिष्टसाधनम् , नापि साध्यवैकल्यं दृष्टान्तस्य, महानसादावपि देशाद्यविशिष्टस्याग्निमत्त्वस्य भावात् इति मतं, तदा तन्वादिष्वपि बुद्धिमनिमित्तकत्वसामान्यमेव साध्यत इति नेष्टविरुद्धसाधनो हेतुः, नापि साध्यविकलत्वमुदाहरणस्य, घटादावपि तस्य सद्भावात् । सिद्धे च बुद्धिमनिमित्तकत्वसामान्ये किमयं सशरीरोऽशरीरो वेति विप्रतिपत्तौ तस्याशरीरत्वं सिद्ध्यति सशरीरत्वे बाधकप्रमाणसद्भावात् । बाधकप्रमाणं च यथा यदि तस्य सशरीरत्वं स्यात् तदा तस्य शरीरस्य नित्यत्वमनित्यत्वं वा भवेत् , तृतीयविकल्पाभावात् । न तावन्नित्यत्वं, सावयवत्वादस्मदादिशरीरवत् । अत एव न अनादित्वमपि । नापि अनित्यत्वं, तदुत्पत्तेः पूर्वमीश्वरस्याशरीरत्वसिद्धिप्रसङ्गात् । अत एव नापि सादित्वम् । शरीरान्तरेण सशरीरत्वेऽनवस्थातो न
Page #22
--------------------------------------------------------------------------
________________ ( 7 ) मुक्तिरिति सशरीरत्वे बाधकप्रमाणसद्भावात्तस्याशरीरत्वलक्षणविशेषः सिध्यत्येव, सामान्यस्य विशेषविनिर्मुक्तत्वाभावात् । एवं सर्वज्ञासर्वज्ञत्वेऽपि विवादे सति तस्य सर्वज्ञत्वमेव सिध्यति, असर्वज्ञत्वे बाधकप्रमाणभावात् । तथाहि, तस्यासकलज्ञत्वे समस्त कार्यप्रयोक्तृत्वानुपपत्तिः, तदनुपपत्तेः तन्वादिकार्याभावप्रङ्गात् तत्समस्तकारणपरिज्ञानाभावात् समस्तकारणपरिज्ञानाभावेऽपि तत्कार्यप्रयोक्तृत्वे व्याघातप्रसङ्गात्, कुलालादेर्घटादिसकलकारणापरिज्ञाने घटादिकार्यव्याघातवत् । न चेश्वरकार्यस्य तनुभुवनादेर्व्याघातसिद्धिः तत्समीहितकार्यस्य विचित्रादृष्टादेरव्याघातदर्शनादिति न कार्यत्वानुमानस्येष्टविरुद्धत्वं साध्यविकलत्वं च दृष्टान्तस्य सम्भवति । ननु तनुभ्रुवनादेर्विचित्रकार्यत्वदर्शनान्न तदेकस्वभावेश्वरकृतं सम्भवति यथा घटपटकटमुकुटशकटादीनां विचिकार्याणां नैकस्वभावकारणकृतत्वमिति चेत्, न, अस्माकमिष्टस्यैव साधितत्वात् । न ह्यस्माभिरेकस्वभावमीश्वराख्यं तनुभुवनादेर्विचित्रकार्यस्य निमित्तकारणमिष्यते तस्य ज्ञानेच्छाप्रयत्नत्रितयस्वभावत्वाङ्गीकारात्, तनुभुवनाद्युपभोक्तृ प्राणिगणादृष्टविशेषवैचित्र्यस्य सहकारित्वाच्च विचित्रस्वभावकार्योंपपत्तेः, घटपटकटमुकुटशकटादिकार्यस्यापि दृष्टान्तस्य तदुपादानविज्ञानेच्छाप्रयत्नशक्तिविचित्रतदुपकरणतदुपभोक्तृविचिश्रादृष्टसचिवेनैकेन पुरुषेण समुत्पादनसम्भवात्साध्यवैकल्याननुषङ्गात् । तदेवं कार्यत्वं हेतुस्तनुभुवनादेर्बुद्धिमन्निमित्तकत्वं
Page #23
--------------------------------------------------------------------------
________________ ( 8 ) साधयत्येव सकलदोषरहितत्वादिति, ते न समञ्जसवाचः । तनुभुवनादयो बुद्धिमन्निमित्तका इति पक्षस्य व्यापकानुपलब्ध्या बाधितत्वात्कार्यत्वहेतोः कालात्ययापदिष्टत्वाच्च । तथाहि, तनुभ्रुवनादयो न बुद्धिमन्निमित्तकास्तदन्वयव्यतिरेकानुपलम्भात् । यत्र यदन्वयव्यतिरेकानुपलम्भस्तत्र न तनिमित्तकत्वं दृष्टं यथा घटघटीशरावोदञ्चनादिषु कुविन्दाद्यन्वयव्यतिरेकाननुविधायिषु कुविन्दाद्यनिमित्तकत्वम् । बुद्धिमदन्वयव्यतिरेकानुपलम्भश्च तनुभुवनादिषु, तस्मान्न तनुभुवनादेर्बुद्धिमन्निमित्तकत्वमिति व्यापकानुपलम्भः, तत्कारणत्वस्य तदन्वयव्यतिरेकोपलम्भेन व्याप्तत्वात् । भवति च व्यापक निवृत्तौ व्याप्यनिवृत्तिः । न च तत्कारणत्वस्य तदन्वयव्यतिरेकोपलम्भव्याप्तत्वमसिद्धं, कुलालकारणकस्य घटादेः कुलालान्वयव्यतिरेकोपलम्भप्रसिद्धेः सर्वत्र बाधकप्रमाणाभावेन तस्य तद्व्याप्तत्वव्यवस्थापनात्, न चायं व्यापकानुपलम्भो व्यतिरेकानुपलम्भस्वरूपोऽसिद्धः तन्वादीनामीश्वरव्यतिरे कोपलम्भस्य कालकृतस्य देशकृतस्य वा महेशस्य नित्यविभुत्वेनासम्भवात् तेषां तद्व्यतिरेकानुपलम्भस्य प्रमाणसिद्धत्वात् । न चेश्वरेच्छानिमित्तत्वात्तन्वादिकार्यस्यायमदोष इति वाच्यं तस्या अपि विकल्पाक्षमत्वात् । विकल्पाक्षमत्वं च यथा तस्या नित्यत्वे व्यतिरेकाभावात न कारणत्वम् । कारणत्वे सर्वदा सद्भावात्सर्वदा कार्योत्पत्तिप्रसङ्गात् । न च तदिच्छाया नित्यत्वेऽपि सर्वगतत्वाभावान्न व्यतिरेका सिद्धिरिति वाच्यम्, तद्देशे व्य " 9
Page #24
--------------------------------------------------------------------------
________________ तिरेकासिद्धेर्देशान्तरे सर्वदा तदनुपपत्तेः सर्वदा कार्यानुत्पादप्रसङ्गाच्च, अन्यथा तस्या अनित्यत्वापत्तेः, नन्वनित्यैव साऽस्तु को दोष इति चेत् , सा तर्हि महेशस्येच्छोत्पद्यमानास्न्येच्छापूर्विका यदीष्यते तदानवस्था परापरसिसृक्षोत्पत्तावेव महेशस्योपक्षीणशक्तित्वात् प्रस्तुततन्वादीनामनुदय एव स्यात् । यदि पुनः प्रकृततन्वादिकार्योत्पत्तौ महेश्वरस्येच्छोत्पद्यते सापि अपरेच्छापूर्विका एवं सापि अन्यापरपूर्विका इत्यनादिसिसृक्षासन्तति नवस्थादोषमास्कन्दति, सर्वत्र कार्यकारणलक्षणसन्तानस्यानादिसिद्धत्वात् बीजाङ्कुरादिसन्ततिवदित्यभिधीयते तदा युगपन्नानादेशेषु तन्वादिकार्यस्योत्पादो नोपपद्येत यत्र यत्कार्योत्पत्यर्थं महेश्वरेच्छोत्पत्तिः तत्र तस्यैव कार्यस्योत्पत्तिः स्यात् । न च यावत्सु देशेषु यावन्ति कार्याणि सम्भूष्णूनि तावत्यः सिसृक्षास्तस्येश्वरस्य युगपदुपजायन्त इति वक्तुं शक्यम् , युगपदनेकेच्छोत्पत्तिविरोधादस्मदादिवत् । यदि पुनरेकैवेश्वरेच्छा नानादेशेषु अनेककार्योत्पत्त्यर्थं प्रजायत इतीष्यते तदा क्रमतोऽनेककार्योत्पत्तिर्न स्यात् विरोधात् । न च यत्र यदा यथा यत्कार्यमुत्पित्सु तत्र तदा तथा तत्कार्योत्पादनेच्छा महेश्वरस्यैकैव तादृशी समुत्पद्यते ततो नानादेशेष्वेकदेशे च क्रमेण युगपच्च तादृशी अन्यादृशी च तन्वादिकार्योत्पत्तिन विरुध्यत इति वाच्यं, कचिदेकत्र प्रदेशे समुत्पन्नाया इच्छाया दविष्ठदेशेषु विभिन्नषु नानाविधेषु नानाकार्यजनकत्वविरोधात् । तस्याः सर्वगतत्वाभ्युपगमे
Page #25
--------------------------------------------------------------------------
________________ ( 10 ) देशकृतव्यतिरेकानुपपत्तेः । यदि हि यद्देशा सिसृक्षा तद्देशमेव कार्यजन्म नान्यदेशमिति व्यवस्था स्यात्तदा देशतो व्यतिरेकसिद्धिः स्यान्नान्यथेति तदिच्छाया न व्यतिकोपलम्भो महेश्वरवत् । व्यतिरेकाभावे चान्वयनिश्चयोऽपि कर्तुमशक्यः, सति महेशे तन्वादिकार्योत्पाद इत्यन्वयो हि पुरुषान्तरेष्वपि समानः तेष्वपि सत्सु तन्वादिकार्योत्पत्तेः सिद्धत्वात् । न च तेषां सर्वकार्योत्पत्तौ निमित्तककारणत्वं दिक्कालाकाशानामिव सम्मतं परेषां सिद्धान्तविरोधान्महेश्वरकल्पना वैयर्थ्याच्च । ननु तेषु पुरुषान्तरेषु सत्स्वपि कदाचित्कार्यानुत्पत्तिदर्शनात् न तेषां तन्निमित्तकारणत्वं न तदन्वयभावश्चेति चेत्, मैवम्, ईश्वरे सत्यपि कदाचित्कार्यानुत्पतिदर्शनस्य समानत्वात् तस्यापि तदनिमित्तकारणत्वं तदन्वयाभावश्च स्यात्, एतेनेश्वरेच्छायां नित्यायां सत्यामपि कदाचित्तन्वादिकार्यानुत्पत्तिदर्शनेन तस्या तन्निमित्तकारणत्वाभा वोऽन्वयाभावश्च साधितः । एवं कालादिषु सत्स्वपि कदाचि - त्कार्यानुत्पत्तेः तेषामपि न निमित्तकारणत्वं अनन्वयात् । अथ सामग्रीजन्यत्वं कार्यस्य न तु तदेकैककारणजन्यत्वमिति न तदन्वयव्यतिरेकावन्वेषणीयौ सामग्र्या अन्वयव्यतिरेकाभ्यां तस्याः कारणत्वस्य सिद्धत्वात्, सामग्र्यन्तर्गतत्वादीश्वरस्यापि कारणत्वं सिद्धमेव, सत्यमेतत्, केवलं यथा समवाय्यसमवायिकारणानामनित्यानां धर्मादीनां च निमित्तकारणानामन्वयव्यतिरेकौ प्रसिद्धौ कार्यजन्मनि न तथेश्वरस्य नित्य सर्वग
Page #26
--------------------------------------------------------------------------
________________ ( 11 ) तस्य तदिच्छाया वा नित्यस्वभावाया इति न तदन्वयव्य. तिरेक्प्र्सिद्धिः। न च सामय्यन्तर्गतैकान्वयव्यतिरेकसिद्धौ सत्यां कार्यजन्मनि सकलसामग्र्यास्तदन्वयव्यतिरेकसिद्धिरिति वक्तुं युक्तं, सामध्यन्तर्गतानां प्रत्येकानां कार्योत्पत्तावन्वयव्यतिरेकनिश्चयस्य प्रेक्षापूर्वकारिभिरन्वेषणात् घटसामग्र्यन्तर्गतानां कुलालचक्रदण्डादीनां प्रत्येकस्ये । यथैव हि मृत्पिण्डचक्रदण्डादीनामन्वयव्यतिरेकाभ्यां घटस्योत्पत्तिदृष्टा तथा कुलालान्वयव्यतिरेकाभ्यामपि तदुपभोक्तृजनादृष्टान्वयव्यतिरेकाभ्यामिवेति सुप्रतीतम् । ननु सर्वकार्योत्पत्ती दिक्कालाकाशादिसामग्र्यन्वयव्यतिरेकानुविधानवदीश्वराद्यन्वयव्यतिरेकविधानस्य सिद्धत्वान्न व्यापकानुलम्भः सिद्ध इति चेत्, न, दिक्कालाकाशादीनामपि नित्यसर्वगतनिरवयवत्वेनान्वयव्यतिरेकानुविधानासम्भवात् । ननु तेषां परिणामित्वसप्रदेशत्वाभ्यां सर्वकार्योत्पादे निमित्तकारणत्वसिद्धौ का क्षतिरिति चेत्, तर्हि महेशस्यापि परिणामित्वसप्रदेशत्वापत्तिः । ननु महेश्वरस्यापि बुद्ध्यादिपरिणामः स्वतोऽर्थान्तरभृतैः परिणामित्वस्य सकृत्सर्वमूर्तद्रव्यसंयोगनिबन्धनसप्रदेशत्वस्य च सिद्धत्वान्न तस्य तन्वादिकार्योत्पत्ती निमित्तकारणत्वमनुपपन्नं तस्य स्वतोऽनन्तरभूतैरेव हि ज्ञानादिपरिणामैः परिणामित्वं स्वारम्भकावय. वैश्च सावयवत्वमनिष्टं न त्वन्यथा विरोधाभावात् । न चैवं द्रव्यान्तरपरिणामैरपि तस्य परिणामित्वापत्तिरिति वाच्यं,
Page #27
--------------------------------------------------------------------------
________________ ( 12 ) तेषां तस्मिन् समवायाभावाद्, ये हि यत्र समवयन्ति परिणामास्तैरेव तस्य परिणामित्वमिष्यते, परमाणोरपि स्वारम्भका - वयवाभावेऽपि सप्रदेशत्वप्रसङ्गो नानिष्टापत्तये तार्किकाणाम् । परमाण्वन्तरसंयोग निबन्धनस्य सप्रदेशत्वस्य परमाणाविष्ट - त्वात् न चोपचरितप्रदेशप्रतिज्ञा आत्मादिषु विरुद्ध्यत इति वाच्यम्, स्वारम्भकावयवलक्षणप्रदेशानां तत्राप्रतिज्ञानेनोपचरितत्वाभावात् । मूर्त्तद्रव्यसंयोगनिमित्तानां तु प्रदेशानां पारमार्थिकत्वात्, अन्यथा सर्वमूर्त्तद्रव्यसंयोगानां युगपद्धाविनामुपचरितत्वप्रसङ्गाद् विभुद्रव्याणां सर्वगतत्वमप्युपचरितं स्यात् । परमाणोश्च परमाण्वान्तरसंयोगस्यापारमार्थिकत्वे द्वणुरूप कार्यद्रव्यस्याप्यपारमार्थिकत्वापत्तिः । कारणस्योपचरितत्वे कार्यस्याननुपचरितत्वादर्शनादिति केचित् । तदपि स्याद्वादमतस्य घुणाक्षरन्यायेनानुसरणं न महेशस्य कारणत्वं समर्थयितुमलम् । तदन्वयतिरेकानुविधानासम्भवस्य प्रतिपादितत्वात् । अन्यथा तन्वादिकार्योत्पादे क्षेत्रज्ञानामपि कारणत्वापत्तिः स्यादविशेषात् । अथेश्वरस्य सकलज्ञत्वेन विश्वकारकपरिज्ञानयोगात्तत्प्रयोक्तृत्वलक्षणे समस्तकार्यनिमित्तकारणत्वे न कापि क्षतिः, न पुनः क्षेत्रज्ञानां समस्तकारकप्रयोक्तृत्वलक्षणं निमित्तकारणत्वं तत्परिज्ञानाभावादिति, तदपि न समीचीनं, सर्वज्ञत्वे समस्तकारकप्रयोक्तृत्वस्यासिद्धेः, योग्यन्तरवत् । न हि योग्यन्तराणां सकलज्ञत्वेऽपि समस्तकारकप्रयोक्तृत्वमिष्यते ।
Page #28
--------------------------------------------------------------------------
________________ ( 13 ) ननु तेषां समस्तपदार्थज्ञानस्यान्त्यस्य योगाभ्यासविशेषजन्मतः सद्भावे समस्तमिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखपरिक्षयात् परमनिःश्रेयससिद्धेः समस्तकारकप्रयोक्तृत्वासिद्धिः, न पुनरीश्वरस्य, सदामुक्तत्वात् सर्वदैवेश्वरत्वात् संसारिमुक्तविलक्षणत्वाच्च । न हि संसारिवदज्ञो महेश: साध्यो नापि मुक्तवत् समस्तज्ञानेश्वर्यरहित इति तस्यैव समस्तकारकप्रयोक्तृत्वलक्षणं निमित्तकारणत्वं तन्वादिकार्योत्पत्तौ सम्भाव्यत इति केचित् । तेऽपि न विचार्च्तुर्चेत्स्ः। तनुभुवनादीनां कार्याणां महेश्वराभावे क्वचिदभावासिद्धेर्व्यतिरेकानुपलम्भस्य प्रतिपादितत्वात् । निश्चितान्वयस्याप्यभावात् । एवं तदन्वयव्यतिरेकानुविधानस्यासिद्धौ व्यापकानुलम्भः प्रसिद्ध एव पक्षस्य बाधक इति प्रकृतानुमानस्य बाधितपक्षकत्वात् कालात्ययापदिष्टहेतुकत्वाच्च न बुद्धिमन्निमित्तत्वसाधनं साधीयः । तथा बुद्धिमनिमित्तकं इति साध्यनिर्देशे 'बुद्धिमत्' इति मतुबर्थस्य साध्यधर्मविशेषस्यानुपपत्तिः, तज्ज्ञानस्य ततो व्यतिरेके अकार्यत्वे च तस्यैव तद्गुणो नाकाशादेरिति व्यवस्थापयितुमशक्यत्वात् । समवायो व्यवस्थाकारीति चेत्, न, तस्यापि पूर्वोक्तदोषानतिक्रमात् । अथेश्वरात्मकार्यत्वाद् बुद्धेरीश्वरगुणत्वं तस्याः, किन्तु नान्यगुणत्वमिति चेत् , कुतो निश्चितमेतत् , तदन्वयाचुविधानादिति चेत् , न, आकाशादावपि तदन्वयानुविधानस्य सत्त्वात् । ननु खादावन्वयस्य समानत्वेऽपि व्यतिरेकासम्भवात् न तत्कार्य
Page #29
--------------------------------------------------------------------------
________________ ( 14 ) त्वमिति चेत् , ईश्वरस्यापि नित्य-व्यापकत्वाभ्युपगमेनेश्वरेऽपि व्यतिरेकाभावः सिद्ध एव, इति न किश्चिदेतत् ॥ ननु महेशे तत्समवायात् तत्रैव तस्या वर्त्तनं नाकाशादाविति चेत् , तत्र तस्या व्याया समवायेन वर्त्तनं उताऽव्याप्त्या, यदि व्याप्त्या तदास्मदादिज्ञानवैलक्षण्यं यथा तज्ज्ञानस्यादृष्टस्यापि कल्प्यते तथाऽदृष्टकर्तृकेषु तनुभुवनादिषु घटादौ कर्म-कर्तृ-करणनिर्वयं कार्यत्वमुपलब्धमपि बुद्धिमनिमित्ताभावेऽपि भविष्यतीति तनुभुवनादौ बुद्धिमनिमित्ताभावे वर्तमानस्य कार्यत्वहेतोरनैकान्तिकत्वमिति लाभमिच्छतो मूलक्षतिरायाता । अथ अव्याप्त्या तत् तत्र वर्तते, तदा देशान्तरोत्पत्तिमत्सु तन्वादिषु तस्यासन्निधानेऽपि यथा व्यापारस्तथाऽदृष्टस्याप्यग्न्यादिदेशेष्वसन्निहितस्यापि ऊर्ध्वज्वलनादिविषयो व्यापारो भविष्यतीति "अग्नरूद्धज्वलनम् , वायोस्तिर्यक् पवनम् , अणु-मनसोश्चाद्यं क्र्माऽदृस्स्त्त्कारित्म्|" इत्यनेन सूत्रेण सर्वगतात्मसाधकहेतुसूचनं यत् कृतं तदसङ्गतं स्यात् , ज्ञानादिवददृष्टस्यापि तत्रासन्निहिताग्न्यायूद्धज्वलनादिकार्येषु व्यापारसम्भवात् । न च सामान्यविशेषगुणत्वलक्षणो विशेषो गुणगुणिनोर्मेंदे सम्भवति, किश्च समवायस्य सर्वत्राविशेषे " तत्रेव तेन तस्य वर्त्तनं नान्यत्र" इति स्वकल्पनाशिल्पिविनिर्मितमेव । किश्चात्यन्तभेदे तस्यैव तदिति सम्बन्धानुपपत्तेः । नन्वत्यन्तभेदेऽपि समवायरूपसम्बन्धस्य सत्वेन नायं दोष इति चेत्, न, तस्यापि भेदे पूर्वोक्तदोषा
Page #30
--------------------------------------------------------------------------
________________ ( 15 ) नतिक्रमात् समवायस्यान्यत्रापास्तत्वात् । तदेवं बुद्धस्तदास्मनो व्यतिरेके स्म्ब्न्ध्स्यासिद्धेर्म्तुब्र्थानुप्प्त्तिः। अथ अव्यतिरिक्ता तदात्मनस्तबुद्धिस्तथाऽपि तदनुपपत्तिस्तदवस्थैव न हि तदेव तेनैव तद्वद् भवतीति कचिदृष्टम् । किञ्च तदास्मनस्तबुद्धेरव्यतिरेके यदि तदात्मनि तद्बुद्धेरनुप्रवेशस्तदा बुद्धेरभावात् बुद्धिविकलो गगनादिवद् जडस्वरूपस्तदात्मा कथं जगत्स्रष्टा स्यात् ? बुद्ध्यादिविशेषगुणवैकल्ये च तदात्मनोऽस्मदाद्यात्मनोऽप्यात्मत्वेन तद्वैकल्याद् मुक्तात्मन इव संसारित्वं न स्यात् , नवानां विशेषगुणानामात्यन्तिकक्षयोपेतस्यात्मनो मुक्तत्वाभ्युपगमात् तस्य चास्मदाद्यात्मस्वपि समानत्वात् भवदभ्युपगमप्रकारेण । अथ आत्मत्वाविशेषेऽपि तदात्मा अस्मदाद्यात्मभ्यो विलक्षणोऽभ्युपगम्यते, तर्हि कार्यत्वाविशेषेऽपि घटादिकार्येभ्यः तनुभुवनादिकार्यमकर्तृकत्वेन विलक्षणं किं नाभ्युपगम्यते ?, तथा च कार्यत्वलक्षणहेतोरनुपलभ्यमानकरीकेषु तनुभुवनादिषु सत्त्वेनानैकान्तिकत्वापत्ति रित्युभयतः पाशारज्जुः । अथ तबुद्धौ तदात्मनोऽनुप्रवेशस्तदा बुद्धिमात्रमाधारशून्यमभ्युपगन्तव्यं भवति । तथा चास्मदादिबुद्धरपि तद्वदाधारविकलत्वेन मतुवर्थासम्भवेन घटादावपि बुद्धिमनिमित्तकत्वस्यासिद्धत्वापत्तेर्दुष्परिहारत्वात्साध्यविकलो दृस्स्त्तान्त्ः। अथ अस्मदादिबुद्धिभ्यो बुद्धित्वे समानेऽपि तद्बुद्धेरेवानाश्रितत्वलक्षणो विशेषोऽङ्गीक्रियते तर्हि घटादिकार्येभ्यः पृथिव्यादिकार्यस्य कार्यत्वे समानेऽपि
Page #31
--------------------------------------------------------------------------
________________ - ( 16 ) अकर्वपूर्वकत्वलक्षणो विशेषः कुतो न स्वीक्रियते ? इति पुनरपि प्रकृतहेतोर्व्यभिचारित्वं स्यात् । किञ्च तज्ज्ञानं क्षणिकमक्षणिकं वा स्वीकर्तव्यम् "परस्परविरोधे हि, न प्रकारान्तरस्थितिः ॥ " इति वचनात् । तत्र यदि क्षणिक तदात्मानं समवायिकारणम् , आत्म-मनःसंयोगं चाऽसमवायिकारणम् , तच्छरीरादिकं च निमित्तकारणमन्तरेण कथं द्वितीयक्षणे तस्योत्पत्तिः 1 तदनुत्पत्तौ चाचेतनस्य परमाण्वादेश्चेतनानधिष्ठितस्य कथं तन्वादिकार्यकरणे प्रवृत्तिः? वास्यादेरिवाचेतनस्य चेतनानधिष्ठितस्य भवता प्रवृत्यनभ्युपगमात् , ततश्चेदानीं भूभूधरादिकार्याणामनुत्पत्तिप्रसङ्गात् का. यशून्यं जगत्प्रसज्येत । न च समवाय्यादिकारणमन्तरेणापि तद्बुद्धिभावे को दोषः, भवदभ्युपगतकार्यकारणव्यवस्थालोपं मुक्त्वा नान्य इति । किञ्च यदि तद्बुद्धेर्बुद्धित्वेनास्मदादिबुद्धितौल्येऽपि तस्याः समवाय्यादिकारणमन्तरेण भवनलक्षणो विशेषोऽभ्युपगम्यते तदा कार्यत्वेन घटादिना समानत्वेऽपि भूरुहादिकार्यस्य विलक्षणत्वं किं नाभ्युपगम्यत इति व्यभिचारस्तदवस्थ एव । अथ यदि तबुद्धिरक्षणिका तदाऽस्मदादिबुद्धेरक्षणिकत्वेन किं अपराद्धं येन बुद्धित्वेन तौल्येऽपि तयोः क्षणिकत्वाक्षणिकत्वलक्षणो विशेषोऽभ्युपगम्यते । अथ प्रत्यक्षादिप्रमाणविरोधानास्मदादिबुद्धिरक्षणिका तर्हि भूरुहादीनामपि तत एव बुद्धिमनिमित्तकत्वं नाभ्युपगन्तव्यम् । नन्वस्मदादिबुद्धेः क्षणिकत्वसाधकानुमानस्याक्षणिकत्वाभ्यु.
Page #32
--------------------------------------------------------------------------
________________ ( 17 ) पगमवाधकस्य सद्भावान तस्या अक्षणिकत्वमिति चेत्, न, भूभूधरादीनामपि बुद्धिमनिमित्तकत्वाभ्युपगमबाधकस्य समानत्वात् , तथा हि भूभूधरादिर्यदि बुद्धिमनिमित्तकः स्यात्तदा शरीरवन्निमित्तकोऽपि स्यात् , तनिमित्तकत्वं तु तस्यानुपलम्भान्न स्वीकर्तव्यम् । किञ्च बुद्धेः क्षणिकत्वसाधकानुमानस्यानेकदोषदुष्टत्वम् , तच्च ग्रन्थगौरवभयादिह न प्रपञ्च्यते । किश्च यदि बुद्धित्वेन समानत्वेऽपि महेशास्मदादिबुद्ध्योरयमक्षणिकत्वक्षणिकत्वलक्षणो विशेषः स्यात्तदा भूरुहघटादिकार्ययोरप्यक-कतपूर्वकत्वलक्षणोऽपि विशेषः कस्मान स्यात् इति पुनरपि तदेवानैकान्तिकत्वदूषणं कार्यत्वहेतोः । तदेवं बुद्धिमत्कारणपूर्वकत्वलक्षणे साध्ये मतुवर्थासम्भवात् तन्वादीनामनेकधा प्रमाणबाधासम्भवाच्च शास्त्रव्याख्यानादिलिङ्गानुमीयमानपाण्डित्यगुणस्य देवदत्तस्य मूर्खत्वस्वरूपे साध्येऽनुमानबाधितकर्मनिर्देशानन्तरप्रयुक्तस्य कार्यत्वलक्षणस्य हेतोः कालात्ययापदिष्टत्वेन तत्पुत्रत्वादेरिवागमकत्वम् , अनुमानबाधितत्वं वा पक्षस्येति । किञ्च किंनाम कार्यत्वं-स्वकारणसत्तासमवायः, स्यादभूत्वाभावित्वम् , अक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वं, कारणव्यापारानुविधायित्वं वा स्याद् गत्यन्तराभावात् । तत्र यदि प्रथमपक्षस्तदा योगिनामशेषकर्मक्षये पक्षान्तःपातिनि हेतोः कार्यत्वलक्षणस्याप्रवृत्तेर्भागासिद्धत्वम् । न च तत्र सत्तासमवायः स्वकारणसमवायो वा
Page #33
--------------------------------------------------------------------------
________________ ( 18 ) समस्ति, तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवायस्वकारणसमवाययोरभावात्, सत्ताया द्रव्यादित्रयाणामेवाधारत्वाभ्यनुज्ञानात् समवायस्य च द्रव्यादिपञ्चसम्बन्धित्वस्वीकारात् । अथ अभावपरित्यागेन भावस्यैव विवादाध्यासितस्य पक्षीकरणान्नायं दोषः प्रवेशभागिति चेत् तर्हि मुक्त्यर्थिनां तदर्थमीश्वराराधनमनर्थकमेव स्यात् तत्र तस्याकिञ्चित्करत्वात् । सत्तासमवायस्य विचारमधिरोहतः शतधा विशीर्यमाणत्वात् स्वरूपासिद्धत्वं च कार्यत्वस्य स हि समुत्पन्नानां भवेदुत्पद्यमानानां वा, यदि समुत्पन्नानां तदा सतामसतां वा, न तावदसतां, गगनारविन्दादेरपि तत्प्रसङ्गात् । सतां चेत्, सत्तासमवायात्स्वतो वा न तावत्सत्तासमवायादनवस्थावल्लीविस्तारप्रसङ्गात् प्रागुक्तविकल्पद्वयानतिवृत्तेश्च । स्वतः सतां तु सत्तासमवायानर्थक्यम् । अथोत्पद्यमानानां सत्तासम्बन्धो निष्ठासम्बन्धयोरेककालत्वाभ्युपगमादिति मतम्, तदा सत्तासम्बन्ध उत्पादाद्भिन्न उताभिन्नः 1 यदि भिन्न इति पक्षस्तदोत्पत्तेरसत्त्वाविशेषादुत्पत्यभावयोः किं कृतो भेदः, अथोत्पत्तिसमाक्रान्तवस्तु सच्वेनोत्पत्तिरपि तथा व्यपदिश्यते इति मतम् । तदा अतिजाड्यवल्गितमेव । उत्पत्तिसवं प्रति विवादे वस्तुसच्वस्यातिदुर्घटत्वात् । इतरेतराश्र - यदोषोऽपि स्यात्, तथाहि - उत्पत्तिसच्चे वस्तुनि तदेककालीनसत्तासम्बन्धावगमस्तदवगमे च तत्रत्य सत्त्वेनोत्पत्तिसत्त्वनिश्चय इति । अथैतद्दोषपरिजिहीर्षया तयोरैक्यमभ्युपगम्यते, ,
Page #34
--------------------------------------------------------------------------
________________ ( 19 ) तर्हि तत्सम्बन्ध एव कार्यत्वमिति बुद्धिमनिमित्तकत्वे साध्ये गगनादिभिरनेकान्तः । एतेन स्वकारणसम्बन्धोऽपि चिन्तितः । अथोमयसम्बन्धः कार्यत्वम् , तदपि न, तत्सम्बन्धस्यापि कादाचित्कत्वे समवायस्यानित्यत्वप्रसङ्गात् । अथाकादाचित्कत्वं तदा सर्वदोपलम्भप्रसङ्गः । अथ वस्तूत्पादककार. णानां सन्निधानाभावान्न सर्वदोपलम्भप्रसङ्गः, ननु तदुत्पत्यर्थ कारणानां व्यापारः, उत्पादश्च स्वकारणसत्तासमवाय एव स च सर्वदाप्यस्ति इति तदर्थं कारणोपादानमनर्थकमेव स्यात् । अभिव्यक्त्यर्थं तदुपादानमित्यपि मृढभाषितम् । उत्पादापेक्षाया अभिव्यक्तेरघटनात् । उत्पादापेक्षाया अस्वीकारे कारणसम्पातात्प्रागपि कार्यवस्तुसद्भावप्रसङ्गात् तल्लक्षणत्वाद्वस्तुसत्वस्य । प्राक् सत एव हि केनचित् तिरोहितस्याभिव्यञ्जकेनाभिव्यक्तिस्तमसि तिरोहितस्य घटस्येव प्रदीपादिनेति । तन्नाभिव्यक्त्यर्थं कारणोपादानं युक्तं, तन्न खकारणसत्तासमवायः कार्यत्वम् । नाप्यभूत्वाभावित्वम्, विचारासहत्वात् । अभूत्वाभावित्वं हि भिन्नकालक्रियाद्वयाधिकरणभूते कर्तरि सिद्धे सिद्धिमध्यास्ते । क्त्वान्तपदविशेषितवाक्यार्थत्वाद्भूत्वा व्रजतीत्यादिवाक्यार्थवत् । न चात्र भवनाभव. नयोराधारभूतस्य कर्तुरनुभवोऽस्ति । अभवनाधारस्याविद्यमानत्वेन भवनाधारस्य च विद्यमानतया भावाभावयोरेकाश्रयविरोधात् । अविरोधे च तयोः पर्यायमात्रता किन्तु न वास्तविको भेद इति । अस्तु वा कथश्चिदभूत्वाभा
Page #35
--------------------------------------------------------------------------
________________ ( 20 ) वित्वम् । तथापि तनुभुवनादौ सर्वत्रानभ्युपगमाद् भागासिद्धो हेतुः । नहि महीमहीधरादयः प्रागभूत्वा भवन्तोऽभ्युपगम्यन्ते परैः, तेषां तैः सर्वदावस्थानाभ्युपगमात् । अथ सावयवत्वेन तेषामपि सादित्वं प्रसाध्यते इत्येतदप्यशिक्षितलक्षितम् । तथाहि, सावयवत्वं नाम किं अवयवेषु वृत्तित्वमुतावयवैरारब्धत्वम् । तत्र न तावत्प्रथमपक्षः, अवयवत्वसामान्येन व्यभिचारात् । न द्वितीयः, साध्याविशिष्टत्वात् । अथ सनिवेश एव सावयवत्वं तच्च घटादाविव पृथिव्यादावप्युपलभ्यते इत्यभूत्वाभावित्वमभिधीयते, तदपि न पेशलं, विचारासहत्वात् , स हि अवयवसम्बन्धो वा रचनाविशेषो वा स्याद् । तत्र तावद् यदि प्रथमपक्षः तदा गगनादिना व्यभिचारः तत्र सकलमूर्तिमद्रव्यसम्बन्धस्य सत्वेन तनिबन्धनप्रदेशनानात्वस्य सद्भावेन तत्प्रदेशरूपावयवसम्बन्धस्य सद्भावात् । अथ तत्र प्रदेशनानात्वस्य सद्भावेऽपि तस्योपचरितत्वेनावयवस्वरूपत्वाभावान व्यभिचार इति चेत् , न, तत्र सकलमूर्तिमद्रव्यसंयोगस्याप्युपचरितत्वेन सर्वगतत्वलक्षणविभुत्वस्याप्युपचरितत्वापत्तेः श्रोत्रलक्षणाकाशस्याप्युपचरितप्रदेशत्वेनार्थक्रियाकारित्वाभावापत्तेश्च । न च धर्मादिना संस्कारान्न तत्रार्थक्रियाकारित्वाभाव इति वाच्यं, उपचरितस्यासद्रूपस्य तेनोपकारायोगात् खरविषाणस्येव, ततो न किञ्चिदेतत् । अथ रचनाविशेषस्तदा परं प्रति भागासिद्धत्वं तदवस्थमेव, तथाहि, एकनिष्ठरचनाविशेषस्यापरनिष्ठत्वाभा
Page #36
--------------------------------------------------------------------------
________________ ( 21 ) वात् , यदि विजातीयेष्वपि एकरचनाविशेषः स्वीक्रियते तदा बुद्धिमनिमित्तकेतरलक्षणवैजात्येऽपि एककार्यत्वस्वीकारे का क्षतिरिति नाभूत्वाभावित्वमपि विचारं सहते । नापि अक्रियादर्शिनोऽपि कृतबुद्धथुत्पादकत्वम् । तद्धि गृहीतकृतसमयस्यागृहीतकृतसमयस्य वा भवेत् । यदि गृहीतकृतसमयस्य, तदा आकाशादेरपि बुद्धिमद्धेतुकत्वं स्यात् तत्रापि खननोत्सेचनात् कृतमिति गृहीतसङ्केतस्य कृतबुद्धिसम्भवात् । सा मिथ्या इति चेत् , भवदीया बुद्धिर्न मिथ्येत्यत्र किं विनिगमकम् । बाधासद्भावस्य प्रतिप्रमाणविरोधस्य चोभयत्रापि समानत्वात् । प्रत्यक्षेणोभयत्र कृतबुद्ध्यभावात् । क्षित्यादिकं न बुद्धिमनिमित्तकं भवति अस्मदाद्यनवग्राह्यपरिमाणाधारत्वात् गगनवदिति प्रमाणस्य साधारणत्वात् । तन्न गृहीतकृतसमयस्य कृतबुद्धयुत्पादकत्वम् । नाप्यगृहीतकृतसमयस्य तस्यासिद्धत्वादविप्रतिपत्तिप्रसङ्गाच्च । नापि कारणव्यापारानुविधायित्वं, विकल्पाक्षमत्वात् , तथाहि, तत्कि कारणमात्रव्यापारानुविधायित्वं कारणविशेषव्यापारानुविधायित्वं वा । न तावत्प्रथमपक्षो युक्तः, स्वमते विरुद्धसाधनात् परमते कारणसामान्यव्यापारानुविधायित्वस्य स्वीकृतत्वेन सिद्धसाध्यताप्रसङ्गाच । नापि द्वितीयः अन्योन्याश्रयदोषभाक्त्वात् । तथाहि, सिद्धे हि कारणविशेषे बुद्धिमति तदपेक्षया कारणव्यापारानुविधायित्वं कार्यत्वं सिद्धिमध्यास्ते, तत्सिद्धेः कारणविशेषसिद्धिरिति । सन्निवेशविशिष्टत्वमचेतनोपादानत्वं
Page #37
--------------------------------------------------------------------------
________________ . ( 22 ) 'च पूर्वोक्तदोषदुष्टत्वान्न पृथक् चिन्त्यते स्वरूपभागासिद्ध्यादेस्तत्रापि सुलभत्वात् । / ____स्यादेतत् , मोक्षमार्गप्रणीतिरनादिसिद्धसर्वज्ञमन्तरेण नो. पपद्यते सोपायसिद्धस्य सर्वज्ञस्यावस्थानासम्भवेन मोक्षमार्गप्र. णीतेरसम्भवात् । अवस्थाने वा तस्य समुत्पन्नतत्वज्ञानस्यापि साक्षान्न तत्त्वज्ञानं मोक्षस्य कारणं तद्भावेऽप्यभावात् तत्त्वज्ञानात्पूर्व मोक्षमार्गस्य प्रणयने तदुपदेशस्य प्रामाण्यायोगादज्ञवचनत्वाद् , रथ्यापुरुषवचनवत् । तदन्यस्मिन्नविश्वसा-न्न विधान्तरसम्भवः' इति वचनात् । / न च समुत्पन्नसाक्षात्तत्त्वज्ञानस्यापि परमवैराग्योत्पत्तेः पूर्वमवस्थानसम्भवान्मोक्षमार्गप्रणीतो का क्षतिरिति वाच्यम् । साक्षात्तत्वज्ञानस्यैव परमवैराग्यस्वभावत्वात् । इदमपि स्वमताग्रहग्रहिलचेष्टितमेव, तथा हि, सोऽशरीरो वा स्यात् सशरीरो वा, गत्यन्तराभावात् "परस्परविरोधे हि, न प्रकारान्तरस्थितिः" इति वचनात् , तत्र न तावत्प्रथमपक्षः सम्भवति, तदन्यमुक्तवद्वाक्प्रवृत्तेरयोगात् "ध. धिमौं विना नाङ्गं, विनाङ्गेन मुखं कुतः । / मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ॥ 1 ॥ " नापि सशरीरः, धर्माधर्मयोगस्यानभ्युपगमात् " धर्माधौं विना नाङ्गम्" इति वचनात् । तन्नानादिसिद्धसर्वज्ञस्य मोक्षमार्गप्रणीतिः परीक्षा क्षमते । ननु सशरीराशरीरत्वयोर्मोक्षमार्गप्रणीतिं प्रत्यनङ्गत्वात् ज्ञानेच्छाप्रयत्ननिमित्तकत्वेन तस्याः कायादिकार्योत्पादनवत् , तन्मात्रनिबन्धनत्वोपलब्धेः कार्योत्पादनस्य । तथा हि,
Page #38
--------------------------------------------------------------------------
________________ ( 23 ) यदि कुम्भकारः कुम्भादिकार्य कुर्वन् सशरीरत्वेन कुर्वीत तदा सर्वस्य सशरीरस्य कुविन्दादेरपि कुम्भादिकरणप्रसङ्गात् । नाप्यशरीरत्वेन कश्चित्कुम्भादिकायं कुरुते, मुक्तस्यापि तत्करणत्वप्रसङ्गात् । किं तर्हि ? कुम्भादिकार्योत्पादनज्ञानेच्छाप्रयत्नैः कुम्भकारः कुम्भादिकार्य कुर्वन्नुपलभ्यते तदन्यतमापायेऽपि तदनुपपत्तेः, ज्ञानापाये कस्यचिदिच्छतोऽपि कार्योत्पादनादर्शनात् , कार्योत्पादनेच्छापाये च ज्ञानवतोऽपि तदनुपलब्धेः, प्रयत्नापाये च ज्ञानेच्छावतोऽपि तदसम्भवात् । ज्ञानादित्रयसद्धावे तु कार्योत्पत्तिदर्शनात् इति ज्ञानादित्रयनिमित्तमेव कार्यमनुमन्तव्यम् । ज्ञानादित्रयं च महेश्वरेऽस्त्येव, ततोऽसौ महेशो मोक्षमार्गप्रणयनं कायादिकार्यवत्करोत्येव, विरोधाभावात् इति केचित् , तेऽपि न युक्तिवादिनः, तथाहि, कर्मरहितस्य क्वचिदिच्छाप्रयत्नयोरयोगात्, न हि कुम्भकारस्येच्छाप्रयत्नौ कुम्भाधुत्पत्तौ निष्कर्मणः प्रतीतौ, सकर्मण एव तस्य तत्प्रसिद्धेः । ननु निष्कर्मण इच्छाप्रयत्नविरहेऽपि ज्ञानशक्तिस्तु तस्य न विरुध्यते इति ज्ञानशक्त्या एव सर्वकार्याण्युत्पादयति इति न कश्चिद्दोष इति चेत्, न, दृष्टान्ताभावात् , न च साधोदाहरणाभावेऽपि यो ज्ञानशक्त्यैव न कार्यमुत्पादयति स न प्रभुः यथा संसारी कर्मपरतन्त्र इति वैधर्योदाहरणसम्भवादुदाहरणाभावोऽसिद्ध इति वाच्यं, साधोदाहरणविरहेऽन्वयनिर्णयाभावान्यतिरेकनिश्चयस्य कर्तुमशक्यत्वात् शक्रादेर्शानेच्छाप्रयत्नविशेषैः स्वकार्य कुर्वतः
Page #39
--------------------------------------------------------------------------
________________ ( 24 ) प्रभुत्वेन व्यभिचाराच्च, न हीन्द्रो ज्ञानशक्त्यैव स्वकार्यं कुरुते, तस्येच्छाप्रयत्नयोरपि भावात् । न चास्य प्रभुत्वमसिद्धं, प्रभुत्वसामान्यस्य सकलामरस्वामिरूपस्य स्वातन्त्र्यलक्षणस्वामिरूपस्य वा सद्भावात् । , 9 अथ महेश्वरः समीहामन्तरेणापि केवलज्ञानशक्त्यैव मोक्षमार्गप्रणयनं तन्वादिकार्यं च कुर्वीत महेश्वरत्वात् यथा भवन्मते जिनेश्वरः प्रवचनोपदेशमिति केचित् तेऽपि विचारशून्या एव, अस्माभिः स्याद्वादिभिः प्रतिज्ञायमानस्य जिनेश्वरस्य ज्ञानशक्त्यैव प्रवचनलक्षणकार्य करणाप्रसिद्धेः, सत्येव तीर्थप्रवर्तनफलतीर्थ करनामकर्मरूपपुण्यातिशये दर्शनविशुद्ध्यादिभावनाविशेषनिबन्धने समुत्पन्न केवलज्ञानस्य तदुदयप्राप्तौ प्रवचनाख्यतीर्थकरणप्रसिद्धेः तथा च प्राहुर्वाचकमुख्याः "तीर्थप्रवर्तन फलं, यत्प्रोक्तं कर्म तीर्थकरनाम । तस्योदयात्कृतार्थोऽप्यहस्तीथं प्रवर्तयति । / " इति प्रक्षीणाशेषकर्मणः सिद्धस्य वाक्प्रवृत्तेरसम्भवात् इति धर्मविशेषविशिष्ट एवोत्तम संहननशरीरः केवली प्रवचनलक्षणतीर्थस्य कर्त्ता प्रसिद्ध इति । ननु महेश्वरस्य धर्मविशेषोऽपि नो न किञ्चिदनिष्टम्, तथा चागमःज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्व, / सहसिद्धं चतुष्टयम् ॥ 1 ॥ इति । अस्यार्थः - यस्य जगत्पतेर्ज्ञानम्, अप्रतिघम्-नित्यत्वेन सर्वविषयत्वात् क्वचिदप्यप्रतिहतम् । वैराग्यं च माध्यस्थ्यं च रागाभावादप्रतिघम् । चः समुच्चये । " एवकारोऽवधारणे, ऐश्वर्यं च पारतन्त्र्याभावादप्रतिघम्, तच्चा
Page #40
--------------------------------------------------------------------------
________________ ( 25 ) ष्टविधम्-तथाहि-अणिमा-लधिमा-प्राप्तिः प्राक्राम्यं महिमा तथा । ईशित्वं च वशित्वं च यत्र कायावसायिता ॥ 1 ॥ यतो महानणुर्भवति सर्वभूतानामप्यदृश्यः सोऽणिमा 1, यतो लघुर्भवति सूर्यरश्मीनप्यालम्ब्य सूर्यलोकादिगमनसमर्थः स लघिमा 2, यतो भूमिष्ठस्याप्यङ्गुल्यग्रेण गगनस्थादिवस्तुप्राप्तिः सा प्राप्तिः 3, यतः इच्छानभिघात उदक इव भूमावुन्मजति निमजति च तत्प्राकाम्यम् 4, यतोऽल्पोऽपि नाग: नगादिमानो भवति स महिमा 5, यतस्तेषु प्रभव-स्थितिव्ययानामीष्टे तदीशित्वम् 6, वशित्वं यतो भूतभौतिकेषु स्वातन्त्र्यम् 7, यत्र कामावसायित्वं यतः सत्यसङ्कल्पता भवति यथेश्वरसङ्कल्पमेव भूतभावादिति 8 / धर्मश्च प्र्य्त्न्स्ण्स्कार्रूपोऽध्र्माभावाद्प्र्तिस्स्ः। एतच्चतुष्टयं सहसिद्धम् अन्यानपेक्षतयाऽनादित्वेन व्यवस्थितम् । अत एव नेश्वरस्य कूटस्थताव्याघातः, जन्यधर्मानाश्रयत्वादिति बोध्यम् । / एतच्चतुष्टयसहसिद्धस्यैव कर्तुत्वं विरोधाभावात् , तथा चोक्तं "अज्ञो जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः ॥ ईश्वरप्रेरितो गच्छेस्वर्ग वा श्वभ्रमेव वा ॥ 1 ॥ " अयं संसारी जन्तुः आत्मनः सुखदुःखयोर्जायमानयोः, अनीशः अकर्ता यतोऽज्ञः हिताहितप्रवृत्तिनिवृत्त्युपायानभिज्ञः, अतः स्वर्ग वा श्वभ्रमेव नरकमेव वा ईश्वरप्रेरितो गच्छेत्, अज्ञानां प्रवृत्ती परप्रेरणाया हेतुत्वावधारणात् पश्वादिप्रवृत्तौ तथादर्शनात् , अचेतनस्यापि चेतनाधिष्ठानेनैव व्यापाराच्च । अत एव " मयाऽध्यक्षेण
Page #41
--------------------------------------------------------------------------
________________ ( 26 ) प्रकृतिः, सूयते सचराचरम् ॥ तपाम्यहमहं वर्ष, निगृह्णाम्युत्सृजामि च ॥ 1 ॥ " इत्यागमेन भगवतः सर्वाधिष्ठानत्वं श्रूयते । एवं इयमनुमानख्यापककारिकाऽपि तस्य कर्तृत्वसाधने प्रभवति-कार्यायोजनधृत्यादेः, पदात् प्रत्ययतः श्रुतेः । वाक्यात् संख्याविशेषाच्च, साध्यो विश्वविदव्ययः ॥ 1 ॥ अस्यार्थः-कार्यादीश्वरसिद्धिः कार्य सकर्तृकं कार्यत्वात् घटवदिति अनुमानात , न च कार्यत्वस्य कृतिसाध्यत्वलक्षणस्य क्षित्यादावसिद्धिरिति वाच्यं, कालवृत्त्यत्यन्ताभावप्रतियोगित्वे सति प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वे सति वा सत्त्वस्य हेतुत्वात् । न चात्र कार्यत्वसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे दृष्टान्ते घटादौ सिद्धसाधनमिति वाच्यं, पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धेरुद्देश्यत्वात् , न च पक्षतावच्छेदकहेत्वोरैक्यप्रसङ्गदोष इति वाच्यं, कार्यत्वं साध्यसमानाधिकरणम् इति सहचारग्रहेऽपि कार्य सकर्तृकम् इति बुद्धेरभावात् । ननु तथापि सकरीकत्वं यदि कर्तृसाहित्यमानं तदाऽस्मदादिना सिद्धसाधनम् । यदि च कर्तृजन्यत्वं तदा बाधोऽपि, ज्ञानादेरेव जनकतया कर्तुरजनकत्वादिति चेत् , न, प्रत्यक्षजन्येच्छाजन्यत्वादिना साध्यतायामदोषात् । विशेध्यतासम्बन्धावच्छिन्नकारणताप्रतियोगिकसमवायावच्छिन्नजन्यत्वस्य साध्यत्वेन नादृष्टद्वाराऽस्मदादिज्ञानजन्यत्वेन सिद्धसाधनं अर्थान्तरं वा । अथात्र शरीरजन्यत्वमुपाधिः, तस्य घटादौ साध्यव्यापकत्वाद्, अङ्कुरादौ साधनाव्यापकत्वाच,
Page #42
--------------------------------------------------------------------------
________________ ( 27') न चारादौ सकतकत्वरूपमाध्यसन्देहेनोपाघेः साध्यव्यापकत्वसंशयानोपाधिनिश्चय इति वाच्यं, तथापि सन्दिग्धोपा. धित्वस्य दुर्वारत्वात् । न चोपाधिसन्देहाहितो व्यभिचारस. न्देहोऽत्र पक्षीयव्यभिचारसन्देह एव स च न प्रतिबन्धक इति वाच्यं, पक्षतत्समयोर्व्यभिचारसंशयस्यापि प्रतिबन्धकत्वस्वीकारात् । न चैवं सति अनुमानमात्रोच्छेदापत्तिरिति वाच्यं, धूमो यदि वहिव्यभिचारी स्यात्तदा वह्निजन्यो न स्यादित्याद्यनुकूलतर्केण व्यभिचारसन्देहस्यापाकतुं शक्यत्वेनानुमानोच्छेदाभावात् । न च व्यभिचारनिश्चयस्यैव प्रतिबन्धकत्वभिति वाच्यं, लाघवाद् व्यभिचारज्ञानत्वेनैव व्याप्तिधीविरोधित्वसम्भवाद् इति चेत्, न, कार्यत्वेन कृतित्वेन कार्यकारणभावरूपस्यानुकूलतर्कस्यात्रापि सत्वेन कार्यत्वरूपहेतोः कृतिजन्यत्वव्याप्यत्वनिर्णयेन कृतिजन्यत्वव्याप्य. कार्यत्वरूपसाधनाव्यापकत्वेन हेतुना शरीरजन्यत्वरूपोपाधौ कृतिजन्यत्वरूपसाध्याव्यापकत्वानुमाननिश्चयात् इति, अनु. कूलतर्कानवतार एव sandigdhopAdheya'bhicArasaMzayAdhAyakatvAt , अन्यथा पक्षेतरत्वोपाधिशङ्कया प्रसिद्धानुमानस्याप्युच्छेदप्रसङ्गादित्येके । परे तु स्वोपादानगोचरा स्वजनकाऽहष्टाऽजनिका या कृतिस्तदजन्यं समवेतं जन्यं खोपादानगोचरखजनकादृष्टजनकान्यापरोक्षज्ञानचिकीर्षाजन्यम् , कार्यत्वात् । घटादावंशतः सिद्धसाधनवारणाय तदजन्यान्तम् , तादृशकतिजन्यं यत् यत्स्वं तद्भिन्नत्वं तदर्थः, नातो घणुकादेरुपादा
Page #43
--------------------------------------------------------------------------
________________ ( 28 ) नगोचरतादृशकृत्य प्रसिद्ध्या पक्षत्वाभावप्रसङ्गः । तत्र शब्द-फूत्कारादेरपक्षत्वे सन्दिग्धसाध्यकत्वेन तत्रानैकान्तिकत्वसंशयः स्यात्, अतः प्रतियोगिकोटौ गोचरान्तम् तेन शब्दादेर्मृदङ्गादिगोचरतादृशकृतिजन्यत्वेऽपि न स्वोपादानगोचरतादृशकृतिजन्यत्वमिति न दोषः । मन्त्रविशेषपाठपूर्वक स्पर्शजन्यकांश्यादिगमनस्य स्पर्शजन्यादृष्टद्वारा स्वोपादानकांश्यगोचरस्पर्शजनकजन्यकृतिजन्यस्यापक्षत्वे तत्र सन्दिग्धानैकान्तिकत्वं स्यात् । एवं स्वोपादानशरीरगोचरोर्ध्व चरणादितपः कृतिजन्यश्यामशरीरीयगौररूपादौ तत् स्यात् अतः तत्कोटौ स्वजनकेत्यादि । कांश्यगमनादिकं तु स्वजनकादृष्टजनकजन्यकृतिजन्यमेवेत्यदोषो, ध्वंसस्य पक्षतावारणाय समवेत मिति, गगनैकत्वादेः पक्षतावारणाय जन्यमिति । शब्द - फूत्कारादौ सिद्धसाधनवारणाय साध्ये गोचरान्तम् । उक्तकांश्यचालनादौ तद्वारणाय स्वजनकेत्यादि, न च साध्ये पक्षे च गोचरान्तद्वयं माऽस्तु मृदङ्गादिगोचरकृतिजन्यशब्दादिस्तु पक्षबहिर्भूत एव दृष्टान्तोऽस्त्विति वाच्यम्, अदृष्टेतरव्यापारद्वाराऽस्मदादिकतिजन्यत्वसिद्ध्यार्थान्तरप्रसङ्गवारणाय साध्ये तन्निवेशावश्यकत्वे शब्दादावनैकान्तिकत्वसंशयवारणाय पक्षेऽपि तदावश्यकत्वात् तादृशशब्दादिकर्तृतयापि भगवत्सिद्धये पक्षे तनिदिस्शतः सिद्धसाधनवारणाय साध्ये तन्निवेशावश्यकत्वाच्च । एतेन 'स्वजनकादृष्टजन्यकान्यत्त्वमप्युभयत्र माऽस्तु' इत्यपास्तम्, तादृशकांश्यचालनादिकर्तुतयाऽपि भगवत्सिद्ध्यर्थं पक्षे -
Page #44
--------------------------------------------------------------------------
________________ ( 29 ) तदुपादाने साध्येऽपि तदावश्यकत्वात् । यदि च खजनकादृष्टजनककृतेन स्वजनकत्वम् मानाभावादिति विभाव्यते तदा पक्षे तद् नोपादेयम् , साध्ये तु देयमेव, अन्यथा सर्गान्तरीयज्ञानादीनां व्यणुकाद्युपादानागोचरत्वेन व्यणुकादौ सिद्धसाधनाभावेऽप्युक्तकाश्यचालनादावदृष्टजनककृतिजन्यत्वसिद्ध्या अर्थान्तरापत्तेर्वस्तुगत्या स्वोपादानगोचरकृतिजन्यं यत् , तत्त्वावच्छिन्नभेदकूटवत्त्वेन काश्यचालनादेरपि पक्षान्तर्गतत्वात् इत्याहुः। अन्ये तु द्रव्याणि ज्ञानेच्छाकृतिमन्ति कार्यात् कपालवत् , साध्यता त्वत्र विशेष्यतया हेतुता च समवायेन इति न दोस्स्ः। पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वाद् नांशतः सिद्धसाधनम् । न च बहिरिन्द्रियग्राह्यत्वमुपाधिः, अनुकूलतर्केण हेताआप्यतानिर्णये तदनवकाशात् । न च त्रितयस्य मिलितस्य साध्यत्वेऽप्रयोजकत्वम् , मिलितत्वेनाहेतुत्वात् प्रत्येकं साध्यत्वे ज्ञानेच्छावत्वेन साधने सर्गान्तरीयज्ञानादिना सिद्धसाधनमिति वाच्यं । मिलितत्वेन साध्यत्वेऽपि कार्यकारणभावत्रयस्य प्रयोजकत्वात् । सर्गाद्यकालीनं द्रव्यं ज्ञानवत् कार्यात् पक्षतावच्छेदककालावच्छेदेन साध्यसिद्धरुद्देश्यत्वान दोष इत्यप्याहुः । क्षित्यादिकं सकर्तृकं कार्यत्वात् इत्येवाऽनुमानम् प्रकृतविचारानुकूलविवादविषयत्वेन च क्षित्यादीनामनुगमः, सकर्तकत्वं च प्रतिनियतकर्वनिरूपितः सम्बन्धो व्यवहारसाक्षिको घटादिदृष्टान्तदृष्टो नित्यवर्गव्यावृत्त इति नानुपपत्तिः इत्यपि केचित् । आयोजनादपि, सर्गाद्यकालीनद्व्यणु
Page #45
--------------------------------------------------------------------------
________________ ( 30 ) कोत्पादकं कर्म स्वसमानकालीनप्रयत्नजन्यं कर्मत्वात् अस्मदादिशरीरकर्मवत् इत्यनुमानात् । न च विपक्षे बाधकाभाव इति वाच्यं, परमाणोरेव तादृशप्रयत्नववे जडताहानिप्रसङ्गात् । इदमत्र हृदयम्-तादृश-प्रयत्नवत्वस्यैव स्वातन्त्र्यपदार्थस्वात् , तस्य च चेतनाधिष्ठानाविनाभावादिति । न चादृष्टमेव तत्र हेतुः, अदृष्टस्य दृष्टहेत्वपेक्षत्वेनैव हेतुत्वात् , अन्यथा दृष्टहेतुमात्रोच्छेदापत्तिः स्यात् , न च इष्टापत्तिरिति वाच्यं, व्यणुकादीनामप्यदृष्टादेवोत्पत्तेः कर्मण एवानुत्पत्तिप्रसङ्गात् , "खातव्ये जडताहानिः, nAdReM दृष्टघातकम ॥ हेत्वभावे फलाभावो, विशेषस्तु विशेषवान् । " इति वचनात् । तस्मात्परमाण्वादयो हि चेतनायोजिता एव प्रवर्तन्ते अचेतनत्वाद् वास्यादिवत् । अन्यथा कारणं विना कार्यानुत्प्त्तिप्र्स्न्ग्ग्ः। अचेतनक्रियायाश्चेतनाधिष्ठानकार्यत्वावधारणात् । ननु क्रियासामान्यविश्रान्तः क्रियाविशेषविश्रान्तोवाऽयं नियमो,यदि क्रियासामान्यगोचरस्तदा तस्य चेतनाधिष्ठितत्वे मानाभावात् , यदि च क्रियाविशेषे विश्रान्तः, तदा सा क्रिया चेष्टैव चेष्टा हि यदि चेतनाधिष्ठानमपेक्षते इति चेत् केयं नाम चेष्टा ? साच यदि प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया तदा तन्न तत्रैव तस्योपाधित्वाभावात् परमाणुक्रियायां प्रयत्नवदात्मसंयोगासमवायिकारणकत्वस्यैव साध्यत्वादिति तच्च नोपाधिः साधनव्यापकत्वेन साधनाव्यापकत्वघटितस्योपाधिलक्षणस्यानन्वयादिति । अथ हिताहितप्राप्तिपरिहारफलिकैव सा इति चेत्,न, तस्या विषभक्षणाहिलङ्घ
Page #46
--------------------------------------------------------------------------
________________ ( 31 ) नाद्यव्यापनात् । इष्टानिष्टप्राप्तिपरिहारफलत्वमपि एवं कर्तारं प्रत्यन्यं प्रति वा ? उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः । भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापाराऽपेक्षणाच्च । शरीरसमवायिक्रियात्वमिति चेत् , न, मृतशरीरक्रियायां चेतनव्यापारानपेक्षणात् , जीवत एव इति चेत्, न, नेत्रस्पन्दादेरतथात्वात् । स्पर्शवद्रव्यान्तराप्रेरणे सति शरीरक्रियात्वं तत्, शरीरक्रियोपादानाद् ज्वलनपवनादिक्रियायामतिव्याप्त्यभाव इति चेत् , न, शरीरत्वस्य चेष्टाघटितत्वात् । चेष्टात्वं क्रियाविशेष एव यत उनीयते प्रयत्नपूर्विकेयं क्रियेति चेत् , क्रियामात्रेणैव तदुन्नयनात् ॥ एवं धृतेरपि, ब्रह्माण्डादिपतनाभावः पतनप्रतिबन्धकप्रयत्नप्रयुक्तो धृतित्वाद् उत्पतत्पतत्रिपतनाभाववत् , तत्पतत्रिसंयुक्ततृणादिधृतिवद् वा । एतेनेन्द्रा-'ग्नि-यमादिलोकपालप्रतिपादका आगमा अपि व्याख्याताः, तेषां तदधिष्ठानदेशानामीश्वरावेशेनैव पतनाभाववत्त्वात् , तथा च श्रुतिः " एतस्य चाक्षरस्य प्रशासने गार्गी द्यावापृथीवी विधृते तिष्ठतः" इति । / प्रशासन-दण्डभूतःप्रयत्ना, आवेशस्तच्छरीरावच्छिन्नप्रयत्नवत्त्वमेव, सर्वावेशनिबन्धन एव च सर्वतादात्म्यव्यवहार इति ॥"आत्मैवेद्ण् सर्वम् , ब्रह्मवेदं सर्वम्" इत्यादिकम् । / आदिना नाशादपि, तथाहि, ब्रह्माण्डनाशः प्रयत्नजन्यः नाशत्वात् पाट्यमानपटनाशवदिति ॥ पदादपि-पद्यते गम्यतेऽनेनेति पदं व्यवहारः, ततः, घटादिव्यवहारः स्वतन्त्र
Page #47
--------------------------------------------------------------------------
________________ ( 32 ) पुरुषप्रयोज्यः व्यवहारत्वात् , आधुनिकपुरुषप्रकल्पितलिप्यादिव्यवहारवत् , न च पूर्वपूर्वकुलादिनैवाऽन्यथासिद्धिः, प्रलयेन तद्विच्छेदात् ॥ प्रत्ययतः प्रमायाः, वेदजन्यप्रमा वक्त्यथार्थवाक्यार्थज्ञानजन्या शाब्दप्रमात्वात् अर्वाचीनवाक्यजशाब्दप्रमावत् । / श्रुतेरपि, वेदोऽस्मदादिविलक्षणासंसारिपुरुष. प्रणीतो वेदत्वात् इति व्यतिरेकिणः । न च परमते साध्याप्रसिद्धिः, आत्मत्वमसंसारिवृत्ति जातित्वात् , पटत्ववदित्यनुमानेन पूर्व साध्यसाधनात् । स चासंसारी किश्चिद्वाक्यप्रणेता पुरुषत्वादिति साध्यसिद्धौ सत्यां वेदोऽस्मदादिविलक्षणेत्यादेः साध्यत्वेन दोषाभावादितिभावः । न चास्मदाधुच्चरिते वेदे व्यभिचारः । वेदज्ञानाजन्यज्ञानजन्यत्वस्य साध्यत्वादिति ॥ एवं वाक्यादपि, वेदः पौरुषेयः वाक्यत्वात् , भारतवत् । एवं संख्याविशेषादपि-संख्याविशेषो द्वयणुकपरिमाणजनिका संख्या इयं सङ्ख्या अपेक्षाबुद्धिजन्या एकत्वान्यसंख्यात्वात् , इत्यस्मदाद्यपेक्षाबुद्धिजन्यत्वाभावेनातिरिक्तापेक्षाबुद्धिसिद्धौ तदाश्रयतयेश्वरसिद्धिः ॥ nacAsiddhiya'NukaparimANaM संख्याजन्यम् , जन्यपरिमाणत्वाद् , घ्त्त्प्रिमान्न्व्दितित्त्सिद्धेः। नवा दृष्टान्तासिद्धिः द्विकपालजघटादिपरिमाणात् त्रिकपालजघटादिपरिमाणोत्कर्षादितिदिग् ॥ अथवा कार्य-तात्पर्य वेदे यस्य स एवेश्वरः ॥ आयोजनं सद्व्याख्या, वेदाः केनचिद् व्याख्याताः महाजनपरिगृहीतवाक्यत्वात् , अव्याख्यातत्वे तदर्थानवगमेऽननुष्ठानापत्तेः, एकदेशदर्शिनोऽसदादेश्च व्याख्या
Page #48
--------------------------------------------------------------------------
________________ ( 33 ) यामविश्वासः,इति tdvyaakhyaatRtyeshvrsiddhiH||धृतिर्धार्न्न्ण् मेधाख्यज्ञानम् , आदिपदार्थोऽनुष्ठानम् , ततोऽपि वेदा वेदविषयकजन्यधारणान्यधारणाविषयाः, धृतिवाक्यत्वात् , लौकिकवाक्यवत् । यागादिकं यागादिविषयकजन्यज्ञानान्यज्ञानवदनुष्ठितम् , अनुष्ठितत्वात् , गमनवत् इति प्रयोगः ॥ पदं प्रणवेश्वरादिपदम् , तत्सार्थक्यात् , स्वतन्त्रोच्चारयितृशक्तश्रुत्यादिस्थाहंपदाद् वा । न चेश्वरादिपदस्य स्वपरता, यदाह" सर्वज्ञता तृप्तिरनादिबोधः, स्वतन्त्रता नित्यमलुप्तशक्तिः ॥ अनन्तशक्तिश्व विभोविधिज्ञाः, षडन्तरङ्गाणि महेश्वरस्य ॥ 1 ॥ " इत्यादिवाक्यशेषेण 'ईश्वरमुपासीत' इत्यादिविधिस्थेश्वरादिपदशक्तिग्रहात् , 'यथा यवमयश्चरुर्भवति' इत्यत्र यवपदस्य दीर्घशूकविशेष आर्याणां प्रयोगः कङ्गौ तु म्लेच्छानाम् । तत्र हि यत्रान्या ओषधयो म्लायन्तेऽथैते मोदमाना इवोत्तिष्ठन्ति । "वसन्ते सर्वसस्यानां, जायते ptrshaatnm॥modmaanaashc शोभन्ते, यवाः knnishshaalinH॥1||" इति वाक्यशेषाद्दीर्घशूके शक्तिर्निईयते, कङ्गौ तु शक्तिभ्रमात्प्रयोगः । प्रत्ययो विधिप्रत्ययः, ततोऽपि, आप्ताभिप्रायस्यैव विध्यर्थस्वात् । न हीष्टसाधनत्वमेव तथा, "अग्निकामो दारुणी मथ्नीयाद्" इति श्रुत्वा कुत इति प्रश्ने यतो दारुमथनमग्निसाधनम् , इत्युत्तरेऽग्निसाधनत्वेन विध्यर्थवत्वानुमानानुपपत्तेः, अभेदे हेतुत्वेनोपन्यासानौचित्यात् । 'तरति मृत्यु योऽश्वमेधेन यजत'
Page #49
--------------------------------------------------------------------------
________________ ( 34 ) इत्यादौ विधिवाक्यानुमानानुपपत्तेश्चेष्टसाधनताया:प्रागेव बोधनात् , 'कुर्याः कुर्याम्' इत्यादौ वक्तृसङ्कल्पस्यैव बोधात् , आज्ञा-'ध्येषणा-'नुज्ञा-सम्प्रश्न-प्रार्थना-'ऽशंसादिष्विच्छाशक्तस्वस्यैव कल्पनाच,उल्लङ्घने क्रोधादिभयजननेच्छा आज्ञा,अध्येषणीये प्रयोक्तुरनुग्रहयोतिका अध्येषणा, निषेधाभावव्यञ्जिका अनुज्ञा, प्रयोजनादिजिज्ञासा सम्प्रश्नः, लाभेच्छा प्रार्थना, शु. भेच्छाऽऽशंसा ॥ निषेधानुपपत्तेच, तथाहि, 'न कलशं भक्षयेद्' इत्यत्रेष्टसाधनत्वरूपविध्यर्थे कथं नार्थान्वयः इष्टसाधनत्वाभावस्य तत्र बाधात् । न च बलवदनिष्टाननुबन्धित्वमपि त्द्र्थ्ः। श्येनेन अभिचरन् यजेद्' इत्यादौ श्येनस्य शत्रुमरणानुकूलव्यापारस्य हिंसात्वेन नरकसाधनतया बलवदनिष्टानुबन्धित्वाभावस्य बाधात् । न च श्येनस्य नरकसाधनत्वमसिद्धमिति वाच्यं, 'मा हिंस्यात् सर्वभूतानि' इति निषेधविधिना हिंसासामान्यस्य निषिद्धत्वप्रतिपादनेन निषिद्धाचरणस्य नरकसाधनत्वस्यावश्यं स्वीकार्यत्वात् । न च 'अग्निपोमीयं पशुमालभेत' इति विधिचोदिताग्निषोमीययागस्यापि पशुहिंसासाधनत्वेन तस्यापि नरकसाधनत्वापत्त्या 'मा हिंस्यादिति' सामान्यशास्त्रस्य विशेषविधिचोदितयागीयहिंसातिरिक्तहिंसासामान्यनिषेधपरत्वावश्यकतया प्रकृते शत्रमरणस्यापि विधिचोदितयागीयहिंसात्वेन सामान्यशास्त्राप्रवृत्त्या श्येनयागस्यापि न नरकसाधनत्वमिति वाच्यम् । तत्कर्तुः प्रायश्चित्तविधानात् । अन्यथा "अभिचारमहीनं च, त्रिभिः kRcchaya'pohati"ityAbhi
Page #50
--------------------------------------------------------------------------
________________ ( 35 ) चारिककर्मकर्तृकारयित्रोः, अहीनयागकर्तृकारयित्रोश्च कृच्छ्त्रयरूपप्रायश्चित्तविधानस्य वैयापत्तेरिति दिग्। किञ्च, अलसस्य यागादिदुःखेऽपि बलवद्वेषेण यजेत इत्यादी बाधात् । किश्च बलवदनिष्टाननुबन्धित्वादिरूपधर्मस्य शक्यतावच्छेदकत्वकल्पनापेक्षयकेच्छात्वस्य शक्यतावच्छेदकत्वौचित्यादासाभिप्रायस्यैव विध्यर्थत्वात् , तादृशाभिप्रायवदीश्वरसिद्धिः ॥ श्रुतिः-ईश्वरविषयो वेदः, ततः " यज्ञो वै विष्णुः" इत्यादेविध्येकवाक्यतया " यन्न दुःखेन सम्भिन्नम्" इत्यादिवत् तस्य स्वार्थ एव प्रामाण्यात् । वाक्यात्-वैदिकप्रशंसा-निन्दावाक्यात् , तस्य तदर्थज्ञानपूर्वकत्वात् । संख्या "स्याम् , अभूवम् , भविष्यामि" इत्याधुक्ता । ततोऽपि स्वतन्त्रोचारयिनिष्ठाया एव तस्या अभिधानादिति रहस्यम् । / अत्र प्रतिविधीयते-तस्य महेश्वरस्य धर्मादिस्वीकारेऽस्मदादिवत्संसारी एव स्यादिति विरुद्धसाधनं स्यात् । / किश्च तस्य धर्मविशेषे स्वीकृते सति देहविशेषोऽपि स्वीकार्यः, अन्यथा तमन्तरेण धर्मविशेषस्याप्यनुपपत्तिप्रसङ्गः, तदनुपपत्तौ सत्यामैश्वर्यायोगात् कुतो जगनिमित्तकारणत्वं सिध्येत् मुक्तात्मवत् । अत्र केचित्-"कस्यचिद्दुष्टस्य निग्रहं शिष्टस्य चानुग्रहं करोतीश्वरः प्रभुत्वात् लोकप्रसिद्धपभुवत् । न चैवं नानेश्वरसिद्धिः, नानाप्रभूणामेकमहाप्रभ्वायत्तत्वदर्शनात् । तथा हि-विवादाध्यासिता नानाप्रभवः एकमहाप्र. भ्वायत्ता एव नानाप्रभुत्वात् , ये ये नानाप्रभवस्ते ते एक
Page #51
--------------------------------------------------------------------------
________________ ( 36 ) महाप्रभुतन्त्रा दृष्टाः, यथा सामन्तमाण्डलिकादयः एकचक्रवर्तितन्त्राः, प्रभवश्चैते नानाचक्रवर्तीन्द्रादयः तस्मादेकमहाप्रभुतन्त्रा एव, योऽसौ महाप्रभुः स महेश्वर ityekeshvrsiddhiH| स च स्वदेहनिर्माणकरोऽन्यदेहिनां निग्रहानुग्रहकरत्वात् , यो योऽन्यदेहिनां निग्रहानुग्रहकरः स स स्वदेहनिर्माणकरो दृष्टो यथा राजा, तथा चायमन्यदेहिनां निग्रहानुग्रहकरः, तस्मात्स्वदेहनिर्माणकर इति सिद्धम्" इत्याहुः, तदपि न सम्यक, विकल्पासहत्वात् , विकल्पासहत्वं च यथा स महेशो देहान्तरं विना स्वदेहं जनयेद् , उत देहान्तरेण ? / न तावदेहान्तराद् विना, तथा सति निग्रहानुग्रहलक्षणकार्यस्यापि तथैव जनने देहाधानमनर्थकम् । यदि पुनर्देहान्तरादेव स्वदेहं विदधीत तदा तदपि देहान्तरमन्यस्मादेहान्तरादिति गगनावलम्बिनी अनवस्थालता प्रसरमाप्नुयात् ,तथा चापरापरदेहनिर्माण एवो. पक्षीणशक्तिकत्वाद् न कदाचिदपि प्रकृतं कार्य कुर्यादीश्वरः । किञ्च पूर्वपूर्वस्वशरीरेणोत्तरोचरस्वशरीरोत्पत्तौ भवस्य निमित्तकारणत्वे सर्वसंसारिणां तथाप्रसिद्धेरीश्वरकल्पनस्यानर्थक्यं स्यात् , तथा च स्वोपभोग्यभवनाद्युत्पत्तावपि निमित्तकारणत्वोपपत्तेन कार्यत्वाचेतनोपादानत्वसनिवेशविशिष्टत्वहेतवो गमकाः स्युः, कथं वाऽपाणिपादत्वप्रतिपादक एवाऽऽगमः प्रदेशान्तर ईश्वरस्य वेदादिप्रणिनीषया ब्रह्मादिशरीरपरिग्रहं प्रतिपादयद्भिः स्वाङ्गैरेव न विरुध्यात् । किश्च तस्य महेश्वरस्य परप्रेरणे प्रयोजनाभावः, वीतरागत्वेन कृतकृत्यत्वात् । यो
Page #52
--------------------------------------------------------------------------
________________ ( 37 ) हि परप्रेरको दृष्टः स प्रयोजनवान् एव दृस्स्त्त्ः। "प्रयोजनं विना मन्दोऽपि न प्रवर्त्तते " इति न्यायोऽपि तस्य परप्रेरकत्वे बाध्क्ः। तथा चोक्तम् । "न च प्रयोजनं किश्चित्स्वातन्त्र्यान्न प्राज्ञ्य्या॥" ननु क्रीर्3आर्थमेव तस्य प्रेरकत्वमिति चेत्, न, रागद्वेषाभ्यां वैराग्यव्याहतेः, तथा चोक्तम्-"क्रीडया चेत् प्रवर्तेत, रागवान्स्यात् कुमारवत् । / " ननु कारुण्यादेव भगवतः प्रवृत्तिरिति चेत् , तदा सुखरूपमेव प्राणिवर्ग सृजेत् , न च निरपेक्षस्य कर्तृत्वेऽयं दोष इति वाच्यं, स्वतन्त्रताव्याघातप्रसङ्गात् , "कर्मापेक्षः स चेत्तर्हि, न स्वतन्त्रोऽस्मदादिवत्" इति॥ ननु कर्मणो जडत्वेन कथं तस्य प्रवर्तकत्वमिति चेत्, तत्स्वभावत्वात् । अथ महेशस्यापि तत्स्वभावत्वे को दोष इति चेत्, कर्मणो जगजननस्वभावत्वे बाधकाभावात् । महेशस्य तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् , वीतरागत्वव्याहतेः । किश्च ज्ञानादीनामनादित्वकल्पने प्रमाणाभावाद्धाधकसद्भावाच्च कल्पनाया दृष्टानुसारित्वात् ,अन्यथापि लाघवानुसरणे सर्वव्यवहारलोपप्रसङ्गात् । एतेन तत्साधकागमोऽपि प्रमाणविधुर एव, तस्यैवासिद्धत्वे तदुक्तत्वेनागमस्य प्रामाण्याभावात् । एवं कारिकोक्तान्यनुमानान्यपि न तत्साधकानि,तथाहि-कार्येण तत्साधने आद्यानुमाने नानुकूलस्तर्कः, तत्तत्पुरुषीयपटाद्यर्थिप्रवृत्तित्वावच्छिन्नं प्रति तत्तत्पुरुषीयपटादिमत्त्वप्रकारकोपादानप्रत्यक्षत्वेन हेतुत्वावश्यकत्वात् , प्रत्यक्षत्वेन कार्यसामान्यहेतुत्वे मानाभावात् , चिकीर्षाया अपि प्रवृत्तावेव हेतुत्वात् , कृतेर
Page #53
--------------------------------------------------------------------------
________________ ( 38 ) पि विलक्षणकृतित्वेनैव घटत्व-पटत्वाद्यवच्छिन्नं प्रति हेतुत्वात् । न च प्रवृत्ताविव घटादावपि ज्ञानेच्छयोरन्वयव्यतिरेकाभ्यां हेतुत्वसिद्धेः, तत्र घटत्व-पटत्वादीनामानन्त्यात् कार्यत्वमेव साधारण्यात् कार्यतावच्छेदकम् , शरीरलाघवमपेक्ष्य सङ्ग्राहकलाघवस्य न्याय्यत्वात् , कृतेस्तु "यद्विशेषयोः कार्यकारणभावोऽसति बाधके तत्सामान्ययोरपि", इति न्यायात् सामान्यतोऽपि हेतुत्वमिति वाच्यम् , एवं सति शरीरत्वेन चेष्टात्वेन च हेतुत्वान्नित्यशरीरचेष्टयोरपि सिद्ध्यापत्तेः । न च परमाणव एव प्रयत्नवदीश्वरात्मसंयोगजन्यचेष्टावन्त ईश्वरस्य नित्यानि शरीराणि, आचार्यैस्तथास्वीकृतत्वात् , चेष्टाया नित्यत्वे तु मानाभावः, अनित्यचेष्टाया अपि सर्गादौ सम्भवात् , ईश्वरप्रयत्नाधीनचेष्टावतां सर्वेषामेव वेश्वरशरीरत्वम् , अत एव सर्वावेशपरा सर्वाभेदश्रुतिरिति वाच्यम् , परमाणूनां नित्येश्वरशरीरत्वे तद्गतक्रियाया अपि नित्यायाश्चेष्टायाः कल्पनापत्तेः, सर्वावेशे च सर्वत्र क्रियामात्रस्य चेष्टात्वपर्यवसाने विलक्षणचेष्टात्वजात्युच्छेदापत्तेः, सर्वशरीरावच्छिन्नविलक्षणमनःसंयोगजनकप्रयत्नवदात्मसंयोगरूपसर्वावेशस्वीकारे च प्रत्यात्मनियतमनोभिन्नमनःप्रवेशेन सर्वेषामुन्मादजनकताया ईश्वरस्यापत्तेः, अन्यथाऽऽवेशपदार्थाघटनात् , " पुरुष एवेदम्" इत्यादावपि सर्वावेशनिबन्धः सर्वतादात्म्यव्यवहार इत्यपि न शोभते, किन्तु सर्वतादात्म्यप्रतिपादकश्रुतीनां सर्वविषयतारूपावेशपरत्वमेव निश्चयतः सर्वस्य सर्वज्ञत्वादिति, उपमामात्रस्य स.
Page #54
--------------------------------------------------------------------------
________________ ( 39 ) र्वात्मसाधारणत्वात् सर्वात्मगुणसाधारणत्वेन पुनरावेशकारणत्वं नेश्वरस्य युक्तिमत् कालादिवदिति कार्यत्वस्य कालिकेन घटत्व पटत्वादिमश्वरूपस्य नानात्वात्, ध्वंसव्यावृत्यर्थं देयस्य सवस्य विशेषणविशेष्यभावे विनिगमनाविरहेणातिगुरुत्वाच्च । नच द्रव्यजन्यतावच्छेदकतया सिद्धं जन्यसच्त्रम्, अवच्छिन्नसमवेतत्वं वा तज्जन्यतावच्छेदकम्, तथापि विनिगमनाविरहात् ॥ 6 9 किञ्च यद्विशेषयोः' इति नियमे मानाभावः, तस्याप्रयोजकत्वात् । न च कार्यसामान्यस्याभावे कुलालादिकृत्यभावकूटस्य प्रयोजकत्वे गौरवं कृतित्वावच्छिन्नाभावस्यैकस्य तथात्वे लाघवं तच्च कृतित्वस्य कारणतावच्छेदकत्वमन्तरा न सम्भवति, कारणतावच्छेदकधर्मावच्छिन्नाभावस्यैव कार्यतावच्छेदकधर्मावच्छिन्नाभावप्रयोजकत्वात्, तथा च लाघवमूलक एव " यद्विशेषयोः" इति नियम इति वाच्यं, यतः कारणतावच्छेदकधर्मावच्छिन्नाभाव एव कार्याभावे प्रयोजक इति न नियमः, किन्तु " स्वरूपसम्बन्धरूपप्रयोजकत्वं प्रतीत्यनुरोधेन लध्वनतिप्रसक्तधर्मावच्छेदेन कल्प्यते" इति नियमः, तथा च लाघवादेव कारणतावच्छेदक कृतित्वावच्छिन्नप्रतियोगिताकै काभावस्य कार्याभावप्रयोजकत्वं कृतित्वेन कार्यत्वेन कार्यकारणभावमन्तराऽपि सूपपादमेव । किञ्चैवं प्रायोगिकत्वमेव शैलादिव्यावृत्तं देवकुलाद्यनुवृत्तं सकलजनव्यवहारसिद्धं प्रयत्नजन्यतावच्छेदकमस्तु सम्भवति व्याप्यस्यावच्छेदकत्वे व्यापकस्य तत्प्रकल्पनेऽतिप्रसङ्गात् । यत्तु " घटत्वाद्यवच्छिन्ने कृतित्वेन
Page #55
--------------------------------------------------------------------------
________________ (80) हेतुत्वेऽपि खण्डघटाद्युत्पत्तिकाले कुलालादिकृतेरसच्चादीश्वरसिद्धिः" इति दीधितिकारेणोक्तं तदतितुच्छम् । अस्माभिः स्याद्वादिभिस्तत्र घटे स्वण्डत्व पर्यायस्यैवाभ्युपगमात् । युक्तं चैतत् प्रत्यभिज्ञोपपत्तेः । तत्र सादृश्यादिदोषेण भ्रमकल्पने गौर - वात् लोकव्यवहारबाधाच्च, अत एव पाकेनापि नान्यघटोत्प त्तिर्विशिष्टसामग्रीवशाद् विशिष्टवर्णस्य घटादेर्द्रव्यस्य कथञ्चिद् विनाशेऽप्युत्पादसम्भवात् इति, व्यक्तमन्यत्र । किश्च घटत्वा द्यवच्छिन्ने विजातीयकृतित्वेनैव हेतुत्वात् कृतित्वेन व्यापकधर्मेणान्यथासिद्धेरतच्वात् । केचित्तु कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन खण्डघटोत्पत्तिकालेऽपि सच्चान्नेश्वरकृतिसिद्धिः । न च वैशेषिकनये श्यामघटादिनाशोत्तरं रक्तघटाद्युत्पत्तिकाले प्राक्तनपरमाणुद्वयसंयोगद्व्यणुकादेर्भाशानैवं सम्भवतीति वाच्यम्, पूर्वसंयोगादिध्वंस पूर्वद्व्यणुकादिध्वंसानामुत्तरसंयोगद्वयणुकादावन्ततः कालोपाधितयापि जनकत्वात्, तत्कालेऽपि कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगेन सच्चात्, अन्यथा घटत्वाद्यवच्छिन्ने दण्डादिहेतुत्वमपि दुर्वचं स्यात् । न च दण्डादिजन्यताच्छेदकं विलक्षणघटत्वादिकमेवेति न दोष इति वाच्यं, कृतिजन्यतावच्छेदकस्यापि तस्यैव स्वीकारे बाधकप्रमाणाभावात् । ननु कृतेर्लाघवाद् विशेष्यतयैव हेतुत्वस्वीकारेण तत्र दण्डस्य स्वप्रयोज्यकपालद्वय संयो गेन सत्त्वात् न तस्य कारणताभङ्गदोषः, किन्तु कुलालकृतेविशेष्यतया तत्राभावात् तत्रैव खण्डघटे तत्सिद्धिरिति चेत्, न,
Page #56
--------------------------------------------------------------------------
________________ ( 41 ) कृतेरपि स्वप्रयोज्यकपालद्वयसंयोगसम्बन्धेनैव हेतुत्वे बाधकाभावात् । न च विशेष्यत्वापेक्षया स्वप्रयोज्यकपालद्वयसं. योगसम्बन्धेन हेतुत्वे गौरवमिति वाच्यं, घटत्वावच्छिन्ने विजातीयकृतित्वेनैव हेतुत्वादिति दिक् ॥ किञ्च उपादानप्रत्यक्षस्य लौकिकस्यैव हेतुत्वात् कथमीश्वरे तत्सिद्धिः, अपि च प्रणिधानाद्यर्थ मनोवहननाडयादौ प्रवृत्तिस्वीकाराद् यद्धर्मावच्छिन्ने यदर्थिप्रवृत्तिः तद्धर्मावच्छिन्ने तत्प्रकारकज्ञानमात्रस्य हेतुत्वात् कथमुदानप्रत्यक्षमीश्वरस्य । ननु तस्यानुमितित्वे जन्यानुमितित्वं व्याप्तिज्ञानजन्यतावच्छेदकमिति गौरवदोषात्तस्य प्रत्यक्षत्वमिति चेत् , न, प्रत्यक्षत्वेऽपि जन्यप्रत्यक्षत्वस्यैवेन्द्रियादिजन्यतावच्छेदकत्वकल्पनायाः तदवस्थत्वात् । अपि च तदुपादानप्रत्यक्षं निराश्रयमेवाऽस्तु, दृष्टविपरीतकल्पनभिया तु नित्यज्ञानादिकमपि कथं कल्पनीयमित्युक्तमेव । किञ्च तदुपादनप्रत्यक्षं यदि नित्यं व्यापकञ्च तदा तदेवाचेतनपदार्थाधिष्ठातृ भविष्यति, इति kimprtdaadhaareshvrpriklpnyaa| किश्च एवं नानात्मस्वेव व्यासज्यवृत्ति तत्कल्प्यताम् । स्वाश्रयसंयुक्तसंयोगसम्बन्धेन तेषु तत्कल्पनापेक्षया समवायेन व्यासज्यवृत्तितत्कल्पनाया एव भवतांन्याय्यत्वात् । नचैवं घटादिभ्रमोच्छेदापत्तिर्वाधबुद्धिसत्वादिति वाच्यं, बाधबुद्धिप्रतिबन्धकतायां चैत्रीयत्वस्यावश्यंनिवेश्यत्वेन तच्च समवेतत्वसम्बन्धेन चैत्रवत्त्वं,पर्याप्तत्वेन वा,इति न kishcidvaissmym| अपि च " देवताः संनिधानेन, प्रत्यभिज्ञानतोऽपि वा" इति
Page #57
--------------------------------------------------------------------------
________________ (42 ) पक्षण प्रतिष्ठादिना स्वाभेदस्वीयत्वादिज्ञानं तदाहितसंस्काररूपं ब्रह्मादौ स्वीकृतम् , न च ब्रह्मादीनामीश्वरभेदः, भगवद्गीताविरोधात् । एवं वैषयिकसुख-दुःखादिश्रवणाद् धर्माऽधर्मावपि तत्रेश्वरेऽङ्गीकर्तव्यौ । न च विरोधः, ब्रह्मादिशरीरावच्छेदेनानित्यज्ञानादिसत्वेऽप्यनवच्छिन्नज्ञानाविरोधात् । अत एवाऽन्ये तु " स तपोऽतप्यत" इति श्रुतेः अणिमादिप्रतिपादकश्रुतेश्च धर्माऽधर्मावनित्यज्ञानादिकमीश्वरे स्वीकुर्वन्ति । एतन्मते च बाधादिप्रतिबन्धकतायामवच्छिन्नसमवेतत्वेन चैत्रवत्त्वादिलक्षणचैत्रीयत्वादेरवश्यं निवेश्यत्वान्नातिरिक्तनित्यज्ञानाश्रयसिद्धिः । किञ्च, प्रवृत्तिविशेषे इच्छान्वय-व्यतिरेकवत् , प्रवृत्तिविशेषे द्वेषाऽन्वय-व्यतिरेकावपि दृष्टौ, दुःखद्वेषण तत्साधनद्वेषे तन्नाशानुकूलप्रवृत्तेः कण्टकादौ दर्शनात् । न च जिहासयैव द्वेषाऽन्यथासिद्धिः, "तद्धेतोरेव तदस्तु किं तेन" इति न्यायाद्, द्वेषस्यैव तत्कारणत्वात् ,अन्यथा द्वेषपदार्थ एव न स्यात् , न च रागाभाव एव द्वेषपदार्थोऽस्तु, द्वेष्मीत्यनुभवे क्वचिदनिष्टसाधनज्ञानस्य क्वचिच्चानिष्टज्ञानस्यैव द्वेषपदेन त. थाऽभिलापात् । एवं च कार्यसामान्ये द्वेषस्यापि हेतुत्वसिद्धौ नित्यद्वेषोऽपीश्वरे सिध्येत् । ननु द्वेषवत्वे च तस्य संसारित्वप्रसङ्ग इति चेत् , चिकीर्षावत्वेऽपि किं न सः । ___ अथ द्वेष-चिकीर्षयोस्तत्र समानविषयत्वे करणाकरणप्रसङ्गः, भिन्नविषयत्वे च तत्कायं न कुर्यादेवेति बाधकाद् द्वेषकल्पना त्यज्यत इति चेत्, न, फलमुखगौरवस्यादृषकत्वात् ,
Page #58
--------------------------------------------------------------------------
________________ ( 43 ) अन्यथा एवमुत्तरकालोपस्थितबाधकस्यापि दूषकत्वस्वीकारे नित्यज्ञानादिकल्पनागौरवादिबाधकेन क्लप्तोऽपीश्वरस्त्यज्यता. मिति " पुत्रलिप्सया देवं भजन्त्या भापि नष्टः" इति न्या. यादू महदनिष्टमापतितम् । एतेन "पुरेषु पुरेशानामिव जगदी. शज्ञानेच्छादित एव तत्कार्याणां स्वल्पतमाऽधम-देश-कालादिनियमः, वदन्ति हि पामरा अपि-" ईश्वरेच्छैव नियामिका" इति, न चैवं तत्तद्देश-काल-नियततत्तत्कार्योत्पत्तिज्ञानादित एव तत्तत्कार्यनिर्वाहे गतं दण्डादिकारणत्वेनेति वाच्यं, तदनुमतत्वेनैव दण्डादीनां घटादिहेतुत्वात् । नहि दण्डादिरेव घटादेरनन्यथासिद्धनियतपूर्ववर्ती, न वेमादि, कपालादिसमवायि न तन्त्वादिकम् , इत्यत्राऽन्यद् नियामक पश्यामः, इति तदनुमत्यादिकमेव । तथा च तदनुमत्यादिकं न साक्षात् , किन्तु तत्तत्कारणद्वारा तत्तत्सम्पादकम् । नहि राजाज्ञादितो विनांशुकं तन्त्वादि,विना तन्त्वादिकं पटादि" इति पामराशयानुसरणसङ्क्रान्तं पामरभावानां मतमपास्तम् , राजाज्ञादितुल्यतयेश्वरेच्छाया अहेतुत्वात् , सामग्रीसिद्धस्य नियतदेश-कालत्वस्य तज्जन्यताघटकतया तदनियम्यत्वात् , अन्यथा तत्कालावच्छिन्नतद्घटावच्छिन्नविशेष्यतयोपादाननिष्ठतयोपादानप्रत्यक्षादित्रयहेतुताकल्पने गौरवात् , समवेतत्वसम्बन्धेनेश्वरीयत्वेन तत्तत्त्रयानुगमेऽप्यसंसार्यात्मत्वलक्षणेश्वरत्वनिवेशे गौरवात् , प्रत्येकमादाय विनिगमनाविरहाच । तकालावच्छिन्नतद्घटावच्छिन्नत्वसम्बन्धेन नियतेरेव हेतुत्व
Page #59
--------------------------------------------------------------------------
________________ __ ( 44 ) कल्पनौचित्यात , इतरकारणवैयापत्तेश्च । तदनुमतदण्डत्वादिनाऽहेतुत्वात् दण्डादीनां हेतुत्वनियमस्य च स्वभावत एव सम्भवात् , न तदर्थमपीश्वराऽनुसरणम् , अन्यथा तज्ज्ञानादेस्तत्तत्कारणानुमतत्वेऽपि नियामकान्तरं गवेषणीयम् । ननु धर्मिग्राहकमानेन तत् स्वतो नियतमेवेति चेत् , न, दण्डादी. नामपि स्वतो नियतत्वस्वीकारे बाधकाभावाद्, इत्यन्यत्र विस्त्र्ः॥ तथाहि " न चाचेतनानामपि स्वहेतुसंनिधिसमासादितोत्पत्तीनां चेतनाधिष्ठातृव्यतिरेकेणापि देशकालाकारनियमोऽनुपपन्नः, तनियमस्य स्वहेतुबलायातत्वात् " इत्यादि सम्मतिटीकायाम् । किञ्च एतादृशनियामकत्वं भवस्थसिद्वादिज्ञान एव, इति किं शिपिविष्टकल्पनाकष्टेन ? ___ तदिदमुक्तं कलिकालसर्वज्ञेन " सर्वभावेषु कर्तृ. त्वं, ज्ञातृत्वं यदि सम्मतम् ॥म्त्ण् नः सन्ति सर्वज्ञा, मुक्ताः कायभृतोऽपि हि ॥ 1 ॥ " इति । युक्तं चैतत् , "जं जहा भगवया दिटुं तं तहा विपरिणामई" इति भगवद्वचनस्यापीत्थमेव व्यवस्थितत्वात् । एवं च । / .. "समालोच्य क्षुद्रेष्वपि भवननाथस्य भवने । नियोगाद् भूतानां मितसमय-देश-स्थिति-लयम् ॥ - अये ! केयं भ्रान्तिः सततमपि मीमाण्स्न्जुस्सां। व्यवस्थातः कार्ये जगति जगदीशाऽपरिचयः ॥ 1 ॥ ___इति पद्येऽपि न्यायाचार्याणां पद्यानि ॥
Page #60
--------------------------------------------------------------------------
________________ ( 45 ) "पिनष्टीयं पिष्टं भवनियमसिद्धिव्यवसितिः । स्वभावाद् भूतानां मितसमयदेशस्थितिरिति ॥ . अये ! केयं भ्रान्तिः सततमपि त्र्क्व्य्स्निनां। वृथा ययापारो जगति जगदीशस्य कथितः ? ॥ 1 ॥ अनित्ये नित्ये वा नियतिनियमाद्वस्तुनि निजव्यवस्थां धर्माणां स्थितिमपि समालोच्य विशदाम् । / ____ अये ! केयं भ्रान्तिः सततमपि त्र्क्व्य्स्निनां। वृथा यद् व्यापारो जगति जगदीशस्य ग्दित्ः॥2॥ प्रवाहेणानादिः स च परिविशुद्धोऽपि ग्दितो। मलात्यन्ताभावान्ननु भवति शुद्धिगंगनवत् ॥ तमेकं मन्यन्तां सदृशगतिभेदाग्रहवशानिराशानां सर्वं सफलमफलं कुग्रहजुषाम् ॥ 3 / / __यदेवैतद्रूपं प्रथममथ सालम्बनपदे । तदेव ध्यानस्थं घटयति निरालम्बनसुखम् ॥ रमागौरीगङ्गावलयशरकुन्ताऽसिकलितं । कथं लीलारूपं स्फुटयतु निराकारपदवीम् ? ॥ 4 ॥ .. अता लीलैशीत्यपि कपिकुलाधीतचपल- . स्वभावाद् भ्रान्तत्वं विदधति परीक्षां हि सुधिय्ः। . न यद् ध्यानस्याङ्गं तदिह भगवद्र्पमपि किं ॥ जगल्लीलाहेतुर्बहुविधमदृष्टं विजयते !! ॥ 5 ॥
Page #61
--------------------------------------------------------------------------
________________ ___( 46 ) ततो यो योगा बहुभिरिह गाडैरिव जलैविशुद्धः शुद्धात्माऽलभत विरजाः सिद्धपदवीम् । निषेव्यो ध्येयोऽसौ nirupdhivishuddhirbhgvto| बुपास्यत्वे तन्त्रं न तु विमतकरैंकविभुता ॥ 6 ॥ " इति दिग् ॥ अत एवाग्रिमाण्यनुमानान्यप्यपास्तानि । किञ्च द्वितीयानुमाने 'स्वोपादानं' इत्यत्र स्वपदस्य व्यणुकादिपरत्वे साध्याप्रसिद्धिः, घंटादिपरत्वे पटादौ सन्दिग्धानैकान्तिकत्वम् , स्वोपादानगोचरत्वादिनाऽऽपाततोऽपि हेतुत्वाभावतोऽप्रयोजकत्वं च ॥ तृतीये ज्ञ्यानेच्छाप्दोपादान्प्र्यास्ः॥ चतुर्थे सर्गासिद्ध्या परं प्रति प्क्स्सासिद्धिः॥ पश्चमे तु क्षित्यादावकर्तृकत्वस्यैव व्यवहाराद् बाध्ः। विशेषान्वय-व्यतिरेकाम्यां कर्तृत्वेन कार्यसामान्य एव हेतुत्वग्रहाद् न बाध इति चेत् , तर्हि शरीरचेष्टयोरप्यन्वयव्यतिरेकाम्यां कार्यसामान्यहेतुत्वात्तयोरपि नित्ययोगीश्वरे प्रसक्तिरित्युक्तमेवानेकधा । अथ नित्यशरीरमिष्यते एव भगवतः । तत्र परमाणव एव प्रयत्नवदीश्वरात्मसंयोगाधीनचेष्टावन्त ईश्वरस्य शरीराणि इत्येके । वायुपरमाणव एव नित्यक्रियावन्तस्तथा, अत एव तेषां सदागतिमत्त्वमित्यन्ये । 'आकाशशरीरं ब्रह्म' इति श्रुतेः 'आकाशस्तच्छरीरम् 'इत्यपरे । चेष्टाया नित्यत्वे तु मानामावः, नित्यज्ञानसिद्धौ तु श्रुतिरपि पक्षपातिनी, 'नित्यं विज्ञानं आनन्दं ब्रह्म' इति, अत एव ज्ञानत्वावच्छेदेनात्ममनो
Page #62
--------------------------------------------------------------------------
________________ ( 47 ) योगजन्यत्वं न बाधकमिति चेत् , न, ईश्वरसम्बन्धस्य सर्वत्राविशेषेण 'इदमेवेश्वरशरीरम्' इति नियमायोगात् , चेष्टाया अपि ज्ञानवदेकस्या नित्यायाश्च स्वीकारौचित्यात् , उक्तश्रुतेस्त्वदभिमतेश्वरज्ञानापक्षपातित्वाच्च । अन्यथा आनन्दोऽपि तत्र सिध्येत् ज्ञानाऽऽनन्दभेदश्चेति दिग् ॥ एवं आयोजनादपि नेश्वरसिद्धिः, ईश्वराधिष्ठानस्य सर्वदा सत्त्वेऽप्यदृष्टविलम्बादेवाऽऽद्याणुक्रियाविलम्बात् , तत्र तद्धेतुत्वावश्यकत्वात् , दृष्टकारणसव एवादृष्टविलम्बेन कार्याविलम्बात् , अदृष्टस्य दृष्टाघातकत्वात् । चेष्टात्वस्याऽनुगतत्वेनोपाधित्वाच । तदवच्छिन्न एव हि जीवनयत्नव्यावृत्तेन प्रवृत्तित्वेन गमनत्वादिव्याप्यत्वे तु विलक्षणयत्नत्वेनैव हेतुत्वात्, क्रियासामान्ये यत्नत्वेन हेतुत्वे मानाभावात् । " यद्विशेषयोः" इत्यादिन्याये मानामावस्योक्तत्वादेव ॥ एवं धृतेरपि नेश्वरसिद्धिः, गुरुत्ववस्पतनाभावमात्रस्य गुरुत्वेतरहेत्वभावप्रयुक्तस्याम्रफलादावेव व्यभिचारित्वात् । प्रतिबन्धकाभावेतरसामग्रीकालीनत्वविशेषणेऽपि वेगवदिषुपतनाभावे तथात्वात् । वेगाप्रयुक्तत्वस्यापि विशेषणत्वे मन्त्रविशेषप्रयुक्तगोलकपतनाभावे तथात्वात् । अदृष्टाप्रयुक्तत्वस्यापि विशेषणत्वे च स्वरूपासिद्धिः, ब्रह्माण्डधृतेरप्यदृष्टप्रयुक्तत्वात् , तदुक्तम् ॥ . "निरालम्बा निराधारा, विश्वाधारो वसुन्धरा । यच्चावतिष्ठते तत्र, धर्मादन्यदू न कारणम् ॥ 1 ॥ "
Page #63
--------------------------------------------------------------------------
________________ ( 48 ) इति । युक्तं चैतत्, ईश्वरप्रयत्नस्य व्यापकत्वेन समरे - स्पि शरपातास्नापत्तेः । पतनाभावावच्छिन्नेश्वरप्रयत्नस्य तथात्वे तादृशज्ञानेच्छाभ्यां विनिगमनाविरहात् कॢप्तजातीयस्यादृष्टस्यैव ब्रह्माण्डधारकत्वकल्पनौचित्यात् । न चात्माविभुत्ववादिनः सम्बन्धानुपपत्तिः, असम्बद्धस्यापि तत्कार्यजननशक्तस्य तत्कार्यकारित्वात्, अयस्कान्तस्याऽसम्बद्धस्यापि लोहास्स्कर्षकत्वदर्शनादित्यन्यत्र विस्तरः ॥ प्रयत्नस्य तु विलक्षणप्रयत्नत्वेन पतनप्रतिबन्धकसंयोगविशेष एव हेतुत्वम् । ब्रह्माण्डनाशकतयापि नेश्वरसिद्धि:, प्रलया - नभ्युपगमात्, अहोरात्रत्वस्याऽहोरात्र पूर्वकत्वव्याप्यत्वात् । न च वर्षादिदिनत्वेनाऽव्यवहितवर्षादिदिनपूर्वकत्वे साध्ये राशि - विशेषावच्छिन्नरविपूर्वकत्ववदत्राव्यवहित संसारपूर्वकत्वमुपाधिः, राशिविशेषे वर्षादिदिनस्य हेतुत्वेन तत्रानुकूलतर्केणोपाधेः साध्यव्यापकत्वग्रहेऽप्यनुकूलतर्काभावेन प्रकृतोपाधेरसमर्थत्वात्, कालत्वस्य भोग्यव्याप्यत्वाच्च । कर्मणां विषमविपाकतया युगपद् निरोधासम्भवात्, सुषुप्तौ कतिपयाऽदृष्टनिरोधस्य दर्शनावरणरूपाऽदृष्टसामर्थ्यादेवोपपत्तेर्बलवताऽदृष्टेनादृष्टान्तरप्रतिरोधदर्शनात्, प्रलये तु कथं तादृशादृष्टं विनाऽदृष्टनिरोधः स्यात् 1, अन्यथा त्वनायाससिद्धो मोक्षः, इति किं ब्रह्मचर्यादिक्लेशानुभवेन 1 ॥ इति सङ्क्षेपः ॥ एतेन " आद्यव्यवहारादीश्वरसिद्धि:, प्रतिसर्ग मन्वादीनां बहूनां व्यवहारप्रवर्तकानां कल्पने गौरवादेकस्यैव भगवतः सिद्धेः" इत्यप्यपास्तम्, सर्गा
Page #64
--------------------------------------------------------------------------
________________ (49) देरेवासिद्धेः, इदानीमिव सर्वदा पूर्वपूर्वव्यवहारेणैवोत्तरोत्तरव्यवहारोपपत्तेः । यदि तु सर्गादिरुपेयते, तदा तदानी प्रयोज्य-प्रयोजकवृद्धयोरभावात् कथं व्यवहारः 1 ॥ अथ यथा मायाविसूत्रसञ्चाराधिष्ठितदारुपुत्रकं घटमानय' इत्यादि नियोज्य घटानयनं सम्पाद्य बालकस्य व्युत्पत्तौ प्रयोजकः तथेश्वरोऽपि प्रयोज्यप्रयोजकवृद्धीभूय व्यवहारं कृत्वाऽस्धव्युत्पत्तिं कारयति । न चात्र चेष्टया प्रवृत्तिम् , तया ज्ञानं, तज्ज्ञाने उपस्थितवाक्यहेतुत्वं, तज्ज्ञानविषयपदार्थे चाऽऽवापोद्वापाभ्यां तत्तत्पदज्ञानस्य हेतुत्वमनुमाय तत्तत्पदे तत्तदर्थज्ञानानुकूलत्वेन तत्तदर्थसम्बन्धवत्वमनुमेयम् , एवं चायं सम्बन्धग्रहो भ्रमः स्यात्, जनकज्ञानस्य भ्रमत्वात्, इति वाच्यं, तत्त्वेऽपि विषयाबाधेन प्रमात्वात् , चरमपरामर्शस्य प्रमात्वसम्भवाच्च । एवमीश्वर एव कुलालादिशरीरं परिगृह्य घटादिसम्प्रदायप्रवर्तकः, अत एव श्रुतिः-'नमः कुलालेभ्यो, नमः कर्मारेभ्यः' इत्यादि इति चेत् । न । अदृष्टाभावेन प्रयोज्यादिशरीरपरिग्रहस्यैव भगवतोऽयुक्तत्वात् । अन्यादृष्टेनान्यस्य शरीरपरिग्रहे च चैत्रादृष्टाकृष्टं शरीरं मैत्रोऽपि परिगृह्णीयात् । ननु प्राण्यदृष्टेन घटादिवत् तत्तच्छरीरोत्पत्तिः, तत्परिग्रहस्तु भगवतस्तदावेश एवेति न दोष इति चेत्, न, घटादावतथात्वेऽपि तदीयशरीरे तदीयादृष्टत्वेनैवं हेतुत्वात् , अन्यथाऽतिप्रसङ्गात् ।
Page #65
--------------------------------------------------------------------------
________________ ( 50 ) किश्च कोऽयमावेशः, तदवच्छिन्नप्रयत्न एवेति चेत्, न, तदजन्यस्य प्रयत्नस्य तदनवच्छिन्नत्वात् । अथैवम्भूतावेशानुपपत्तिः तत्र हि भूतात्मन्येव चैत्राद्यवच्छेदेन प्रवृत्तिरङ्गीक्रियते, अन्यथा मृतशरीरे तदावेशतापत्तेरिति चेत् , इयमपि तवैवानुपपत्तिः, न तु अस्माकं स्याद्वादिनां, तत्र सङ्कोचविकासस्वभावभूतात्मप्रदेशानुप्रवेशसद्भावात् । तव त्ववच्छेदकतया चैत्रप्रयत्नं प्रति चैत्रशरीरत्वेनावश्यहेतुता वक्तव्या, अन्यथा मैत्रशरीरावच्छेदेन चैत्रप्रवृत्त्यापत्तेः, पाण्यादिचालकप्रयत्नसत्त्व एव पुनस्तदापत्तिवारणायावच्छेदकतया तत्प्रयत्ने तया तद्भावस्य हेतोरापादकस्य सत्त्वात्, तच्छरीरत्वेन तत्तत्प्रवृत्त्यादिहेतुत्वे गौरवात् , कायव्यूहस्थलेऽपि योगजादृष्टोपगृहीतत्वसम्बन्धेन तदात्मवत्त्वस्य सर्वशरीरानुगतत्वात् । __ अपि च यथाकथञ्चिद् भूतावेशन्यायेन तच्छरीरपरिग्रहे जगदप्यावेशेनैव प्रवर्तयेत् ,इति व्यर्थमेवेशस्य वेदादिप्र्न्न्य्न्म्। कर्मवदस्यापि दृष्टेष्टानतिलङ्घनेनैव प्रवर्तकत्वात् नानुपपत्तिरिति चेत्, तर्हि-परप्रवृत्तये वाक्यमुपदिशन् स्वेष्टसाधनताज्ञानादिकमपि कथमतिपतेत् ?, कथं वा चेष्टात्वावच्छिन्ने विलक्षणप्रयत्नत्वेन हेतुत्वात् तदवच्छिन्नस्य च विजातीयमनःसंयोगादिजन्यत्वात् , तादृशप्रयत्नं विना ब्रह्मादिशरीरचेष्टा ?, विलक्षणचेष्टायां विलक्षणप्रयत्नस्य हेतुत्वात् ॥ अत्रेश्वरीयप्रयत्न एव हेतुरिति चेत् । तर्हि तस्य सर्वत्रा
Page #66
--------------------------------------------------------------------------
________________ विशिष्टत्वात् सर्वत्रापीश्वरचेष्टेलिकमान विलक्षयपालनच्छिन्नविशेष्यतया तत्प्रयत्नस्य हेतुत्वात्नातिप्रसङ्ग इति चेत् , तर्हि चेष्टावैलक्षण्यसिद्धौ तथाहेतुत्वम् , तथाहेतुत्वे च तद्वैलक्षण्यसिद्धिरिति spsstto'nyonyaashryH| किञ्च,स्वाधिष्ठातरि भोगाजनकशरीरादिसम्पादनमपि महेशस्यैश्वर्यमात्रमेव, इति दृष्टविरोधेनैव जगत्प्रवृत्तिरायाता । एतेनैतत्प्रतिक्षिप्तम् । हेत्वभावे फलाभावात्, प्रमाणेऽसति न प्र्मा॥ तदभावात् प्रवृत्तिओं , कर्मवादेऽप्ययं विधिः॥1॥ इति॥ कर्मणः कादिसापेक्षत्वेनैव जगद्धेतुत्वात् । समर्थितं ca"dharmAdhauM विना नाङ्गं, विनाऽङ्गेन मुखं कुतः 1 ॥ मुखाद्विना न वक्तृत्वं, तच्छास्तारः परे कथम् ॥ 1 ॥ " इति, शरीरस्य स्वोपात्तनामकर्महेतुकत्वात् तद्वैचित्र्येण तद्वैचित्र्यात् । अन्यथाऽङ्गो-पाङ्गवर्णादिप्रतिनियमानुपपत्तेरिति, अन्यत्र विस्तरः ॥ तस्माद् मायाविवत् समयग्राहकत्वम् , घटादिसम्प्रदायप्रवर्तकत्वं च, पराभिमतेश्वरस्य मायावितामेव विद्याधरविशेषस्य व्य्न्य्ज्य्ति। पितुरिव पुत्रादेर्युगादौ. युगादीशस्य जगतः शिक्षया तु तथात्वं युक्तिमत्, स्वभावत एव तीर्थकृतां परोपकारित्वात् , अत एव " कुलालेभ्यो नमः" इत्याद्या श्रुतिः सङ्गच्छत इति युक्तं पश्यामः ॥ अनुमानेऽपि सिद्धसाधनं बोध्यम् । ननु भोग्यसत्कर्माण एवाहन्तो भगवन्तः समुत्पन्नव्याधिप्रतिकारकल्पं रुयादिपरिग्रहं
Page #67
--------------------------------------------------------------------------
________________ ( 52 ) कुर्वते नेतरे, ततः किमसौ निरवद्यैकरुचिर्भगवान् सावद्यानुबन्धिनि कलागुपदर्शने प्रववृते , उच्यते, समानुभावतो वृत्तिहीनेषु दीनेषु मनुजेषु दुःस्थतां विभाव्य सञ्जातकरुणैकरसत्वात् , समुत्पन्नविवक्षितरसो हि नान्यरससापेक्षो भवति बीर इव द्विजाय चीवरदाने । अथैवं तर्हि कथमधिकलिप्सवे तस्मै सत्यपि sakaleM'zuke शकलस्य दानम् ?, सत्यं, भगवतश्चतुर्ज्ञानधरत्वेन तस्य तावन्मात्रस्यैव लाभस्यावधारणेनाधिकयोगस्य क्षेमानिर्वाहकत्वदर्शनात् , कथमन्यथा भगवदंसस्थलस्रस्ततच्छकलग्रहणेऽपि तदुत्थरिक्थाऽर्द्धविभाजकस्तुन्नवायः सञ्जायेत ? / किञ्च कलायुपायेन प्राप्तसुखवृत्तिकस्य चौर्यादिव्यसनासक्तिरपि न स्यात् ॥ ननु भवतु नामोक्तहेतोर्जगद्भर्तुः कलायुपदर्शकत्वं परं राजधर्मप्रवर्तकत्वं कथमुचितं ?, उच्यते, शिष्टानुग्रहाय दुष्टनिग्रहाय धर्मस्थितिसङ्ग्रहाय च, ते च राज्यस्थितिश्रिया सम्यक् प्रवर्त्तमानाः क्रमेण परेषां महापुरुषमार्गोपदर्शकतया चौर्यादिव्यसनानिवर्त्तनतो नारकातिथेयीनिवारकतया ऐहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति, महापुरुषप्रवृत्तिरपि सर्वत्र परार्थत्वव्याप्ता बहुगुणाल्पदोषकार्यकारणविचारणापूर्विकैवेति । किञ्च युगादौ जगद्व्यवस्था प्रथमेनैव पाथिवेनैव विधेयेति जीतमपि इति ॥ स्थानाङ्गपञ्चमाध्ययनेऽपि-" धम्मं णं चरमाणस्स पंच णिस्साठाणा पण्णत्ता, तं जहा-छक्काया ?
Page #68
--------------------------------------------------------------------------
________________ ( 53 ) गणो 2 राया 3 गाहावई 4 सरीरं 5" इत्याद्यालापकवृत्तौराज्ञो निश्रामाश्रित्य "राजा-नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्" इत्युक्तमस्तीति परमकरुणापरीतचेतसः परमधर्मप्रवर्तकत्वे न काप्यनौचिती चेतसि चिन्तनीया, युक्त्युपपनत्वात् , विस्तरस्त्वस्य जिनभवनपञ्चाशकसूत्रवृत्त्योर्यतनाद्वारे व्यक्त्या दर्शितोऽस्तीति तत एवावसेयो ग्रन्थगौरवमयादप्रस्तुतत्वादत्र न लिख्यत इति ॥ ___ एतेन "राज्यं हि नरकान्तं स्याद् , यदि राजा न धार्मिक्ः॥" इत्युक्तिरपि दृढबद्धमूला न कम्पते ॥ किश्च-यत्र तृतीयारकप्रान्ते च राज्यस्थित्युत्पादे धर्मस्थित्युत्पादः, पञ्चमारकप्रान्ते ca___ सुअसूरि संघधम्मो, पुव्वण्हे छिजिही अगणि सायं ॥निव्विम्ल्वाह्न्नो सुमुह, मन्तिनयधम्म मज्झण्हे ॥ 1 ॥ इति वचनात् , धर्मस्थितिविच्छेदे राज्यस्थितिविच्छेद इत्यपि राज्यस्थितेधर्मस्थितिहेतुत्वाभिव्यञ्जकत्वमेवेति सर्व सुस्थम् । / इत्यलं विस्तरेणेति । श्रीहीरविजयसूरिप्रणीतजम्बूद्वीपप्रज्ञप्तिवृत्तावपि-" श्रीऋषभस्य सकललोकव्यवहारप्रवर्त्तनं प्रजानां हितार्थमेव, अत एव जिनपूजादिलक्षणायाः समानाया अपि क्रियाया जिनभक्ति1 श्रुतसूरिसंघधर्मा पूर्वाण्हे छेत्स्यन्ति सायमग्निः । नृपो विमलवाहनः सुमुखो मन्त्री नयधर्मश्च मध्याह्ने ।
Page #69
--------------------------------------------------------------------------
________________ ( 54 ) परायणानां सम्यग्दृशां तदितरेषां चैहिककनककामिन्याद्यर्थिनामैहिकफलसम्पत्तिसाम्येऽपि पारत्रिकफलवैषम्यं प्रवचने प्र. तीतमेव ॥ " एतेन केचिदाहुः-" वृत्यादौ क्लिश्यमानानां ऐहिकफलसांसारिकक्रियास्वपि संयतानामुपदेशदायकत्वं यु. ज्यत एय युगादिनाथदृष्टान्तेनेति" तेऽपि निरस्ताः, दृष्टान्त. वैषम्यात् , भगवतो गार्हस्थ्ये एव तद्विषयकोपदेशदायकत्वं न तु श्रामण्ये, अन्यथा सहदीक्षितानां वृत्यादौ क्लिश्यमानानां कथमुपेक्षा कृता, न च भगवता तदानीं मौनधारित्वेन तथा कृतमिति वाच्यं, मौनविषयकप्रतिज्ञाभावात् इत्यलमतिपल्लवितेन ॥ प्रत्ययादिना तु वेदप्रामाण्यवादिनामाप्ततद्वक्तृसिद्धावपि नेश्वरसिद्धिरिति किमिह तदुपन्यासेन ? ॥ एतेन कार्यादिपदानामर्थान्तरमपि प्रयासमात्रम् , " जन्यतप्रमासामान्ये तत्प्रमात्वेन गुणतया हेतुत्वात् आद्यप्रमाजनकप्रमाश्रयतयेश्वरसिद्धिः" इति तु मूढानां वचः, घटत्वादिमद्वृत्तिविशेषतया तत्र घटत्वादिविषयत्वेनैव हेतुतया संस्कारेणैव घटत्वादिसम्बन्धहेतुतयैव वा तवापि निर्वाहात् , अस्माकं तु सम्यग्दर्शनस्यैव गुन्न्त्वात्॥ सङ्ख्याविशेषादपि नेश्वरसिद्धिः, तवापि लौकिकापेक्षाबुद्धेरेव तद्धेतुत्वात् , ममाप्य. पेक्षाबुद्धेरेव तथाव्यवहारनिमित्तत्वात् , तजन्यातिरिक्तसंख्याऽसिद्धेः, परिमाणेऽपि सङ्घातभेदादिकृतद्रव्यपरिणामविशेषरूपे सङ्ख्याया अहेतुत्वाच्च, द्विकपालात्रिकपालघटपरिमाणोत्कर्षस्य दलोत्कर्षादेवोपपत्तेरितिदिग् । तस्मान्नेश्वरसिद्धौ किमपि
Page #70
--------------------------------------------------------------------------
________________ ( 55 ) साधीयः प्रमाणम् , नवा तदभ्युपगमेनापि तस्य सर्वज्ञत्वम्, उपादानमात्रज्ञानसिद्धावप्यतिरिक्तज्ञानासिद्धेः, कारणाभावात् , मानाभावाचेति दिग्। तथा चाहुआयाचार्याः, " सन्तुष्य नैयायिकमुख्य ? तस्मा-दस्माकमेवाऽऽश्रय पक्षमय्यम् ॥ तवोचकैरीश्वरकर्तृताया, मनोरथं सम्प्रति पूर्याम्ः॥1॥ नयैः परानप्यनुकूलवृत्ती, प्रवर्तयत्येव जिनो विनोदे। उक्तानुवादेन पिता हिताकि, बालस्य नालस्यमपाकरोति ॥ 2 ॥ " तदिदमाहुः दुस्स्मास्मान्ध्कार्तिर्स्कार्त्र्न्निक्ल्पा:shriihribhdrsuuryH|| ततश्चेश्वरकर्तृत्व-वादोऽयं युज्यते परम् ॥ सम्यग्न्यायाविरोधेन, यथाहुः shuddhbuddhyH॥1|| अस्यायमर्थः-ततश्च वैशेषिकादीनां मतनिरासाच्च, अयं-तथाविधलोकप्रसिद्धः, ईश्वरकर्तृत्ववादः, परं उक्त विपरीतरीत्या, सम्यग्न्यायाविरोधेन-प्रतितर्काप्रतिहतत र्कानुसारेण, शुद्धबुद्धयः परमर्षय आहुः॥1॥ तथा hi__" ईश्वरः परमात्मैव, तदुक्तव्रतसेवनात् ॥ यतो मुक्तिस्ततस्तस्याः, कर्ता स्याद् गुन्न्भाव्त्ः॥2॥ तदनासेवनादेव, यत्संसारोऽपि तत्त्वतः ॥ तेन तस्यापि कर्तृत्वं, कल्प्यमानं न दुष्यति ॥ 3 ॥ कायमिति तद्वाक्ये, यतः kessaashcidaadrH|| अतस्तदानुगुण्येन, तस्य कर्तृत्वदेशना ॥ 4 ॥ परमैश्वर्ययुक्तत्वा-न्मत आत्मैव veshvrH॥ स च कर्तेति निर्दोषः, कर्तृवादो व्यवस्थितः ॥ 5 ॥
Page #71
--------------------------------------------------------------------------
________________ (56 ) . शास्त्रकारा महात्मानः, प्रायो वीतस्पृहा भ्वे। सत्त्वार्थसम्प्रवृत्ताश्च, कथं तेऽयुक्तभाषिणः ॥ 6 ॥ अभिप्रायस्ततस्तेषां, सम्यग् मृग्यो हितैस्सिन्ना। न्यायशास्त्राविरोधेन, यथाह मनुरप्यदः ॥ 7 ॥ ___ आर्ष च धर्मशास्त्रं च, वेदशास्त्राविरोधिना ॥ यस्तर्केणानुसन्धत्ते, स धर्म वेद नेतरः ॥ 8 ॥ ___ अथैतेषां पद्यानामयमर्थः-ईश्वरः परमात्मैव-कायादेर्बहिरात्मनो ध्यातुर्भिन्नत्वेन ज्ञेयादन्तरात्मनश्च तदधिष्ठायकस्य ध्यातृध्येयैकस्वभावत्वेन भिन्नोऽनन्तज्ञान-दर्शन-सम्पदुपेतो वीतराग एव । अन्ये तु मिथ्यादर्शनादिभावपरिणतो बाह्यात्मा, सम्यग्दर्शनादिभावपरिणतस्त्वन्तरात्मा, केवलज्ञानादिपरिणतस्तु परमात्मा । तत्र व्यक्त्या बाह्यात्मा, शत्या परमात्मा, अन्तरात्मा च, व्यक्त्याऽन्तरात्मा तु शक्त्या परमात्मा भूतपूर्वनयेन च बाह्यात्मा च, व्यक्त्या परमात्मा तु भूतपूर्वनयेनैव बाह्यात्मा, अन्तरात्मा च इत्याहुः । तदु. क्तव्रतसेवनात्-परमात्मप्रणीतागमविहितसंयमपालनात् , यतो मुक्तिः कर्मक्षयरूपा भवति, ततस्तस्या गुणभाबत:-राजादिवदप्रसादनियतप्रसादाभावेऽप्यचिन्त्यचिन्तामणिवद् वस्तुस्वभावबलात् फलदोपासनाकत्वेनोपचारात् कर्ता स्यात् । तथा चोक्तम् ॥ " अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् ॥ चिन्तामण्यादयः किं न,फलन्त्यपि विचेतना: ॥ 1 ॥ "
Page #72
--------------------------------------------------------------------------
________________ ( 57 ) इति ॥अत् एव "भगवन्तमुद्दिश्यारोग्यादिप्रार्थनासार्थक्यानर्थक्यचिन्तायां तु भाज्यमेतत्, चतुर्थभाषारूपत्वात्" इति भमवता श्रीहरिभद्रसूरिणा ललितविस्तरायामुक्तम् । अप्रार्थनीये कर्तरि प्रार्थनाया विधिपालनबलेन शुभाध्यवसायमात्रफलत्वादिति निगर्वः ॥ 2 ॥ तदनासेवनादितितदुक्तव्रताऽपालनादेव, यत्-यस्मात् कारणात्, तत्त्वतःपरमार्थतः, संसारोऽपि जीवस्य भवति, अविरतिमूलत्वात् तस्येति भावः, तेन हेतुना, तस्यापि संसारस्यापि, कर्तृत्वं कल्प्यमानम्--स्वहेतुक्रियाविरुद्धविधिबोधितोपासनाकत्वपरेण कर्तृत्वपदेन बोध्यमानम् , न दुष्यति "अमुल्यग्ने करिशतम्" इत्यादिवद् यथा कथञ्चिदुपचारेण व्यवहारनिर्वाहादिति ॥ 3 ॥ नन्वस्या कल्पनायां को गुणः ? इत्याह-कर्तेतिअयं ईश्वरः कर्ता इति हेतोः, तद्वाक्ये-ईश्वरवाक्ये सिद्धान्ते, " अयं कर्ता" इति तद्वाक्यप्रसिद्धवाक्ये वा, यतः केषाश्चित्-तथाविधभद्रकविनेयानाम् , आदरः स्वरसवाहिश्रद्धानात्मा भवति, अतस्तदानुगुण्येन तथाविधविनेयश्रद्धाभिवृद्धये, तस्य परमात्मनः, कर्तृत्वदेशना-कर्तृत्वोपदेशः । यतः श्रोतभावाभिवृद्ध्यर्थो हि गुरोरुपदेशः, सा च कल्पितोदाहरणेनापि निर्वाह्यते किं पुनरुपचारेणेति ॥ 4 ॥ ननु मुख्यकल्पनाबाधे सति एवोपचारकल्पना इति साक्षादपि कर्तृत्वं क्ल्प्य्ति। परमैश्वर्ययुक्तत्वात् , निश्चयतो घनाऽऽवृतस्यापि रवेः प्रकाशस्वभावत्ववत् , कर्मावृतस्याप्या
Page #73
--------------------------------------------------------------------------
________________ ( 58 ) त्मनः शुद्धबुद्धकस्वभावत्वेनोत्कृष्टकेवलज्ञानाधतिशयशालित्वात् , आत्मैव जीव एव वा ईश्वरो मतः-ईश्वरपदेन स्न्ग्केतित्ः। स च जीवश्च, कर्ता साक्षात् , इति हेतोः निर्दोषौपचारेणाप्यकलङ्कितः कर्तृवादः ईश्वरकर्तृत्वोपदेशः, व्य. वस्थितः प्रमाणसिद्धः, अत एव "विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति सम्पतत्रइआवाभूमी जनयन्देव एक्ः॥" इति श्रुतिरप्युपपद्यते, जीवस्य निश्चयतः सर्वज्ञत्वात् , अन्यथा रागाद्यावरणविलये त्दाविर्भावानुप्प्त्तेः। "उत्त्म्पुरुस्स्स्त्व्न्य्ः। प्र्मात्मेत्युदाहृत्ः॥ यो लोकत्रयमाविश्य, बि. भर्त्यव्यय iishvrH॥1॥" इत्यादिकमप्युपपद्यते, आवृतस्वरूपादनावृतस्वरूपस्य भिन्नत्वात् , चैतन्यात्मकमहासामान्येनलोकत्रयावेशाद् ग्राह्याकारक्रोडीकृतत्वेन तद्भरणाच्च, इत्यादिरीत्या यथागमं पराभिप्राय उपपादनीयः ॥ 5 ॥ यतः-शास्त्रकाराः प्रायः-लोकायतादीन् परलोकाऽभीरून् विहाय, महात्मानः धर्माभिमुखाः, भवे संसारे, वीतस्पृहाः श्लोकमानख्यातिधनलिप्सादिरहिताः, सत्त्वार्थसम्प्रवृत्ताश्च यथाबोधं परोपकारप्रवृत्ताच, अन्यथेशप्रवृत्त्ययोगात् , ततः कथं तेऽयुक्तभाषिणः ज्ञात्वा विरुद्धभाषिणः ? / विरोधः खलु जल-ज्वलनयोरिव परोपकारित्व-विरुद्धभाषित्वयोरिति भावः ॥ 6 ॥ ततस्तेषां महात्मनां अविरुद्धभाषित्वेन तेषां परोपकारार्थप्रवृत्तानां शास्त्रकाराणां, अभिप्रायः शब्दता
Page #74
--------------------------------------------------------------------------
________________ ( 59 ) त्पर्यात्मा, सम्यग् व्यासङ्गपरिहारेण, मृग्य: उन्नयो, हितैषिणा मुमुक्षुणा, न्यायशास्त्राविरोधेन युक्त्याऽऽगमबाधा यथा न स्यात् तथा, न तु यथाश्रुतग्रहणमात्रेणान्ध्ये मन्जनीयं मनः, अन्यथा "ग्रावाणः प्लवन्ते" इत्यादिश्रुतिश्रवणेन गगनमेवावलोकनीयं स्यात् । अत्र पराभियुक्तसम्मतिमाह-यथा मनुरपि, अदः वक्ष्यमाणम् , आह ॥ 7 ॥ आर्ष च वेदादि । धर्मशास्त्रं च पुराणादि । 'आर्ष धर्मोपदेशं च' इति क्वचित् पात्थ्ः। तत्राप्ययमेवार्थ:-आर्ष मन्वादिवाक्यं, धर्मजनक उपदेशः-धर्मोपदेशः, "धर्मस्येश्वरस्य वोपदेशो धर्मोपदेशस्तं वेदं इत्यन्ये, वेदशास्त्राविरोधिना परस्परं तदुभयाविरोधिना, तर्केण यः अनुसन्धत्ते तदर्थमनुस्मरति, स धर्म वेद जानाति, नेतर ऊहरहितः ॥ 8 ॥ तस्मादीश्वरकर्तृत्वप्रतिपादकपरागमस्याप्ययमेवाशयो युक्तः, इति सम्यग्दृष्टिपरिगृहीतत्वेन तत्प्रामाण्याभ्युपगमादित्यलं, अत एवोक्तम् ॥ " यस्य सर्वत्र स्म्ता। नयेषु तनयेष्विव । / तस्यानेकान्तवादस्य । क न्यूनाधिकशेमुषी ॥ 1 ॥ इति न जगत्कर्तृत्वेनेशस्य तत्कर्तृत्वेनागमस्य प्रामाण्यम् , उक्तरीत्या जगत्कत्वस्याघटमानत्वात् , किन्तु वीतरागवचनत्वेनैव ॥ तथा चोक्तम् ॥ शासनात्राणशक्तेश्व, बुधैः शास्त्रं निरुच्यते ॥ वचनं वीतरागस्य, तच नान्यस्य कस्यचित् ॥ 1 ॥ अत्र केचित् "पुरुषस्य प्रान्तिधर्मत्वेन वीतरागस्यापि
Page #75
--------------------------------------------------------------------------
________________ ( 60 ) पुरुषधर्मान तिङ्घनात्तद्वाक्येष्वनाश्वास " इत्याहुः, तन्महामोहविजृम्भितमेव, आन्तेः रागद्वेषमोहदोषजन्यत्वेन पुरुषधर्मस्वाभावात् । तथा चोक्तम् ॥ " वीतरागोऽनृतं नैव, ब्रूयात्तद्धेत्वभावतः ॥ यस्तद्वाक्येष्वनाश्वास-स्तन्महामोहजृम्भितम् ॥ 1 ॥ इति एवं वेदान्तादिशास्त्राणामपि दृष्टेष्टार्थ विरुद्ध प्रतिपादकत्वेन तत्कर्तुर्वीतरागत्वाभावात्तस्यापि प्रामाण्याभावात् । तच्चे किञ्चित्प्रदर्श्यते । तथाहि वेदान्तशास्त्रमपि न श्रेयोमार्गः, प्रत्यक्षादिप्रमाणप्रसिद्धविरुद्धार्थप्रतिपादकत्वात् । किञ्च तेषां दृष्टिसृष्टिवादोऽपि न शून्यवादाद्विशिष्यते । तथा च सुष्ठुपहसितमेतत् -- " प्रत्यक्षादिप्रसिद्धार्थ - विरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि, बौद्धः किमपराध्यते ॥ 1 ॥ " / अपि च अविद्यायामेव मानाभावाद् विशीर्यते सर्व तन्मूलं वेदान्तिमतम् । न च ' न जानामि' इत्यनुगतः प्रत्ययस्तत्र मानम्, 'अहम् - अहम्' इत्यनुगतमत्याऽहन्त्वस्याप्यनुगतस्य सिद्ध्यापत्तेः । न च ' न जानामि ' इत्यत्रानुगतविषयानुपपत्तिरप्यस्मान् प्रति सिद्धा, सर्वात्मना स्वरूपज्ञानाभावस्य सर्वत्रानुगतत्वात्, सर्वात्मना स्वरूपज्ञानस्यानुवृत्तिव्यावृत्तिपर्यायद्वारा सर्वज्ञान नियतत्वाद्, विना सर्वज्ञं कुत्राप्यर्थे तदनुपपत्तेः । तदयमाचाराङ्गे परस्परसमनियमाभिप्रायः
Page #76
--------------------------------------------------------------------------
________________ (61) परमर्षिवचनोद्गार:-"जे एगं जाणइ से सव्वं जाणा, जे सव्वं जाणइ से एगं जाणइ" इति । ghaTajJAnAdinivaya'mapi मिथ्याज्ञानरूपं सम्यग्ज्ञानप्रागभावरूपं वाऽज्ञानं त्वतिरिक्तमेव । परेषां तु घटादिज्ञानात् तदज्ञानानिवृत्तिप्रसङ्गः, अनुगताज्ञानस्य मुक्तावेव निवृत्तेः । न च घटज्ञानाद् घटविषयतामात्रस्य निवृत्ति ज्ञानस्य, यथा परेषां घटनाशे सत्ताया घटसम्बन्धनाश इति वाच्यम् , दृष्टान्तस्यैवाऽसम्प्रतिपत्तेः, न हि घटनाशे स्वरूपात्मकघटसम्बन्धनाशो न तु सत्तानाश इति जैनाः प्रतिपद्यन्ते; न वोत्पाद-व्यय-ध्रौव्यपरिगतरूपबहिष्कृतां सत्तामेव प्रमाणयन्तीति । न च घटविषयतानिवृत्तिरपि सुवचा, स्वभावभूताया घटसंमृक्तावरणजनकतारूपायास्तस्या निःस्वभाववतोऽनिवृत्तौ निवर्तयितुमशक्यत्वाद् इत्यन्यत्र विस्तरः अथ नाज्ञानस्य निवृत्तिर्नाम धंसः, रूपान्तरपरिणतोपादानस्यैव तद्रूपत्वात् ; घटध्वंसो हि चूर्णाकारपरिणता मृदेव । न च चैतन्यस्य रूपान्तरमस्ति, तस्मानास्त्येवाज्ञानध्वंसः, किन्त्वज्ञानस्य कल्पितत्वात् तदत्यन्ताभांव एव त्न्निवृत्तिः। किं तर्हि तत्त्वज्ञानस्य साध्यम् ? इति चेत्, नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्वबाधव्यतिरेकेण, तदुक्तम्" त्त्त्व्म्स्यादिवाक्योत्थ्-स्म्य्ग्धीज्ञ्म्मात्र्त्ः। अविद्या सह कार्येण,नासीदस्ति भ्विस्स्य्ति॥1॥" इति, स चायमधिष्ठानात्मक एव, मिथ्याभूतस्य बाध एव ध्वंस इत्यभिधीयते । अत एव शुक्तिबोधे रजतध्वंसव्य
Page #77
--------------------------------------------------------------------------
________________ ( 62 ) वहारः न तु शुक्तिबोधेन रजतध्वंसस्सम्भवति, रजतात्यन्ता. मावबोधात्मको बाधस्तु शुक्तिज्ञानात्मक एव भवतीति । कथं तर्हि सर्वदा सत इच्छा, तदर्थप्रयत्नविशेषो वा ? इति चेत् ? नास्माकं परेषामिव मुक्तिर्भिन्ना, किन्तु चिद्रूपैव, नित्यावाप्तव च, इच्छा-प्रयत्नविशेषौ तु कण्ठगतचामीकरन्यायेनाऽनवाप्तत्वभ्रमात् , तन्निमित्तं त्वज्ञानमेव । न चैवं मुक्तेः पुरुषार्थत्वहानिः, तद्धि न पुरुषकृतिसाध्यत्वम् , विषभक्षणादेरपि पुरुषार्थत्वापत्तेः, नाप्यभिलषितत्वे सति कृतिसाध्यत्वं, गौरवात् , लाघवेनाभिलषितत्वमात्रस्यैव तदौचित्यात् । चन्द्रोदये तु पुरुषार्थत्वमिष्टमेव, प्रवृत्तिविलम्बस्तु कृतिसाध्यताधीविलम्बात् । ततः सिद्धं नित्यावाप्तस्यैव कण्ठगतचामीकरवचैतन्यस्य पुरुषार्थत्वम् । इत्यस्माकं वेदान्त विवेकसर्वस्वमिति चेत् । उच्यते" मुक्तौ भ्रान्तिभ्रौन्तिरेव प्रपञ्चे, भ्रान्तिः शास्त्रे भ्रान्तिरेव प्रवृत्तौ ॥ कुत्र भ्रान्तिर्नास्ति वेदान्तिनस्ते, क्लप्ता मूर्तिन्तिभिर्यस्य सर्वा ॥ 1 ॥ " कथं चास्य भ्रान्तस्य शास्त्रश्रवणाद् नित्यावाप्ते चैतन्ये अनवाप्तत्वभ्रमो न निवर्तते ? / कथं वा विदितवेदान्तः स्वयं निवृत्ताऽनवाप्तत्वभ्रमः परमुपदेशेन प्रवर्तयन्प्रतारको न स्यात् । / एवं बुद्धशासनमपि न श्रेयोमार्गः, तदीयैरेव तस्य सर्वज्ञत्वानङ्गीकारात् , तद्वाक्यं त्विदम्
Page #78
--------------------------------------------------------------------------
________________ ( 63 ) , " सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु ॥ कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते 1 ॥ 1 ॥ सर्व पश्यतु वा मावा, इष्टमर्थं तु पश्यतु । प्रमाणं दूरदर्शी चे देतान् गृधान् प्रपूजय ॥ 1 ॥ " इति तस्य सर्वज्ञानाभावेन सर्वथाधिकृतैकवस्तुविषयकज्ञानमपि न युक्तम्, एकस्यापि पदार्थस्यानुगत- व्यावृत्तधर्मद्वारेणं सर्वपदार्थ सम्बन्धिस्वभावत्वात्, तदवेदने तत्रतोऽधिकृतवस्त्ववेदनात्, केवलमभिमानमात्रमेव लोकानां तत्र - " ततो दृष्टोऽयमर्थः " इति । एवं तस्य बुद्धस्य तत्त्वतोऽधिकृतैकवस्तुविषयक ज्ञानाभावेन तत्कृतशासनस्य प्रामाण्याभावात् कथं तस्य श्रेयोमार्गत्वम् ॥ ननु कथं धर्मादिविषयक ज्ञानस्योत्पत्तिः ? इति चेद्, उच्यते, सर्वज्ञप्रणीतागममनुसृत्याभ्यासादेव सामर्थ्य योगेन तदुत्पत्तेः । न चैवं चक्रकावतारः, अनादित्वात् सर्वज्ञपरम्परायाः, अत एव " तत्पुव्विया अरहया " इत्यादावनवस्थादिदोषस्य परिहारः । अर्थज्ञानशब्दरूपत्वाच्चागमस्य मरुदेव्यादीनां सार्वश्यस्य वचनरूपागमाभ्यासापूर्वकत्वेऽपि न क्षतिः, आगमार्थप्रतिपत्तित एव तेषामपि तथात्वसिद्धेस्तच्चतस्तत्पूर्वकत्वात् । अभ्यासेनास्पष्टस्य स्पष्टत्वायोगदोषश्चाऽनुक्तोपालम्भमात्रम्, ततोऽस्पष्टज्ञानमुपमृद्य स्पष्टज्ञानान्तरोत्पत्तेरेवोपगमात् "नट्ठम्मि उ छाउमत्थिए नाणे" इति वचनात् ॥ अत एव प्रेरणाजनितं ज्ञानमस्मदादीनामप्यतीताऽनागत
Page #79
--------------------------------------------------------------------------
________________ ( 64 ) सूक्ष्मादिपदाथविषयमस्तीति सर्वज्ञत्वं स्यात् इति मीमांसकमनोरथतरुरुन्मूलितः, अभ्यासजस्य स्पष्टविज्ञानस्य सकलपदार्थविषयस्यास्मदादीनामभावात् , इतरस्य च संशययोग्यतया स्वतन्त्रप्रवृत्त्यनुपयोगित्वात् , निर्मूलपरम्पराप्रसक्तेः । कामादिविप्लुतविशदज्ञानवत इव भावनाबललब्धविशदज्ञानवतः सर्वज्ञस्य तद्वदुपप्लुतत्वप्रसङ्गापादनं च वृथैव, 'भावनाबलाज्ज्ञानं वैशद्यमनुभवति' इत्येतावन्मात्रेण दृष्टान्तस्योपात्तत्वात् , सकलदृष्टान्तधर्माणां साध्यधर्मिण्यासञ्जनस्याऽयुक्तत्वात् , अन्यथा सकलानुमानोच्छेदप्रसक्तरित्यन्यत्र विस्तरः । / ननु सर्वज्ञस्य नित्यसमाधानसम्भवे कथं तस्य वचनरूप. शास्त्रकरणे प्रवृत्तिः, वचने वा विकल्पसम्भवात् समाधानविरोधान्न समाहितत्वं स्यात् , समाधिर्हि 'चित्तवृत्तिनिरोधः', विकल्पश्च चित्तवृत्तिरिति । अपि च, रागाद्यावरणाभावे परेण सार्वयं वाच्यम् , रजोनीहाराद्यावरणापाये वृक्षादिदर्शनस्येव, तथा च रागाद्यभावे कथं तस्य वचनादि, प्रवृत्तिसामान्ये i. च्छाया हेतुत्वात् । न च रागादीनामावरणत्वमपि प्रसिद्धम् , कुड्यादीनामेव ह्यावरणत्वप्रसिद्धिरिति कथं तदपगमे सर्वसाक्षात्कारोदय इति चेद् , न, वचनसामान्य विकल्पस्य हेतुत्वामावाद्, मन्त्राविष्टकुमारिकावचने व्यभिचारात् । न च धर्मविशेषहेतुकं मन्त्राविष्टकुमारिकावचनं न विकल्पमपेक्षत इति वाच्यम् । केवलिवचनेऽपि तथात्वस्वीकारे बाधकाभावाद्, अर्थावबोधस्य तत एव सिद्धेः, यदागमः-"केवलना
Page #80
--------------------------------------------------------------------------
________________ ( 65 ) णेणत्थे, णाउं जे तत्थ पन्नवणजोग्गे । / ते भासइ तित्थयरो, वैजोगसुअं हवै सेसं ॥ 1 ॥ |" इत्थं च रागाद्यभावे वचनादिप्रवृत्तिरपि व्याख्याता, तदभावेऽप्यदृष्टविशेषात्तदुपपत्तेः, तीर्थकर - नामकर्मवेदनार्थत्वाद् भगवद्देशनायाः, "तं च कहं वेइज्जह, अगिलाए धम्मदेसणाए उ ॥" इत्याद्यागमप्रामाण्यात् ॥ नचैवमदृष्टस्य दृष्टघातकत्वापत्तिः, दृष्टहेतुवैचित्र्यस्याप्यदृष्टनियम्यत्वात् । देशनाबीजं भगवतो निरुपधिपरदुःखप्रहाणेच्छा, सा च न रागः, सामायिकचिद्विवर्तरूपत्वात् । अत एव "तोमुअ नाणवुट्ठि, भविअजणविबोहणडाए । / " इत्यागमोक्तिरप्यस्ति । न चैवं कृतकृत्यत्वहानिः, क्षीणघातिकर्मकत्वेन कथञ्चित्कृतकृत्यत्वेऽपि जीवदवातिकर्मविपाकभाजनतया सर्वथा तत्त्वासिद्धेः, आहुश्च भगवन्तो भाष्यकर्त्तारः - " णेगतेण कयत्थो, जेणोदिनं जिणिंदनामं से । तदवंझफलं तस्स य, खवणोवाओऽयमेव जओ ॥ 1 ॥ " ये तु जैनाभासा परोक्तदोषभीता अक्षररूपाया वाचो रागनियतत्वाद् नियत्यैव मुखाद् मूर्ध्नो वा निरित्वरीं ध्वनिरूपामेव पारमेश्वरीं वाचमुपयन्ति, तेऽभिनिवेशलुप्तविवेकाः । ध्वनिरूपायास्तस्याः प्रतिसर्वज्ञ श्रोतृभाषापरिणामवदक्षरपरिणामा योगात्, अव्यक्तैकरूपतया सत्याऽसत्यामृषादलद्वयनिष्पादकवाग्योगद्वयवैयर्थ्यात् ॥ अद्धमागहाए भासाए भासंति " इति सूत्रविरोधात् ; नियत्यैव प्रयत्नं विना वचनोपपत्तौ च तयैव तद्विनापि परानुग्रहो - 66
Page #81
--------------------------------------------------------------------------
________________ ( 66 ) पपत्तेः, ध्वनेरपि पौरुषेयतयाऽक्षररूपतया तुल्ययोगक्षेमत्वात् , अन्यथा बाह्यमतप्रवेशाच्च, इत्यन्यत्र विस्त्र्ः। यदप्युक्तम्-'न च रागादीनामावरणत्वमपि प्रसिद्धम् , कुड्यादीनामेव ह्यावरणत्वप्रसिद्धिः' इति, तदपि न क्षोदक्षमम् , कुड्यादीनामेव स्वातन्त्र्येणावरणत्वासिद्धेः, तद्व्यवहितानामप्यर्थानां सत्यस्वप्रज्ञानेन स्वमदशायां जाग्रद्दशायां च शब्दलिङ्गा-'क्षव्यापाराभावेऽपि 'श्वो भ्राता मे आगन्ता' इत्याद्याकारेण प्रातिभेन च ग्रहणात् , सकलार्थग्रहणस्वभावे ज्ञाने प्रतिबिम्ब स्वभाव आदर्श मलस्येव रागादीनामेवावरणत्वौचि. त्यात् । अथ रागादीनामावारकत्वेऽपि कथमात्यन्तिकः क्षयः? इति चेत्, सम्यग्दर्शन-वैराग्यादीनां परमप्रकर्षण, 'यदुत्कर्षतारतम्याद् यस्यापचयतारतम्यं तस्य परमप्रकर्षे तदत्यन्तं क्षीयते, यथोष्णस्पर्शस्य परमप्रकर्षे zItasparza'iti नियमाद् । इति । अधिकं स्याद्वादकल्पलतादिकेषु विलोकनीयम् ॥ ____ इत्येवं सिद्धं सर्वैकान्तवादिनां शासनं न श्रेयोमार्गःप्रामाण्याभावात् । / तस्मादनेकान्तशास्त्रमेव विशिष्यते ॥ तथा चोक्तम् पद्यसन्दर्भेण पूज्यैः ॥ नित्यानित्याद्यनेकान्त-शास्त्रं तस्माद्विशिष्यते ॥ तद् दृष्टयैव हि माध्यस्थ्यं, गरिष्ठमुपपद्यते ॥ 1 ॥ इमां समक्ष प्रतिपक्षसाक्षिणा मुदारघोषामवघोषणां ब्रुवे ॥
Page #82
--------------------------------------------------------------------------
________________ ( 67 ) न वीतरागात् परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ 1 ॥ चार्वाकीयमतावकेशिषु फलं नैवास्ति बौद्धोक्तयः, कर्कन्धूपमितास्तु knnttkshtairtyntduHkhprdaaH|| उन्मादं दधते रसैः पुनरमी वेदान्ततालद्रुमाः, गीर्वाणद्रुम एव तेन सुधिया जैनागमः सेव्यताम् ॥ 1 ॥ न काकैश्चार्वाकः सुगततनयैर्नापि शशकैर्षकैर्नाद्वैतज्ञैरपि च महिमा यस्य विदितः । / मरालाः सेवन्ते तमिह समयं जैनयतयः, सरोजं स्याद्वादप्रकरमकरन्दं कृतधियः ॥ 2 ॥ कचिद भेदच्छेदः कचिदपि हताऽभेदरचना, कचिदू नात्मख्यातिः कचिदपि कृपास्फातिविर्ह्ः॥ कलङ्कानां शङ्का न परसमये कुत्र तदहो !, श्रिता यत्स्याद्वादं सुकृतपरिणामः सुविपुलः ॥ 3 ॥ सत्तर्निशितैः शरैरिव वरैर्मीमांसके दुर्जये, लुण्टाके सुपथस्य मुष्णति धनं सर्वज्ञमस्तौजसि ॥ तस्यैवाऽवगमं च लम्पति परे बाढं हते सौगते, साम्राज्यं जिनशासनस्य जयति न्यायश्रिया सुन्द्र्म्॥ उत्सर्पदव्यवहारनिश्चयकथाकल्लोलकोलाहलत्रस्यदुनयवादिकच्छपकुलभ्रश्यत्कुपक्षाचलम् ॥
Page #83
--------------------------------------------------------------------------
________________ ( 68 ) उद्याक्तिनदीप्रवेशसुभगं स्याद्वादमर्यादया, युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये ॥ 1 ॥ पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः ॥ एतस्मात् पतितैःप्रवादकुसुमैः षड्दर्शनारामभूभूयः सौर्भ्मुद्र्म्त्य्भिम्तैर्ध्यात्म्वार्ताल्वैः॥2॥ चित्रोत्सर्गशुभापवादरचनासानुश्रियालङ्कृतः, श्रद्धानन्दनचन्दनद्रुमनिभप्रज्ञोल्लसत्सौरभः । / भ्राम्यद्भिः परदर्शनग्रहगणैरासेव्यमानः सदा, तर्कस्वर्णशिलोच्छ्रितो विजयते जैनागमो म्न्द्र्ः॥3॥ स्याद्दोषापगमस्तमांसि जगति क्षीयन्त एव क्षणादध्वानो विशदीभवन्ति निबिडा निद्रा dRshorgcchti॥ यस्मिन्नभ्युदिते प्रमाणदिवसप्रारम्भकल्याणिनी, प्रौढत्वं नयगीर्दधाति स रवि नागमो नन्दतात् ॥ 4 ॥ अध्यात्मामृतवर्षिभिः कुवलयोल्लासं विलासैर्गवां, तापव्यापविनाशिभिर्वितनुते लब्धोदयो यः स्दा॥ तर्कस्थाणुशिरःस्थितः परिवृतः स्फारैर्नयैस्तारकैः, सोऽयं श्रीजिनशासनामृतरुचिः कस्यैति नो रुच्यताम् बौद्धानामृजुसूत्रतो मतमभूद्वेदान्तिनां सङ्ग्रहात्, साडयानां तत एव नैगमनयाद् योगश्च vaishessikH॥
Page #84
--------------------------------------------------------------------------
________________ शब्दब्रह्मविदोऽपि शब्दनयतः सर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुवीक्ष्यते । / 6 / / ऊष्मा नार्कमपाकरोति दहनं नैव स्फुलिङ्गावली, नाब्धि सिन्धुजलप्लवः सुरगिरि ग्रावा न चाभ्यापतन् । एवं सर्वनयैकभावगरिमस्थानं जिनेन्द्रागम, तत्तद्दर्शनसङ्कथांशरचनारूपा न हन्तुं क्षमा ॥ 7 ॥ दुःसाध्यं परवादिनां परमतक्षेपं विना स्वं मतं, तत्क्षेपे च कषायपङ्ककलुषं चेतः समापद्यते ॥ सोऽयं निःस्वनिधिग्रहव्यवसितो वेतालकोपक्रमो, नायं सर्वहितावहे जिनमते तत्त्वप्रसिद्धयर्थिनाम् । / 8 / / ___ वार्ताः सन्ति सहस्रशः प्रतिमतं ज्ञानांशबद्धक्रमाश्वेतस्तासु न नः प्रयाति नितमां लीनं जिनेन्द्रागमे । / नोत्सर्पन्ति लताः कति प्रतिदिशं पुष्पैःपवित्रा मधौ, ताभ्यो नैति रति रसालकलिकारक्तस्तु पुंस्कोकिलः । / शब्दोवामतिरर्थ एव वसु वा जातिः क्रिया वा गुणः, शब्दार्थः किमिति स्थिता प्रतिमतं sndehshngkvythaa| जैनेन्द्रे तु मते न सा प्रतिपदं जात्यन्तरार्थस्थितेः, सामान्यं च विशेषमेव च यथा तात्प्र्य्म्न्विच्छ्ति।10। यत्रानर्पितमादधाति गुणतां मुख्यं तु वस्त्वर्पितं, तात्पर्यानवलम्बनेन तु भवेद्बोधः स्फुट लौकिकः ॥
Page #85
--------------------------------------------------------------------------
________________ ( 70 ) सम्पूर्ण त्ववभासते कृतधियां कृत्लाद्विवक्षाक्रमात्, तां लोकोत्तरभङ्गपद्धतिमयीं स्याद्वादमुद्रां स्तुमः ॥ 11 ॥ आत्मीयानुभवाश्रयार्थविषयोऽप्युच्चैर्यदीयक्रमो,, म्लेच्छानामिव संस्कृतं तनुधियामाश्चर्यमोहावहः । / ___ व्युत्पत्तिप्रतिपत्तिहेतुविततस्याद्वादवाग्गुम्फितं, तंजैनागममाकलय्य न वयं व्याक्षेपभाजः कचित् । 12 / मूलं सर्ववचोगतस्य विदितं जैनेश्वरं शासनं, तस्मादेव समुत्थितैर्नयमतैस्तस्यैव यत्खण्डनम् ॥ एतत्किञ्चन कौशलं कलिमलच्छन्नात्मनःस्वाश्रितां, शाखां छेत्तुमिवोद्यतस्य कटुकोदाय तार्थिन्ः॥13॥ त्यक्त्वोन्मादविभज्यवादरचनामाकर्ण्य कर्णामृतं, सिद्धान्तार्थरहस्यवित् कलभतामन्यत्र शास्त्रे रतिम् । / यस्यां सर्वन या विशन्ति न पुनर्व्यस्तेषु तेष्वेव या, मालायां मणयो लुठन्ति न पुनर्व्यस्तेषु मालापि sA14 अन्योन्यप्रतिपक्षभाववितथान् स्वस्वार्थसत्यान्नयान्, नापेक्षाविषयाग्रहर्विभजते माध्यस्थ्यमास्थाय यः । / स्याद्वादे सुपथे निवेश्य हरते तेषां तु दिङ्मूढतां, कुन्देन्दुप्रतिम यशो विजयिनस्तस्यैव संवर्द्धते ॥ 15 ॥ इति सिद्धं जगतोऽनादिसंसिद्धत्वं वीतरागस्य च तत्प्रवृत्त्य भाव इति तत्प्रणीतजिनशासनमेव श्रेयोमार्गः । /
Page #86
--------------------------------------------------------------------------
________________ // अथ प्रशस्तिः ॥ निर्ग्रन्थाख्यो गणधरवराच्छीसुधर्माभिधाद्यः, ख्यातो गच्छस्तदनु विदितः कोटिकः सुस्थितार्यात्॥ चन्द्राचार्यात्प्रथित इह वै चन्द्रनाम्ना स गच्छः, सामन्तार्या वि स विदितस्तुर्यनाम्ना ब्नाख्य्ः॥1॥ श्रीसर्वदेवसूरेः स, वटगच्छाभिधोऽभवत् । / वटाऽधोऽनेकसाधूना-माचार्यपददानतः ॥ 2 ॥ तपोगुणमहाम्भोधेः, shriijgccndrsuuritH|| नाम्ना तपागच्छ इति, षष्ठ्याख्या वर्ततेऽधुना ॥ 3 ॥ चन्द्रज्योत्स्नाविशदविमले, श्रीतपागच्छसंज्ञे, गच्छे धुर्या विमलचरिताः, स्र्व्त्न्त्र्स्व्त्न्त्राः॥ वन्द्या विश्वे नरपतिमुखैः, प्रौढसाम्राज्यभाजो, जीयासुस्ते विजयपदयुग्-नेमिसूरीशवर्याः ॥ 4 ॥ तेषां विजयिनि पट्टे,सिद्धान्ते गीष्पतिप्रभा विदिताः। न्यायविशारदबिरुदा, विजयोदयसूरयो भान्ति ॥ 5 ॥ तेषां पट्टे पूज्याः, कविरत्नानैकगुणभृतो विबुधाः॥ विजयन्ते परवादिषु, गजेषु पञ्चानना नूनम् ॥ 6 ॥ न्याये वाचस्पतय-स्सूरीशा विजयनन्दनाः subhgaa। सिद्धान्ते मार्तण्डा, शास्त्रेषु विशारदा नित्यम् ॥ 7 ॥ तेषां सविजयनन्दन-सूरीणां पूज्यचरणपद्मानाम् । / शिष्याणुकशिवानन्द-विजयेनाऽभ्यासिना सम्यक् । /
Page #87
--------------------------------------------------------------------------
________________ ( 72 ) जगत्कर्तृत्वाद्या नयगुणयुता तत्त्वसुभगा, कृता मीमांसेयं prmmunivaakyaikshrnnaa| सदामोदं धत्तां विबुधगणवंशेषु नितरां, क्षमन्तां सन्तो यजिनमतविचाराद्विरहितम् ॥ 9 ॥ स्याद्वादकल्पलतिका, वृत्तिर्वाचकनिर्मिता, श्रीहरिभद्रसूरीये, शास्त्रवार्तासमुच्चये ॥ 10 ॥ तथा श्रीसम्मतेष्टीका, तत्त्वबोधविधायिनी, ताभ्यामुद्धृतरूपेयं, नन्दत्वाजैनशासनम् ॥ 11 ॥ रसतुवेदनेत्राब्दे, श्रीवीरजिननिर्वृतेः ॥ वीरपञ्चमकल्याण-तिथौ पूर्णाऽस्तु सिद्धिदा ॥ 12 ॥ इति सर्वतंत्रस्वतंत्र-जगद्गुरु-शासनसम्राट्-मरिचक्रचक्रवर्तिप्रभृततीर्थोद्धारक-सन्दृब्धानेकग्रन्थकदम्ब--प्रौढप्रभाव-तपागच्छाधिपतिभट्टारकाचार्यमहाराजाधिराजश्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसिद्धान्तवाचस्पति-न्यायविशारद श्रीविजयोदयसूरिपुरन्दरपट्टपूर्वाचलदिनमणिन्यायवाचस्पति-सिद्धान्तमार्तण्ड-शास्त्रविशारद-कविरत्न प्रौढप्रतिभाप्रभावश्रीविजयनन्दनसूरिशेखरान्तिपदणुमुनिशिवानन्दविजयविनिर्मितमिदं जगत्कर्तृत्वमीमांसाऽपरनामश्रीजिनशासन__ माहात्म्यस्तुत्यभिधेयं प्रकरणं समाप्तम् । / - -
Page #88
--------------------------------------------------------------------------
________________ श्री जैन ग्रन्थ प्रकाशक सभा प्रकाशित मळ्या 1 हारिभद्राष्टकत्ति 331 संवाद सम्यकत्व-गदष्टि-संयमएपाठयुक्तवृत्ति ड्राईगपेपर 2-8 णिविचार-सजझायादिसंग्रह 0-8 , , ग्लेझपेपर 2-0 27 पारसर्ष स्वाध्याय ग्रन्थसंग्रह 2 सं बाध प्रकरण.. ...3-0 7 ग्रन्था (बुक ) ... 0-6 हरिभद्रसूरिअभ्यसंग्रह..3-0 28 पारमषस्वाध्यायग्रन्थसंग्रह 4 हारिभद्राष्टक प्रकरण(मुल) -4 9 ग्रन्थ (पत्राक रे )... 0-8 आ वाद्वादरहस्य पत्र सटीक 0-12 29 संमतित प्रकरण सटीक 6 न्यायालक सटीक ... प-0 प्रथम भाग ... ... 5- 9 9 अष्टसहस्त्री तात्पर्यविव. 10-0 30 गदष्टड्यादिनवग्रख्यपद्यानु. 0-6 8 समुद्धाततत्त्व ... ... 0-6 31-32-33-34 भाषारहस्य प्रकरण 9 जैनन्यायमुक्तावली सटीक 1-0 सटीक, युगविंशिका व्याख्या, | ,, ,, समु. भेगा 1-4 तत्त्वविवेकविवरणसमेतकूपदष्टा10 नवतत्त्व विस्तरार्थ ... 3-0 न्तविशदीकरणप्रकरण,निशाभक्त 11 दंडक विस्तरार्थ... स्वरूपते दूषितत्त्वविचार. 2-0 12 हैमधातुमाला 35 ज्ञानावप्रकरण मृल ... --4 13 जैनतत्त्व परीक्षा ... 3 6 थी 46 श्रीयशविजयवाचक14 स्तोत्रभानुं ... ... ग्रन्यसंग्रह पातंजलग24-25 गदृष्टिबिन्दु स. 2-8 दशनविवरणादि 11 ग्रन्थर--0 2 6 12 5-150-350 ना स्तवनो, 47 विवरणधर्मपरीक्षा टि. यु, 4-0 सजझाय, द्रव्यगुणुपर्यायरास 48 अनेकान्तव्यवस्था जैनतर्क 4-0 49 थी 5र उपादादिसिद्धिविवरणवादमालादिसंग्रह 1-8 53 जगफ्तत्वमीमांसा छपाता शासनप्रभावक प्रस्था 1 ज्ञानार्णवः सटीक , ज्ञानबिन्दुथ. 2 मार्ग परिशुद्धिः- तिलक्षणसमुयुद्ध संस्कृत छाया सहित. | प्राप्तिस्थान-शेड ईश्वरदास मूलचंद, कीकाभनी पेल-अमदावाद