Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand
Catalog link: https://jainqq.org/explore/600405/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ gurudeva zrIzAstravizAradajainAcAryazrImadvijayadharmasUribhyo namonamaH / ||aghttkumaarcritrm // ||prmaade निद्रव्यविप्रकथा ॥ ॥ पुण्यप्रभावे सिद्धदत्तकथा च ॥ इदं पुस्तकं मुम्बय्यां e. एम् . कंपनी, इत्यनेन निर्णयसागरमुद्रणास्पदे मुद्रापितं प्रकाशितं च । वीरसंवत् 2443 विक्रम 1973 क्राइष्ट 1917. वेतनम् 7 आणकाः पुस्तक प्रगटकर्ताए आ पुस्तकना सर्व हक खाधीन राख्या che. Page #2 -------------------------------------------------------------------------- ________________ Printed by Ramohandra Yesu Shedge, Nirnaya-Sagar Press, 23, Kolbbat Lane, Bombay. Published by Manchand Velchand, Gopipura-SURAT. pustaka maLavA- ThekAj. hrestion पण्डित त्रिभुवनदास अमरचन्द zA0 मानचंद वेलचंद ( काठीयावाड) गोपीपुरा बडेंखा cakalo mu. pAlItANA. mu0 surata. Page #3 -------------------------------------------------------------------------- ________________ OM nmorhnyH| // अघटकुमारचरित्रम् ॥ ॥shriisumtisundrsuurigurubhyo नमः ॥ प्राणिनामसहायानाम पि पुण्यवतामिह । अघटस्येव जायन्ते विपदोऽपि हि सम्पदः ॥ 1 ॥ अत्रास्ति भरतेऽवन्तिर्देशो देशशिरोमणिः । श्रीविशाला विशाला च तत्रास्ते भूविभूषणम् ॥ 2 ॥ राजा सुघटितस्तस्यामासीहासीकृतद्विषन् । तस्यास्ति रूपलावण्यसुन्दरी सुन्दरीव या ॥ 3 ॥ यामालोक्य विक्षुभ्यन्ति मुनयोऽपि दृढव्रताः । तस्या विक्रमसिंहोऽभूत् पुत्रो जैत्रपराक्रमः ॥ 4 ॥ पुरोधा ज्ञानगर्भोऽस्ति निमित्तज्ञोऽन्यदा न्र्ः। कश्चिदागत्य तं प्रोचे सभायां कर्णसन्निधौ ॥ 5 ॥ तदाकर्णनतो मौलिकम्पपूर्व पुरोधसि । सविस्मये तस्य दत्तोत्तरेऽथ स नृपोऽवदत् ॥ 6 ॥ विस्मयस्य निमित्तं मे निमित्तज्ञ! निवेदय । सोऽवदद्देव ! मा प्राक्षीरुक्तं दुःखाय जायते ॥ 7 ॥ 1 'प्रच्छ्' धातोरद्यतन्याम् । Page #4 -------------------------------------------------------------------------- ________________ अघटकु. तदैवमवनीनाथे पौनःपुन्येन पृच्छति । पुरोधा अपि तां वार्तामाविष्कर्तुं प्रचंक्रमे ॥ 8 ॥ का चरित्रम्. देवास्ति मद्गुहे दासी तस्याः सूनुरजायत । स्थापिता साऽथ शुद्रेति सपुत्रापि कुटीरके ॥ 9 ॥ राजोचे विस्मयाटोपस्तर्हि ते शरदब्दवत् । वृथाऽसौ सर्वथा, सोऽपि प्रोवाच प्रति भूपतिम् ॥ 10 ॥ नैवाऽभिसन्धिवन्ध्यं मे वचः स्वामिन्निशम्यताम् । बालोऽयं भूपतिर्भावी परिभावी महीभृताम् ॥ 11 ॥ है भूपतिः स्माऽऽह भूयोऽपि विपुलं वसुधातलम् । भवत्वेषोऽपि भूपालः किं नो दुःखाकरिष्यति ? ॥ 12 ॥ पुरोधाः पुनरप्यूचे नैतच्छृणु निबन्धनम् । त्वयि जीवति त्वत्पूर्यां भूपोऽयं भविता विभो ! ॥ 13 ॥ अत्रार्थ तव दुःखं वा सुखं वाऽप्यस्तु भूपते ! / न भवत्यन्यथा चैतत् प्रस्तरोत्कीर्णवर्णवत् ॥ 14 ॥ है श्रुत्वेत्यन्तज्वलन् रोषात् करीषाग्निरिव क्स्स्न्नात्|अक्स्स्म्ः क्षमापतिःस्थातुमथाऽऽस्थानं विसृष्टवान् ॥ 15 ॥ पुरोधाः खगृहे गत्वा बालादित्यमिवोदितम् । अङ्कुरमिव कल्पद्रोद्वितीयायामिवोडुपम् ॥ 16 ॥ |निधानमिव पुण्यानां क्रीडोद्यानमिव श्रियाम् । राजलक्षणसम्पूर्णमद्राक्षीत्तत्र बालकम् ॥17॥युग्म्म् । अचिन्तयच्च धिग्दैवं sRssttirysyeymiidRshii| पुंमाणिक्यमिदं येन दुष्कुलेन कलङ्कितम् ॥ 18 ॥ अत्यल्पसम्पदः सन्तः पुंमाणिक्यं च दुष्कुले । लक्ष्मीरनभिजातस्य वेधसः स्खलितत्रयम् ॥ 19 ॥ 1 शतरि सप्तम्येकवचनम् । 2 प्रोपादारम्भे । सिद्ध0 3 / 3 / 51 इत्यनेनात्मनेपदम् । 3 श्वस्तन्याम् । 4 सभाम् । 5 बालसूर्यमिव । 6 चन्द्रम् । 7 मूर्खस्य । Page #5 -------------------------------------------------------------------------- ________________ *AXASSISTIROSSETO ध्यात्वेति मुद्विषादौ च दधद्धाम जगाम सः । इतश्चाऽचिन्तयत् सायं चेतसा सह भूप्तिः॥20॥ 6 मयि जीवति मत्पुत्रे दासीपुत्रः कथं नृपः ? / तन्नयामि नखच्छेद्यं कुठारच्छेद्यतां कथम् ? ॥ 21 ॥ | नोपेक्षणीयाः क्ल्ह्-व्याधि-व्ह्नि-ऋन्ना-'र्य्ः। वर्द्धमाना यतः पश्चात् ते स्युर्त्य्न्त्दुःख्दाः॥22॥ इति चेतसि निश्चित्य कृत्याऽकृत्यमचिन्तयन् । वधायाऽऽज्ञापयत्तस्य पदातिद्वितयं नृपः ॥ 23 ॥ निद्राणायाः सतं दास्याः समपादाय तौ त्त्ः। बहिर्गतौ, तयोरेकः कृपयाऽन्यमवोचत ॥ 24 ॥ |निघ्नतो गर्भरूपस्य विचिकित्सति मे म्न्ः। तदर्भकं त्वमेवैतं गृहाण निगृहाण च ॥ 25 ॥ सोऽप्यूचे तं च, श्रूयन्ते किमेवं वक्ति मां भवान् । पूर्वजा अपि मे बालहत्यां किं कृतपूर्विणः 1 ॥ 26 ॥ 'दीने बाले वियुक्ते च कस्य न स्यात् कृपालुता ? / खर्भानुरपि बालेन्दु असते नोग्रधीरपि' ॥ 27 ॥ | हानिष्यते मया नैष बालकः करुणास्पदम् । विशस्यतां त्वयैवैष, नो चेत् क्वापि विमुच्यताम् ॥ 28 ॥ एवं विवदैमानाभ्यां ततस्ताभ्यां शिशोर्वधे । दयावद्भयां जीर्णवने कूपकण्ठे vyamoci sH॥29॥ to व्यजिज्ञपतामेवमथागत्य म्हीभुजे। इदानीमेव देवाऽयं कृतान्ताय बलिः कृतः ॥ 30 ॥ तदालापसुधापानाद् विशल्यः क्षितिवल्लभः । योगिवज्योतिरुन्मेषात् परमामाप निवृतिम् ॥ 31 ॥ प्रातरारामिको दृष्ट्वा खं वनं स्निग्धशालम् । बभाषे वल्लभां प्रीत्या पश्य पश्य वनं प्रिये ! ॥ 32 ॥ 1 राहुः । 2 हन्यताम् । 3 विपूर्वकवदधातोविरुद्धवादेऽर्थे-विवादे वा । सिद्ध0 3 / 3180 / इत्यनेनात्मनेपदम् । Page #6 -------------------------------------------------------------------------- ________________ अघटकु. चरित्रम्. ॥ 2 ॥ ASSOSIASAROSH नीरप्राग्भारखिन्नात्मा निःखिन्नः किमु वारिदः ? / अवतीर्ण दिवः किंवा देवाराममिदं भुवि ? ॥ 33 ॥ साऽवदन्नाथ ! नात्मीयः स्म्भ्व्त्य्य्म्द्भुत्ः। ऊर्ध्वशोषं हि शुष्कः किं शाडलीभवति क्षणात्? ॥ 34 ॥ मालिकः स्माह किं पनि ! नाऽघाटमपि पश्यसि ? / निजमेवेदमुद्यानमलमन्यैर्विकल्पितैः ॥ 35 ॥ दल-पुष्प-फलोपेतां तरुराजी वनान्तरे । वहमानसरित्तुल्याः कुल्याः पश्यंस्ततः क्रमात् ॥ 36 ॥ उपकूपं गतः सोऽपि गर्भरूपं न्यरूपयत् । क्रीडाऽऽगतसुरस्त्रीणामपत्यमिव विस्मृतम् ॥ 37 ॥ अहो ! अघटमित्युञ्चइआहरंस्तमुपाददे । चित्रीयमाणस्तत्पुण्याजहार प्रियां प्रति ॥ 38 ॥ ॥ प्रिये ! महाप्रभावोऽयं कोऽपि दिव्यात्मकः शिशुः । आरामस्तत्क्षणादेव येनाऽजनि पुनर्नवः ॥ 39 ॥ प्रससार प्रणालीषु जलमुद्भय कूप्त्ः। आत्ते च पाणिनाऽमुष्मिन् न्यग्बभूव मनाक् प्य्ः॥40॥ इन्द्रनीलमणिं मन्ये काचित् काचधियाऽत्यजत् । उज्झाञ्चकार माणिक्यं शोणपाषाणशङ्कया ॥ 41 ॥ अपुत्रायाः सुतोऽयं ते भूयादित्युच्य तां त्त्ः। ससुतां सोऽपि तत्रैव लतावेश्मन्यतिष्ठिपत् ॥ 42 ॥ तस्या अपि ततः स्त्न्य्म्भूत्त्द्नुभाव्त्ः। 'यद्वा पुण्यवतां पुंसां खलं क्षेत्रेऽपि जायते ॥ 43 ॥ अथाख्याय सुतोत्पत्तिं निजज्ञातौ स मालिकः । प्रकाश्य तस्य पुण्यं च मलयोद्यानसम्पदा ॥ 44 ॥ षष्टिजागरणादींश्च कृत्वा तस्य महोत्सवात् । ददावघट इत्याख्यामाजन्माऽघटवृत्ततः ॥ 45 ॥ युग्मम् । 1 नन्दनम् । 2 तत्याज । 3 इत्युक्त्वा । M ॥ 2 ॥ Page #7 -------------------------------------------------------------------------- ________________ 15 अथानीतो निजावासे मालिकेन स्तनन्धयः । शारत्रितयदेशीयः पाल्यमानो बभूव स्ः॥46॥ र अन्येबू रचयामास पुष्पमालां स मालिक्ः। खपल्या उपरोधेन नृपप्रीतिकृते कृती ॥ 47 ॥ ततोऽसौ दर्शयामास मालिन्यै पुष्पमालिकाम् । 'भवन्ति स्त्रीप्रधाना हि प्रायोऽमी मालिकादयः'48 क्षिप्त्वा पुष्पकरण्डे च दाम दास्याः समर्प्य तत् । कट्यामारोप्य सा सुतं खयं राजकुले गता ॥ 49 ॥ प्रणम्य नृपमादाय दाम दक्षिणपाणिना । विस्पष्टाक्षरमाचख्यौ देवेदमवलग्यताम् ॥ 50 ॥ बलान्मनस्तुरङ्गस्य वलामिव नियन्त्रणे । ज्यामिवाऽनङ्गचापस्य हर्षाश्रुलहरीमिव ॥ 51 ॥ दोलामिव मधोर्लक्ष्म्या दृग्मृग्या बन्धनाय च |वागुरामिव् तां मालामद्राक्षीनृपतिश्विरम् ॥52॥युग्म्म् । / सभाजनमथैक्षिष्ट दृष्टिः कस्सेह किण्विधा। 'भाव्यं हि भूभृता नैव भोगिनेवैकदृष्टिना' ॥ 53 ॥ है भृङ्गीष्विव निविष्टासु सर्वेषामिह दृष्टिषु । गाढसंमर्दभीतेव नाऽगादृष्टिः पुरोधसः ॥ 54 ॥ अचिन्तयञ्च किमयं निरपत्य इव द्विजः । निरीक्षते पुत्रमिमं ग्रैवेयकविभूषितम् ॥ 55 ॥ गृहीत्वाऽथ नृपः पुष्पस्रजं कण्ठे दधौ पुनः । ददौ तस्यै नृपः प्रीतः सहस्रं षोडशाधिकम् ॥ 56 ॥ तां विसृज्य नृपःप्रोचे द्विजं, दाम विहाय तत् । रतिं चक्रे भवदृष्टिआलिनीतनये कथम् ? ॥ 57 ॥ सोऽवदद् भाविभूपालसेवाहेवाकिनीदृशम् । विसस्मार महाराज ! सर्व दृष्टिर्ममाऽपरम् ॥ 58 ॥ 1 वसन्तस्य । Page #8 -------------------------------------------------------------------------- ________________ | चरित्रम्. अघटकु. 14 mukhbaasspaadivaa''drshstdvcHshrvnnaannRpH| विच्छायतां प्रपेदानश्चिन्तासन्तानभागभूत् ॥ 59 ॥ पुरा राज्यं पुरोधा यहासीसूनोरचीकथत् । स तावत् तत्क्षणादेव कार्यते स्म कृतान्तसात् ॥ 60 ॥ तत् किं नवोऽयमुत्तस्थौ स एवायमथाऽर्भकः । कथमप्यनया लेभे तयोः पत्त्योः सकाशतः 1 ॥ 61 ॥ 6 इतिवृत्तमिदं ज्ञातुं समाहूयाऽन्वयं कृतौ । किमकार्ट तदादिष्टौ हन्तुं दासीसुतं युवाम् ? ॥ 12 ॥ स तदैव किमाजन्ने त्यज्यते स्माऽथवा क्वचित् । अर्पितः कृपया किंवा कस्याश्चिदपि योषितः ॥ 63 ॥ परं क्षमन्ते नेतारः, सेवन्ते स्कृदाग्स्ः। तदावेदयतं सत्यमभयं वामिहाऽऽगसि ॥ 64 ॥ श्रुत्वेति वचनं कृत्वा परस्परमुखेक्षणम् । विश्वस्ताभ्यां ततस्ताभ्यां समाख्यातं यथातथम् ॥ 65 ॥ त्वदादेशात्तदा बालो गृहीतोऽपि वधाय स्ः। दयया न हतोऽस्माभिर्निस्त्रिंशैरपि सर्वदा ॥ 66 ॥ विशीर्णमलयस्यान्तर्दक्षिणेन पुरीमिमाम् । जीर्णाऽवटतटीकोटौ त्यक्तः किन्तु शिशुस्ततः ॥ 67 ॥ परं श्वापद (कूपान्तःपतनेन वा । वालकः स तदेवाऽभून्मृत्योर्वकालिकाऽशनम् ॥ 68 ॥ तदाकर्ण्य प्रजानाथस्तौ पुमांसौ विसृष्टवान् । निष्करुणमिदं कार्य मे, तौ तु करुणापरौ ॥ 69 ॥ दध्यौ चैवं यथा ताभ्यां म्ध्येम्ल्य्मुज्झित्ः। आरामिकैरुपात्तश्च तत्स एवष नाऽपरः ॥ 7 ॥ ॥ 1 मे च वर्तमाना । सिद्ध0 / 5 / 2 / 16 / इत्यनेन स्मयोगे भूतेऽर्थे वर्तमाना-अकार्यतेत्यर्थः । 2 प्रश्नम् । 3 अवटः |कूपः । 4 पारेमध्येऽऽन्तः षष्ठया वा । सिद्ध्03।1।30 / इत्यनेनाऽव्ययीभावः, मध्यशब्द एकारान्तश्च निपातनात् । ॥ 3 ॥ Page #9 -------------------------------------------------------------------------- ________________ तथा मनसि कृत्वैवं वसुधातलवासवः । विनश्यत्युभयाऽऽयत्तं कार्य दुर्मत्रिराजवत् ॥ 71 ॥ अद्याऽऽस्थाननिषण्णस्य पुष्पदाम ययाऽर्पितम् । निहत्य तनयं तस्यास्तद्भवेयकमानयेः ॥ 72 ॥ इत्यादिष्टो नरेन्द्रेण पत्तिरेकस्तदा ययौ । मालिकोपगृहं saaymshvaaruuddho'tinirdyH||73|| युग्मम् । / सादेव राणक सामन्त ! माण्डलिक कुमारक ! / तात ! मजीवितेत्यादि मन्मनोल्लासपूर्वकम् ॥ 74 ॥ बलिं तव कृषीयाऽहं कुर्वेऽहमवतारणे । कोटीदीपोत्सवान् जीव दुःखमादाय यामि ते ॥ 75 ॥ | एवं हर्षेण दातला दापयन्ती च तालिकाः। गायन्ती हासयन्ती च खेच्छया वत्समात्मनः आरोपयन्ती शिरसि क्षणाद् हृदि कटीतटे । कराम्भोजे क्षणाद् दृष्ट्वा कण्ठाभरणभूषितम् ॥ 77 ॥ | करादाच्छिद्य तस्याः स-प्रसभं राजपूरुषः । गृहीत्वा डिम्भमुड्डिड्ये गृध्रराज इवाऽऽमिषम् ॥ 78 ॥ पञ्चभिः कुलकम् । तस्य चाऽघटमादाय कामतः सोऽथ शैशवात् । बुवाणस्ताततातेति कूच पितुरिवाकृषत् ॥ 79 ॥ बाललीलायितेनाऽयममुना मुमुदेतराम् । 'शिशूनां केलयः कस्य न भवन्ति मुदेऽथवा' ॥ 8 ॥ दध्यो चैवमनेनाऽहमहितोऽपि कृतः पिता । असकृत्ताततातेति कर्णाऽमृतकिरा गिरा ॥ 81 ॥ द्रुह्यतस्तन्ममाऽमुष्मै निघृणस्य दुरात्मनः । कथमेव क्षतः पाणिर्वक्षः किं न स्फटिष्यति ॥ 2 ॥ 1 कृदातोराशिषि । 2 क्रधेयोऽसूयार्थैर्य prati kopH। siddh0|2|2|27| ityanena 'द्रहाऽर्थयोगे' संप्रदानत्वम् । पिता । असत्तालयः कस्य न भवन्तिवाकृषत् ॥ 79 ॥ Page #10 -------------------------------------------------------------------------- ________________ अघटकु. caritram. 5560 Morotorto dhig राजसेवां दुरव्यसनद्रुमवाटिकाम् । अर्चिष्मत इवाऽभक्ष्यं नाऽकृत्यं यत्र किञ्चन ॥ 83 ॥ तदहो! हृदयान्धेन भूभुजा पुन्न्य्दुर्ल्भ्ः। निहन्यते कथमयं क्स्सीर्क्न्न्त्थोऽतिमुग्ध्धीः॥ 84 ॥ अवरोधं विदुद्राव किमु कोषं मुमोप वा ? / कुल्यो वा राज्यमादास्यमानः शत्रुसुतोऽथवा ? ॥ 85 ॥ व्यनीनशन्नृपोऽप्येनं नूनं अवेयकाम्यया । अलं निगृह्य तद्राज्ञे तदेवादाय ढोक्यते ॥ 86 ॥ हृचक्षुषा विभाव्यैवं गृहीत्वा कण्ठभूषणम् । मालिनीतनयं तं स बहिर्देवकुलेऽमुचत् ॥ 87 ॥ . उपराजं जगामाऽथ तद् अवेयकमार्पयत् । राजापि मुमुदे तेन निष्कण्टकमभूदिति ॥ 88 ॥ इतश्चान्तर्देवकुलमघटः पुण्यकङ्कटः । अभ्रात्पतितवद्धाम्यल्लेपयक्षं निरक्षत ॥ 89 ॥ खतातमिव तं जाननालिलिङ्ग प्रमोदभाक् । अङ्कमारुह्य तत्तुङ्गं कूर्च पस्पर्श बालकः ॥ 9 ॥ जल्पन्तं ताततातेति क्रीडमानं तमङ्कगम् । मुमुदे तदधिष्ठातो तदा यक्षो निरीक्ष्य सः ॥ 91 ॥ जिह्वयाऽपि मया पित्रा पाल्योऽसौ पुत्रवत्ततः । रास्त्रियामी क्षणवत् तस्य क्रीडाभिरक्षिपत् ॥ 12 ॥ अथ वासितमासन्ने वने देवधराह्वयम् । निष्पुत्रमश्चक्रयिकं ज्ञात्वा ज्ञानेन यक्षराट् ॥ 93 ॥ उपेत्य शयनीयस्थं निद्राणमुदलीलपत् । अये ! त्वं शेषे जागीयेवं मधुरया गिरा ॥ 94 ॥ स तदातु प्रबुद्धः सन् शय्यां मुक्त्वा सविस्मयः ऊचे त्वमीश!क इति प्रोक्तो यक्षोऽब्रवीदिति ॥ 95 ॥ 1 अग्नेः । 2 अन्तःपुरम् । 3 पुण्यकवचः । 4 561%A5 ॥ ॥ 4 // % Page #11 -------------------------------------------------------------------------- ________________ कुर्वन् गतागते नित्यं त्वमावससि मद्वने । नोपद्रवयसे किञ्चित् तेन तेऽहं प्रसेदिवान् ॥ 96 ॥ तद् याचखेच्छया रत्ना-दिकमुक्तः, स ऊचिवान् । सर्वमस्ति सुतं मुक्त्वा कुलश्रीवल्लिमण्डपम् ॥ 97 ॥ विना पुत्रं नृजन्मापि विफलं त्ववकेशिवत् । यक्षोऽवदन्मा विषीद त्वं कामदोऽस्मि सुरद्रुवत् ॥ 98 ॥ तद् गृहीथा मदङ्कस्थं मत्पुत्रमघटं अंगे । यक्षराजो निधायैवमदृश्यत्वमुपेयिवान् ॥ 99 ॥ खमः किमेष किं माया किंवा चित्तभ्रमो मम । साश्चर्यश्चिन्तयन्नित्थं सोऽगाद्यक्षौकसि prage ॥ 10 ॥ tatra pravizato'pyasya knncrnnghurghrH| अघटस्ताततातेति ब्रुवन्नभ्यागमत् क्षणात् ॥ 101 ॥ वदन्नोहि वत्सेति स तमादाय सखेजे । यक्षपादानथानम्य निजावासमुपेयिवान् ॥ 102 ॥ तं वृत्तान्तं समाख्याय पत्यास्तनयमार्पयत् । अघटेनाघटेनेव सूनुना सापि पिप्रिये ॥ 103 ॥ कलहायिष्ट मा कोऽपि मत्पुत्रोऽयमिति ब्रुवन् । ततो देवधरश्चक्रे तदैव द्राक् प्रयाणकम् ॥ 104 ॥ अथाऽधीतकलाकेलिः क्लाकेलिम्नोर्म्ः। सौन्दर्यसारभुवनमघटः प्राप यौवनम् ॥ 105 ॥ अथा-'ङ्ग-बङ्ग-कालिङ्ग-तिलङ्ग-मगधादिषु । क्रियासमभिहारेणाऽभ्राम्यदू देवधरोऽन्यदा ॥ 106 ॥ niHshessngriivrgmaulimaannikydaamni|आय्यौ श्रीविशालायां विशालायां पुनः पुरि ॥ 107 ॥ युग्मम् । चचाल च तदैवासौ प्रणन्तुमवनीपतिम् । राजाऽवलोकनचिकीरघटोऽपि सहाऽचलत् ॥ 108 ॥ 1 प्रातःकाले । 2 आलिलिङ्ग । Page #12 -------------------------------------------------------------------------- ________________ 2X* अघटकु. चरित्रम्. X **OSARAS RASAEX पदे पदे लसत्क्रीडानाटकानां निरीक्षणात् । कौतुकान् दर्शयन् पुत्रं भूपद्वारं जगाम सः ॥ 109 ॥ द्वाःस्थेनावेदितो राज्ञस्ततो राजाऽभ्यनुज्ञया । सोऽविक्षत् क्षितिपास्थानं पुत्रादिपरिवारितः ॥ 11 ॥ |तुरङ्गयुगमुत्तमं प्राभृतीकृत्य कृत्यवित् । नत्वा नरेश्वरं श्रेष्ठं यथास्थानमुपाविशत् ॥ 111 ॥ पुरोधसः पुनदृष्टिरघटं नवयौवनम् । आलिलिङ्गाऽनुरक्तेव सुभगं वरवर्णिनी ॥ 112 ॥ अथ देवधरो राज्ञा सुप्रसन्नेन स्त्कृत्ः। ययौ निर्दिष्टमावासं मेराल इव मानसम् ॥ 113 ॥ ज्ञानगर्भस्ततः माह विस्मयस्मेरमानसः । राजानं वचनैस्तथ्यैर्वशिष्ठ इव राघवम् ॥ 114 ॥ आसीदेवधरं देव ! दक्षिणेनेह यः पुमान् । अस्ते रिव भूपाल ! स्थाने ते स भविष्यति ॥ 115 ॥ तत्क्षणादेव चुक्षोभ तद्वाचा माप्तेर्म्न्ः। मन्दरक्ष्माधरेणेव विगाढः सरितां पतिः ॥ 116 ॥ स्वतन्त्रे च सपुत्रे च मयि राजनि जीवति । अन्योऽपि श्रीविशालायां किं भविष्यति भूप्तिः?॥117॥ सम्भावयामि दासेरः स एवैषोऽपि नेतरः । ग्रीवाभरणमादाय नूनं तेनाऽप्यमुच्यत ॥ 118 ॥ स एवाक्षरविन्यासः सैव विस्मयपत्रिका । सहसा ज्ञानगर्भस्याऽऽविरास कथमन्यथा ? ॥ 119 ॥ इति चेतसि संचिन्त्य निश्चिकाय पुनर्नवम् । विनाशोपयिकं तस्य सुगूढं प्रौढशासनः ॥ 12 ॥ 1 'विश्' धातोरद्यतन्याम् । 2 हंसः 3 'as'dhAtoH स्थाने यथाऽशिति विषये भूरादेशो भवति । 4 दासीपुत्रः 5 प्त्तिना। Page #13 -------------------------------------------------------------------------- ________________ है यथाऽसौ स्खवशीकृत्य deshdaanaadikrmnnaa| विश्वस्तश्च सुखेनैव दानाद्यैर्निग्रहीष्यते ॥ 121 ॥ ततो देवधरं सायमायातं सपरिच्छदम । वीक्षमाणोऽघटं गाढमवोचद वसधाधवः ॥ 122 ॥ अयि ! त्वां निकषा योऽयं म्हाबाहुर्म्दोद्ध्त्ः। रूपेण विक्रमेणापि चक्रपाणिरिवापरः ॥ 123 ॥ सोऽप्यभाषत मे देव ! सुतोऽयमघटाह्वयः । सर्वशास्त्रेषु मेधावी सर्वशस्त्रेषु योधनः ॥ 124 ॥ है एवं तस्य गुणग्रामं शृण्वानः क्षितिवल्लभः । भयोत्थैरपि रोमाञ्चैरानन्दित इवाबभौ ॥ 125 ॥ बमाण च नरेन्द्रस्तं यद्येवं तर्हि ते सुत्ः। अस्मानवलगत्वेष देशमेकं प्रदद्महे ॥ 126 ॥ सोऽवदद्विदधे देव ! राजसेवां न कोऽपि नः । कुलक्रमागतं ह्येतदश्चवाणिज्यमेव नः ॥ 127 ॥ है। इत्याकर्ण्य पितुर्वाक्यमघटः माह साहसी । लक्ष्मीः स्वयंवरा तात ! किमायान्ती निवार्यते ॥ 12 ॥ किमन्वयैः समायातं साम्राज्यं शकचक्रिणाम् । प्रमाणीक्रियतां तस्मात्तात! देवाऽनुशासनम् ॥ 129 ॥ इत्थमाकर्ण्य तद्वाचमूचे देवधरं नृप्ः। न भेतव्यं त्वया हन्त ! दूरे तिष्ठ त्वमात्मना ॥ 130 ॥ पार्थेऽमुष्य भविष्यन्तिं ममैव हि नियोगिनः । ममैव पत्तयः सर्वे सूनुस्ते केवलं विभुः ॥ 131 ॥ इत्युक्त्वा मथुराराज्यमघटाय ददौ नृपः । विश्वासस्य कृते मांसं मीनेभ्य इव मैनिकः ॥ 132 ॥ जग्रन्थ शकुनग्रन्थिं पुरोधाश्च, नृपोऽपि हि । दध्यावेवमिदानी मे मुष्टिमध्येऽघटोऽजनि ॥ 133 ॥ 1 निकषायोगे षष्ठीस्थानीया द्वितीया । 2 समीपे । 3 धीवरः । Page #14 -------------------------------------------------------------------------- ________________ अघटकु. चरित्रम्. ANGREALIGARCARRORREARRICS अधुनैव हते भावी प्रवादो मम duHshH। तद्देशं यातु साध्योऽयमुपायेनापि केनचित् ॥ 134 ॥ अथासौ प्राप्तसाम्राज्यो लब्धांश इव गोत्र्ज्ः। प्रोक्तोऽन्येधुर्महीपेनाऽघटोऽमृतकिरा गिरा ॥ 135 ॥ अघट ! ब्रज देशे त्वं वरटाः कैरटा इव |मा स्म लुण्टन् विनाऽध्यक्षं दधिस्थालीमिव प्रजाम् ॥ 136 ॥ कृताञ्जलिनुपादेशमघटः प्रतिपद्य तम् । प्रति प्रतस्थे मथुरां राजगृह्यपरिच्छदः ॥ 137 ॥ अघटागमनं श्रुत्वा पौरैश्चानन्दमेदुरैः । मथुरा उत्पताका वाऽकारि देवपुरीव सा ॥ 138 ॥ तत्र प्रविशतोऽमुष्य समग्रबलशालिनः । बभूव लक्ष्मीः सा काचिद् द्वारवत्यां हरेरिव ॥ 139 ॥ चिरं जीव चिरं नन्द चिरं राज्यं विधेहि c। चिरमाश्रितलोकानां पूरय त्वं मनोरथान् ॥ 140 ॥ एवं purpurndhriibhirshiibhirbhinnditH| प्रविवेश महासौधमघटो मण्डलेश्वरः ॥ 141 ॥ दानमानेक्षणालापर्जनांस्तोष्य यथोचितम् । कुर्वन् राज्यमथाऽन्येद्युः स रात्रावित्यचिन्तयत् ॥ 142 ॥ श्लाघ्यते साऽपि किं लक्ष्मीः सुमित्रैर्भुज्यते न या। यामुवीक्ष्य न वक्षांसि ताडयन्ति च shtrvH॥143॥ प्रातस्तदैव विज्ञप्तिं प्रेष्य तातपदान्तिके । आनाययत् खदेश्यानां सहस्रं सहचारिणाम् ॥ 144 ॥ राजगृह्यानथोत्थाप्य तेष्वायातेषु तत्क्षणात् । खकीयानेव सर्वत्र यथास्थानमवेशयत् ॥ 145 ॥ यात यूयं नृपोपान्तं राजकीयानुवाच च । देवदत्तेऽपयाते हि यज्ञदत्तो न गीयते ॥ 146 ॥ 1 निन्दा । 2 करटः काकः । 3 गृह्यः पक्ष्यः-पक्षाश्रितः । 4 तोषयित्वा । Page #15 -------------------------------------------------------------------------- ________________ OM ASSISTARSANSAR अथोपराजं ते गत्वा सर्वमेतद्यजिज्ञपन् । अघटेन निजश्चक्रे देव ! दौवारिकोऽपि हि ॥ 147 ॥ फालच्युतचित्रकवद् दुःखी राजाऽप्य्चिन्त्य्त्। दृष्टिः प्रसारितैवाऽस्थाद् वायुनाऽनायि कज्जलम् 1484 उदपद्यन्त हृद्येव हृद्येव च विलिलियरे । अहो मे मन्दभाग्यस्य रङ्कस्येव मनोरथाः ॥ 149 ॥ दुर्निग्रहः पुराप्येष केवलोऽपि मृगेन्द्रवत् । निग्रहीतुमिदानीं तु शक्रेणापि न शक्यते ॥ 150 ॥ ततो विसृज्य तान् सर्वानघटं कुटिलाशयः । आदिशद् गुप्तलेखेन मामालोक्य पयः पिबेः॥151 ॥ तदैवारुह्य करभीः पत्तिभिः ब्स्सैः। अज्ञातचर्ययाऽऽयासीदुपभूपमसौ निशि ॥ 152 ॥ तमालोक्य क्षितीशोऽपि दर्शयामास सम्भ्रमम् । भक्तस्त्वमेव मे सत्यमित्यालापेन चाऽपृन्नोत्॥153॥ बभाषे च कुमारोऽस्ति कटके संगरं गते । तत्र चास्ते न कोऽप्यन्यः सांयुगीनस्तथाविधः ॥ 154 ॥ ततस्तत्राशु गच्छेस्त्वं विलम्ब क्वापि मा कृथाः । त्वयि तत्र गते सर्व साऽवेष्टम्भं भविष्यति ॥ 155 ॥ 8 लिखित्वा तत्क्षणादेव खयमेव नरेश्वरः । अघटस्यार्पयामास राजादेशं नरेश्वरः ॥ 156 ॥ अज्ञातनृपकौटिल्यः, अघटः सरलाशयः । राजादेशमुपादाय तदानीमेव निर्ययौ ॥ 157 ॥ अघटः कटकस्याऽऽशु निकटं शावलद्रुमम् । अनुजं नन्दनस्येव वनं प्राप दिनात्यये ॥ 158 ॥ |सुप्तः पल्लवशय्यायामध्वश्रान्तः सुखं त्त्ः। प्रीयमाणः समीरेण मृदुना शीतलेन स्ः॥159॥ 1 सेनायाम् । 2 युद्धम् । 3 युद्ध्प्र्वीन्न्ः। 4 साऽऽधारम । READ Page #16 -------------------------------------------------------------------------- ________________ अघटकु. आजगाम तदानीं च परिभ्राम्यन्नितस्ततः । आहूत इव तत्पुण्यैस्तत्रैव हि स यक्षराट् ॥ 160 ॥ चरित्रम् तथास्थमघटं वीक्ष्य ससंरम्भः पुरोऽभवत् । नीतः केनैष मत्सूनुरवस्था पथिकोचिताम् ? ॥ 161 ॥ दज्ञात्वा ज्ञानेन तद्वृत्तं यक्षः क्षुब्धाब्धिभैरवः । अये ! सुघटितेनैष हन्तुं प्रेषि दुरात्मना ॥ 162 ॥ साऽभ्यसूयस्ततो राज्ञि राजादेशं तमाकृषत् । अयःशल्यमयस्कान्तरत्नवद् व्यन्तरामरः ॥ 163 ॥ | "एतस्याऽधौतपादस्य देयं तालपुटं विषम्" / इत्येतामक्षरश्रेणीं दृष्ट्वा तस्मिन्नमार्जयत् ॥ 164 ॥ भूयोऽवधिप्रयोगेण विदित्वा कटकस्थिताम् । राज्ञो दुहितरं कन्यां कुमारस्य सहोदरीम् ॥ 165 ॥ "अनेनाऽऽयातमात्रेण परिणाय्या ख्सोद्रा"| लिखित्वेति तथास्थाप्य राजलेखं स यातवान् ॥ 166 ॥ अघटः प्रातरुत्थाय कुमारशिबिरं ययौ । राजादेशं कुमारायाऽऽर्पयत् संमुखमीयुषे ॥ 167 ॥ कुमारोऽपि तमादाय नीत्वा मूर्दाऽव्त्ण्स्ताम्|राजान्मिव् साष्टाङ्गं मुक्त्वा सिंहासनेऽनमत् ॥ 16 ॥ द्वावप्यथ परिष्वज्य निविस्स्त्तावुचितास्ने। कुमारस्तमथोन्मुट्य तदर्थमवधार्य च ॥ 169 ॥ | दैवज्ञं प्रश्नयामास स्म्भ्र्म्स्मेर्लोच्न्ः|अस्ति मेलापको लग्नः सुन्दर्या अघटेन किम् ? ॥ 170 ॥ युग्म्म्॥ सोऽवदद्देव ! मेलोऽस्ति हरगौर्योरिवाऽनयोः । लग्नमप्यद्य सन्ध्यायां तदेवाऽऽस्ते तदातनम् ॥ 171 ॥ अचिन्तयत् कुमारोऽथ मन्येऽस्मादेव kaarnnaat|ess eva जवात्प्रैषि सा नाऽऽहूता खसाखयम् ॥ 172 ॥ 1 skopH| // 7 // Page #17 -------------------------------------------------------------------------- ________________ ततोऽघटकुमारस्य जन्यावासमिवाद्भुतम् । आर्पयत् भूपतेः सूनुर्विकटं पटमन्दिरम् ॥ 173 ॥ ॥ खयं विवाहसामग्रीहेतोरभ्युद्यतः क्षणात् । मण्डपं कारयामास ब्रह्माण्डस्येव सोदरम् ॥ 174 ॥ अथो महोत्सवेनैष महता नृपनन्दनः । त्रिजगजनितोत्साहः खसारं पर्यणाययत् ॥ 175 ॥ 8 वर्धापको द्वितीयेऽह्नि नृपमेत्य व्यजिज्ञपत् । दिष्ट्या वर्धाप्यसे देव ! मङ्गलेन महीयसा ॥ 176 ॥ त वधूवरस्य सा काचिद् देव ! शोभाऽभवत्तदा । न यां कथयितुं शक्तः कोटिजिह्वोऽपि जायते ॥ 177 ॥ किन्त्वेवं बाहुमुल्लास्स माहुर्देव ! पुराविदः । नैवेयमभवल्लक्ष्मीर्लक्ष्मीकेशवयोरपि ॥ 178 ॥ तद्वार्ताभिर्नृपश्चान्तर्विषादविषविह्वलः । कम्पयामास मूर्द्धानमुत्सवं वर्णयन्निव ॥ 179 ॥ कटरे दैववैमुख्यं मयीति परिभावयन् । सिष्माय च सुतोद्वाहश्रवणादिव रञ्जितः ॥ 180 ॥ किमकारि कुमारेण राजादेशो ममाप्यधः । किं वाग्लेखि मयैवैतद् विपर्यस्तधिया तदा ? ॥ 181 ॥ |निजराज्यपरिभ्रंशदुःखाकुलतयाऽपि हि । लोचनैरुल्लसद्धाष्पैरानन्दमिव दर्शयन् ॥ 182 ॥ | इत्युच्चैर्दर्शयन् हर्ष बहिः, शोकाकुलान्तरः । आह्वातुं प्रैषीलेखं स कुमारं सवधूवरम् ॥ 183 ॥ स राजलेखेक्षणतोऽप्यचलद् विनयी त्दा। चतुरङ्गचभूपेतः कुमारः सवधूवरः ॥ 184 ॥ जातदागमनसोत्कण्ठैर्नृपादेशात् पुरोऽपि हि । नागरैरनुरागेण पुरशोभा व्यधीयत ॥ 185 ॥ |निर्निमेषेक्षणैः पौरैर्वीक्ष्यमाणः पथि पथि । अघटः प्रविवेशान्तःपुरी चक्रिवदुत्सवात् ॥ 186 ॥ Page #18 -------------------------------------------------------------------------- ________________ अघटकु. चरित्रम् ॥ 8 ॥ %ERSORRESEARSA अथ निःशेषराजन्यसामन्तसचिवादिभिः । ढौकितैरघटः प्रौढिमुपायनभरैरगात् ॥ 187 ॥ तदैवं गच्छति प्रौढिमघटे तदुपायनैः । पञ्चषाऽहयंतीतेषु से रात्रावित्यचिन्तयत् ॥ 188 ॥ न वंशः कस्यचित् पुत्र्या नीयते स्म समुन्नतिम् । ततो जामातरं हत्वा राज्यं यच्छामि सूनवे ॥ 189 ॥ & आततायिनमासूत्र्य ततः कृत्रिमसंभ्रमः । अघटं माह वत्साऽस्मदुपयाचितपूर्तये ॥ 190 ॥ एकाकीभूय गच्छेस्त्वमद्य पूजयितुं निशि । बहिःपुरीप्रदेशस्थामस्मद्गोत्राऽधिदेवताम् ॥ 191 ॥ अघटोऽपि नृपादेशं तथेति प्रतिपद्य तम । बलिपुष्पादिसामग्री समग्रामप्यचीकरत् ॥ 192 ॥ पाणी पटलिकां सव्येऽपसव्येऽथ प्रदीपकम् । आस्थाय प्रस्थितो देवीं स तु पूजयितुं निशि ॥ 193 ॥ तदा सौधगवाक्षस्थो यान्तं तं वीक्ष्य भूपभूःदध्यौ किं याति योगीन्द्रो विद्यांसाधयितुं निशि? ॥ 194 ॥ अथ विज्ञाय भगिनीपति निकटमागतम् । प्रगीफलेन तं मूर्ध्नि निजघान हसंस्ततः ॥ 195 ॥ |वभाषे च महाधूर्त इव त्वं लोक्यसे मया । इयत्यामपि वेलायामेकाक्येव इयर्षि यत् ॥ 196 ॥ अघटोऽप्यूचिवान्नाऽहं वेनि किञ्चन किन्तु वः । गोत्रदेवीं नृपादेशात् प्रवृत्तोऽस्मि महीयितुम् ॥ 197 ॥ ऊचे कुमार एलेहि कृतं च्त्व्र्ल्न्ग्घ्नैः!| नवोढस्य च ते क्वापि किञ्चनापि भविष्यति ॥ 198 ॥ |किश्चाऽस्माकीनगोत्राधिदेव्याश्च भवतश्च किम्। खयमेवाऽर्चयिष्यामि खामहं गोत्र्देव्ताम्॥199॥ 1 शतरि सप्तम्येकवचनम् । 2 नृप्ः। 3 ददामि । 4 वधोद्यतम् । 5 गतौ । 6 पूजयितुम् । Page #19 -------------------------------------------------------------------------- ________________ PALUSOGGESKOSHUSHUSHA द इति ब्रुवन्नवातीर्य तन्नेपथ्यश्चचाल सः । गृहीत्वा बलिपुष्पाद्यं खस्थाने स्थाप्य तं ततः ॥ 20 ॥ यावत् पूजयितुं देव्यालयद्वारं विवेश सः । तावदाकृष्टकोदण्डो घातको व्यमुचच्छरम् ॥ 201 ॥ ततो विक्रमसिंहोऽपि बाणभिन्नोऽपतद्भुवि । तत्क्षणादेव पृच्चके ज्ञैर्देवीगृह्स्थितैः॥ 202 ॥ जामाता वसुधाभर्तुः केनापि निहतोऽधुना । ब्रुवन्त इति योद्धारः सम्भ्रमेण दधाविरे ॥ 203 ॥ तदाकर्ण्य क्षणं भूपो योगीव सुखभागभूत् । ब्रुवन् किमिदमुत्तस्थौ परं लोकानुवृत्तये ॥ 204 ॥ यावद्राजपथं राजा जगाम सपरिच्छदः । अघटोऽप्यागमत्तावदाकृष्टासिर्बुवन्निदम् ॥ 205 ॥ तेन जागरितः सिंहो मृत्युना स कटाक्षितः । येनाऽघानि कुमारोऽयं छलघातेन पापिना ॥ 206 ॥ है वदन्निति पुरो दृष्ट्वाऽघटं संमुखमागतम् । किमेतदिति पप्रच्छ विच्छायवदनच्छविः ॥ 207 ॥ अघटः माह देवाऽहं गच्छन् गोत्रेश्वरीगृहम् । अनुयुक्तः कुमारेण यथातथमचीकथम् ॥ 208 ॥ ततोऽभाणि कुमारेण तिष्ठ त्वं यास्यते मया । अदृष्टपूर्वी तन्मार्ग गमिष्यसि कथं निशि ? ॥ 209 ॥ इत्युक्त्वा मम नेपथ्यमुपादाय बलादपि । कालपाशैरिवाकृष्टः कुमारो देव ! निर्ययौ ॥ 210 ॥ ततः कुमारदृश्वानः क्षोणिराजं व्यजिज्ञपन् । अनवलगको जज्ञे कुमारो देव ! सम्प्रति ॥ 211 ॥ कृत्वा प्रसादं तत्सौधे देव! पादोऽवधार्यताम |राजानो येन नेक्षन्ते मृताननममङ्गलम् ॥ 212 ॥ 1 स्थापयित्वा । 2 पृष्टः । Page #20 -------------------------------------------------------------------------- ________________ अघटकु. ॥ 9 ॥ SURIRURTARISHI SCAUSAHA इत्याकर्ण्य गिरं गाढमुद्राघातसोदराम् । राजा तत्याज ताम्बूलं कीलितः शोकशङ्कुना ॥ 213 ॥ अथ सौधमधिष्ठाय दध्यौ विश्वम्भराधिपः । अहो देवस्य चरितमवाग्मनसगोचरम् ॥ 214 ॥ सुघटान्न घटयति घटयत्यघटानपि । प्रमाणं दैवमेवातश्चिन्तितं न पुनर्नृणाम् ॥ 215 ॥ 6 कुमारो मृत्युना निन्ये रक्ष्यमाणोऽपि ytntH|daasero हन्यमानोऽपिलक्ष्मी लेभेऽधिकाधिकाम् ॥ 216 ॥ है इत्थं सशोको निर्गम्य निशां कृत्वा स्त्क्रियाम्। वसधेशो द्वितीयेऽहि जजल्पेति नभस्थितिः ॥ 217 ॥ हंहो ! शृणुत मत्पापं पुण्यमस्याघटस्य च । ज्ञानं च ज्ञानगर्भस्य मर्त्यलोकेऽद्भुतत्रयम् ॥ 218 ॥ 4 जातमात्रेऽप्यदृष्टेऽपि jnmshrvnnmaatrtH| ग्रहीष्यत्येष ते राज्यं पुरोधा इत्यचीकथत् ॥ 219 ॥ ततो नाऽजीगणं धर्म निजं नाऽजीगणं कुलम् । अचीकरमहं तच नाऽन्त्यजोऽपि करोति यत् ॥ 220 ॥ 2 एष वाल्यादपि मया मारणाय पुनः पुनः । आरब्धोऽपि परं पुण्यैर्निजैरेव hi rkssitH॥221|| पापं हि प्रकटं भव्यं प्रकाश्येति निजं पुर्ः। सभ्यानां, तानथापृच्छयाऽघटं पुण्योत्कटं नृपः ॥ 222 ॥ अभिषिच्य निजे राज्ये क्षमयित्वाऽखिलं जनम् । जैनी दीक्षां गुरोः पार्थे खात्मसिद्ध्यै प्रपेदिवान् ॥ ॥ 223 ॥ युग्मम् । ततोऽघटनरेन्द्रेण खमाता मालिकौ च तौ। देवधरश्चाऽवधकाः सर्वे राज्ययुजः कृताः ॥ 224 ॥ 1 दासीपुत्रः-अघटः । 2 चण्डालः । Page #21 -------------------------------------------------------------------------- ________________ अथाऽघटमहीपालः पालयन् राज्यमुज्ज्वलम् । परेषां दुर्निरीक्ष्योऽपि वश्योऽभून्यायधर्मयोः ॥ 225 ॥ ततः प्रमोदस्तद्भूमौ प्रतिष्ठामासदत् पराम् । विषादस्तु विषण्णात्मा तद्वैरिनगराण्यगात् ॥ 226 ॥ | यात्रारम्भेऽपि भूपालाः सर्वे सेवकतां गताः । पूर्यते स्म न केनापि तस्य संग्रामकौतुकम् ॥ 227 ॥ अथाऽत्युग्रतपोवारिधौतान्तरमलोत्करः । राजर्षिः केवली तत्रायासीत् सुघटितोऽन्यदा ॥ 228 ॥ अघटोऽपि नरेन्द्रस्तं ज्ञात्वा राजर्षिमागतम् । ययौ नन्तुं महानन्दात् परीवारपरिवृतः ॥ 229 ॥ मुनीन्द्रं कनकाम्भोजासीनं राजमरालवत् । प्रणम्य निषसादाने पदातिरिव भ्क्तित्ः॥230॥ तत्र धर्मोपदेशं च श्रुत्वा मुनिमुखादसौ । पप्रच्छाऽघटभूपालश्चरितं प्राग्भवार्जितम् ॥ 231 ॥ किं मया प्राग्भवे पुण्यमगण्यं विदधे प्र्भो!| संपदः संप्रपद्यन्ते येनैवं विपदोऽपि हि ॥ 232 ॥ अथोचे केवली साधुसुभटो भरतावनौ । आस्ते विदर्भविषयमण्डनं कुण्डिनं पुरम् ॥ 233 ॥ तत्रासीत् त्रासिताऽशेषशत्रुभूपपुरन्दरः । शची तस्याऽभवद् राज्ञी नामतो रूपतोऽपि च ॥ 234 ॥ क भूपाः क्व दिवः स्वामी व गेयं व शिवारवः । इति पक्षिरुतैर्यस्याऽऽक्रन्दन्तीव द्विषधाः ॥ 235 ॥ बभूव तनयस्तस्य भूपतेर्गजभञ्जनः । भक्त्वा गजघटान् जन्ये चके खं नाम योऽर्थवत् ॥ 236 ॥ अथ तुल्यवयोरूपैर्वयस्यैः प्रिवारित्ः। सोऽन्यदा नन्दनाकारं पुरोपवनमीयिवान् ॥ 237 ॥ 1 अरीणाम् । 2 युद्धे । 3 जग्मिवान् । Page #22 -------------------------------------------------------------------------- ________________ चरित्रम् अघटकु. ॥ 10 ॥ निःस्पृहं निरहङ्कारं मुक्तेनिःश्रेणिकामिव । कायोत्सर्गस्थितं तत्र विलोक्याम्रतले मुनिम् ॥ 238 ॥ खरूपयौवनोन्मत्तो भूपभून्यूनधीस्तदा । कृताङ्गरागसौरभ्यवासितोपवनाऽवनिः ॥ 239 ॥ प्रखेदमलदोर्गन्ध्यभरेण व्यथितो मुनेः । जुगुप्सते स्म तं दुष्टः कुलाबैरवहेलयन् ॥ 240 ॥ त्रिभिर्विशेषकर अथैको भद्रकस्तस्य वयस्यस्तमभाषत । प्रणुन्न इव पुण्येन कुमारस्य भविष्यता ॥ 241 ॥ | माऽवज्ञासीः कुमारैनं पुण्यप्राप्यपदद्वयम् । अयं हि परमं तीर्थं पावनेभ्योऽपि पावनम् ॥ 242 ॥ ये तु नित्यं नमस्सन्ति वरिवस्यन्ति चाऽऽदृताः । महात्मानममुं तेषां हस्ते सर्वार्थसिद्धयः ॥ 243 ॥ तदेतस्य प्रणामेन निजं जन्म कृतार्थय । जन्तूनां स्याद्यतोऽमुष्य दर्शनेऽपि मलक्षयः ॥ 244 ॥ 6 गिरस्तस्येति श्रुत्वाऽयं म्धु-दुग्ध्-सुधाऽधिकाः|स्तुव्न् मित्रं च खं निन्द्यं मन्वानो मुनिमान्म्त्॥245॥ विज्ञायाऽवधिना तस्य मुनिरप्युपकार्यताम् । कायोत्सर्ग पारयित्वा कृपाधर्ममुपादिशत् ॥ 246 ॥ | कृपा धर्मतरोर्मूलं कूलं संसारवारिधेः । हिंसा पल्लीव दोषाणां भल्लीव क्रोधवैरिणः ॥ 247 ॥ 8 कुष्ठिनः कुणयो व्यङ्गाः पङ्गवः प्रचुराऽऽपदः । जीवहिंसाप्रभावेण भवन्ति भविनो भुवि ॥ 248 ॥ है। सर्वे वेदा न तत्कुयुः सर्वे यज्ञा यथोदिताः । सर्वे तीर्थाभिषेकाश्च यत्कुर्यात् प्राणिनां दया ॥ 249 ॥ 1 पूजयन्ति । 2 तटम् । 3 प्राणिनः । ॥ 10 ॥ Page #23 -------------------------------------------------------------------------- ________________ RA इत्याकर्ण्य मुनेर्वाचः प्रतिबुद्धो विशुद्धधीः । निमन्तूनां स जन्तूनां निग्रहाऽभिग्रहं व्यधात् ॥ 250 ॥ अथोपश्लोकयामास मुनिर्लोकोत्तरोऽपि ताम् । दृढीकर्तुं मनस्तस्य प्रतिज्ञाताऽर्थपालने ॥ 251 ॥ | जीवहिंसां यदत्याक्षीः पारम्पर्यगतामपि । मुनीनामपि तद्भद्र ! श्लाघ्योऽसि कृपया मुदा ॥ 252 ॥ इतः कुमार ! कारुन्न्य्धानिर्तिचार्त्ः। दुर्लभास्ते भविष्यन्ति न नराऽमरसम्पदः ॥ 253 ॥ सुगृहीतं त्वमुं कुर्यास्त्याक्षीर्मा लोक्वाक्य्त्ः|'प्रान्नाय्येऽपि नोज्झन्ति यतः खकृतमुत्तमाः' ॥ 254 ॥ सोऽभ्यधाद्धर्ममुज्झामि प्राणत्यागेऽपि नो मुने! / पतन्श्वभ्रेऽथ देयस्याऽऽलम्बं दत्त्वा त्वयोद्धृतः 255॥ उपकारान्मुनेऽमुष्मादधमर्णस्तवाऽस्म्यहम् । ततो यद् युज्यते किञ्चिद् गृह्यतामनुगृह्य तत् ॥ 256 ॥ निवृत्ताऽशेषकामस्य परब्रह्मैकचेतसः । कार्य किञ्चिन्न मेऽस्तीति मुनिः प्रत्यादिदेश तम् ॥ 257 ॥ |ततोऽसौ रञ्जितस्तस्य निरीहत्वादिभिर्गुणैः । लोकातीतैस्तपोभिश्च नत्वा तं खगृहं ययौ ॥ 258 ॥ अथाऽऽस्ते पालयन् प्रीतः कृपाधर्ममनारतम् । वर्धमानमनोरङ्गस्तनूजमिव वल्लभम् ॥ 259 ॥ अन्यदा तं मुनिं दृष्ट्वा मास्क्स्स्प्न्न्पार्न्ने। नत्वा नीत्वा गृहं भत्त्या भक्ताद्यैः प्रत्यलाभयत् ॥ 260 ॥ विजहार मुनीन्द्रोऽपि, ततश्चेतः समाययौ । मेषादीनां यम इव स म्हान्स्स्त्त्मीम्ह्ः॥ 261 ॥ बालेयान् महिषांस्तत्र छागांश्च गणशस्तदा । लोकाः प्रगुणयामासुः क्षिप्रापूपादिकानिव ॥ 262 ॥ 1 निरपराधानाम् । 2 दयाम् । SHRS Page #24 -------------------------------------------------------------------------- ________________ अथ खपुत्र-सामन्त-सेनानीभित्र्तो नृपः । सन्नद्धभटसेनाङ्गो राजपट्यां विनिर्ययौ ॥ 263 ॥ अघटकु. ॥ गत्वा गोत्रेश्वरीचैत्यं नत्वा स्तुत्वा प्रपूज्य ताम् । कुमारानादिशत्तत्र क्ष्मापतिर्बलिकर्मणे ॥ 264 ॥ ॥ 11 // ततस्तैः स्पर्द्धया सर्वैस्तदा यमसुतैरिव । निस्त्रिंशैरानिस्त्रिंशैर्बभाषे गजभञ्जनः ॥ 265 ॥ येनाऽभौजि त्वया सिंहेनेव प्राक्करिणां घटाः । प्रत्यक्षीकुरु सर्वेषां तदिदानीं भुजाबल ! ॥ 266 ॥ असिं निशितमादाय दृढं प्रहर सैरिभे । कूष्माण्डमिव कस्यैष प्रहाराद् भवति द्विधा ॥ 267 ॥ सोऽवदन्न तु चाऽन्याये युष्माकमिव मे मतिः । अयुध्यमानान्नस्त्रिंश्याद्धनिष्यामि यदङ्गिनः ॥ 268 ॥ 3 किञ्च, प्रवर्तितं मूढैः किमेतत्प्राणिघातनम् । बलिर्भवति किं नाऽत्र क्षिप्राऽपूपादिकैरपि 1 ॥ 269 ॥ तेऽप्यूचुर्बाह्मणस्येव धेन्वर्थे लुनतस्तृणान् । भविष्यति न नोऽप्येनो देवार्थे महिषान् नताम् ॥ 270 ॥ किंवाऽस्मदर्थमेवैतान् मेषादीन् विदधे विधिः|तृन्नादीनीव् तिर्यग्भ्यः सस्यानीव वणिक्कृते ॥ 271 ॥ इत्यन्योन्यमसम्बद्धं जल्पद्भिस्तैर्दुरात्मभिः । विलक्षीक्रियते स्मैकः कुकुरैरिव शूकरः ॥ 272 ॥ अथोपरुद्धः पित्राद्यैरसिमुद्यम्य तद्वेधे । न्यवर्तत पुनर्वेगात् स दयोल्लासिमानसः ॥ 273 ॥ ॥ पौनःपुन्येन पित्राद्यैः कार्यमाणोऽपि हिण्स्र्ताम्। त्रिरुद्यम्याऽप्यसिं भूयः प्राहरन्नैकशोऽपि स्ः॥27॥ धिर धिग्मां पापिनमिति निनिन्द खं मुहुर्मुहुः। यत्प्रहारोद्यतोऽभूवं गृहीताऽभिग्रहोऽप्यहम् ॥ 275 ॥ 1 निर्दयैः । 2 गृहीतखङ्गैः । 3 अभजि । 4 महिषे । 5 महिषवधे । 55SASA%ASANA // 11 // Page #25 -------------------------------------------------------------------------- ________________ S E ARSACANCIEOC 6 varamaurve'pi संवेशो वरं यत्रे निपीडनम् । स हि शुद्धात्मनां मृत्युन पुनव्रतभञ्जनम् ॥ 276 ॥ तस्येति भाविनो मूर्ध्नि कृपालुत्वेन तोस्सिता। सैव देवी व्यधादृष्टिं पुष्पैः पुण्यकणैरिव ॥ 277 ॥ बभाषे च कृतार्थोऽयमेवमान्दोलितोऽपि यत् । न चचाल प्रतिज्ञातात् साऽवष्टम्भो गिरीन्द्रवत् ॥ 27 ॥ इतः प्रभृति मा कार्षीत् कश्चनाऽपि पुरो मम । जीवहत्यामिमां पापां प्रतोलीमिव दुर्गः ॥ 279 ॥ गजभञ्जनं कुमारं स्तुवन्तो देववत्तदा । अङ्गीचकुर्नुपाद्यास्ते दयां तां दृष्टवैभवाम् ॥ 280 ॥ कुमारस्तु कृपाऽऽयत्तं दृष्ट्वाऽतिशयमद्भुतम् । लीनः सर्वात्मना तत्र योगीव परमात्मनि ॥ 281 ॥ अथाययुर्निजं निजं स्थानं सर्वेऽपि कालतः । खःश्रियं प्राप राजा च राज्यश्री गजभञ्जनः ॥ 282 ॥ अन्यदा रथयात्रायां दिवा रत्नमये र्थे। रोहणाद्राविव चले सौधद्वारमुपेयुषि ॥ 283 ॥ हर्षोत्कर्षाद् भक्तियुक्त्या श्रीसम्प्रतिनरेन्द्रवत् । जगतीपतिरानचं जगदर्यजिनेश्वरम् ॥ 284 ॥ राज्यं प्राज्यमथो कृत्वा नरेन्द्रो गजभजनः । सुप्रसन्नपरिणामः कालधर्ममुपेयिवान् ॥ 285 ॥ धरित्र्यामत्र धात्रीशः स त्वं सम्प्रति जातवान् । मुनिनिन्दाप्रभावण नीचैर्गोत्रं तु तेऽभवत् ॥ 286 ॥ उत्तमा चाऽभवद् भोगसामग्री मुनिदानतः । अधःकृतेन्द्रसाम्राज्यं राज्यं चैतजिनार्चनात् ॥ 287 ॥ हन्तुं यन्महिषं खड्गमुदयच्छश्चतुस्तदा । तद्भवान् कर्मणा तेन चतस्र आपदापदः ॥ 288 ॥ कृपया भावितात्मैव प्राहरत्तं न य्त्पुन्ः। न्यवर्तत ततस्तेन सम्पद्यन्ते स्म सम्पदः ॥ 289 ॥ Page #26 -------------------------------------------------------------------------- ________________ चरित्रम्. अघटकु. ॥ 12 ॥ 66360 HARUSLAH SIASAASAS सोऽहं महिषजीवस्तु श्रुत्वा धर्म तदा त्था। विरक्तोऽनशनान्मृत्वा राजा सुघटितोऽभवम् ॥ 290 ॥ भवन्तं प्रति तेनाऽभूद् विरुद्धं मम मानसम् । 'बन्धूनामपि यद्वा स्याद् वैचित्र्यं पूर्ववैरवत् ॥ 291 ॥ तवोपकारिणश्चैते सर्वे प्राक् सुहृदोऽभवन् । तत्तद्भूपत्वमापन्नाः सम्प्रति खखकर्मभिः ॥ 292 ॥ | इत्याकर्ण्य गुरोर्ध्यायन् जातजातिस्मृतिर्नृपः । प्रत्यक्षमिव निःशेषं खवृत्तान्तं व्यलोकयत् ॥ 293 ॥ अथेत्याख्यत् क्षमाऽध्यक्षस्त्वद्गीर्दीपिकया प्र्भो!| अज्ञानध्वान्तरुद्धाक्षोऽप्यात्मप्राग्भवमैक्षिषि ॥ 294 ॥ ततः सपरिवारोऽपि गुरुपादान्तिके नृपः । प्रपेदे देशविरतिं तरीमिव भवाम्बुधेः ॥ 295 ॥ क्रमेण सर्वविरतिं सम्प्राप्य सोऽनवद्यधीः । क्षतनिःशेषकर्तव्यः परमामाप नितिम् ॥ 296 ॥ अघटनरपतेः प्राग्भवीयं निशम्य । चरितमिति निमित्तं सम्पदामापदां च ॥ कुरुत निरतिचारे धर्मकर्मण्युदारे । मतिमिह विपदोऽमूर्यन्न वः स्युः कदापि ॥ 297 ॥ पापैरयं सुघटितक्षितिवल्लभोऽपि । प्राप प्रसिद्धसुत-राज्यवियोगदुःखम् ॥ एकोऽप्यगण्यैरघटस्तु पुण्यैः । प्राज्यं समासादयति स्म राज्यम् ॥ 298 ॥ ॥ इति अघटकुमारचरित्रम् । ॥ 12 ॥ Page #27 -------------------------------------------------------------------------- ________________ RAHARRAK ||ath प्रमादे निर्द्रव्यविप्रकथा ॥ यः प्राप्य दुष्प्राप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणि पातयति प्रमादात् ॥ 1 ॥ - दुर्लभं नृभवं लब्ध्वा, मुग्धो धर्म दृणाति यः । क्लेशासं खमणि सोऽब्धौ, पातयत्येव विप्रवत् ॥ 2 ॥ तद्यथा-अस्ति प्रतिष्ठानपुर, गोदातीरैकमण्डनम् । मुनिसुव्रतनाथस्य, यस्मिंश्चैत्यमनुत्तरम् ॥ 3 ॥ | विष्णुशर्माऽवसत्तत्र, विप्रः शीलवतीपतिः । निःखस्य तस्य तनया, बह्वयोऽभूवन् क्रमेण च ॥ 4 ॥ दरिद्रत्वेन कन्यानां बहुत्वेन च दुःखिता। एकदा दीनवदना प्रोचे शीलवती प्रियम् ॥ 5 ॥ त्वमात्मना द्वितीयोऽभूः पुरा तेन यथा तथा । कणादियाञ्चयाऽपीश ! प्राणाधारो व्यधीयत ॥ 6 ॥ इदानीं त्वभवन् कन्या घनास्तत्पाणिपीडनम् । धनं विना कथङ्कारं करिष्यते त्वया ननु ! ॥ 7 ॥ तदुद्यच्छस हे खामिन् ! घुम्नमूर्जितमर्जय । उद्यमे नास्ति दारिद्यमिति लोकश्रुतिर्यतः ॥ 8 ॥ तद्भार्योक्तं वचः श्रुत्वा विष्णुशर्मा व्य्चिन्त्य्त्। 'अहो! मे मन्दभाग्यत्वं यदाऽऽजन्मापि दुःस्थता ॥ 9 ॥ गृहस्थानां धनं प्राणा गुणा रूपं यशः shriyH। तद्धनं घनमानेष्ये, श्रित्वा देशान्तरं खयम् ॥ 10 ॥ 1 गोदावरी । 2 विवाहः । 3 उद्यच्छ-उद्यतो भव । 4 द्रव्यम् । 5 विपुलम् । अघटकु.3 Page #28 -------------------------------------------------------------------------- ________________ // 13 // निर्द्रव्य- ध्यात्वेति विष्णुशर्मोळें घनान् deshaanthaa'bhrmt| तथाऽपि क्वापि न प्राप निर्भाग्यः श्रायसीं श्रियम् 11 विप्रकथा. प्रवीणं क्वापि सोनाक्षीद् ब्राह्मणं द्रविणेच्छया । द्रव्यस्योपार्जनोपायं कृपया सोऽपि चाभ्यधात् 12 रत्नद्वीपोऽस्ति वाद्यन्तस्तत्र रत्नखनीश्वरी । आराध्या देवता दत्ते रत्नं भाग्याऽनुमानतः ॥ 13 ॥ इति तस्योपदेशेन रत्नद्वीपमियाय स्ः। रत्नखानीश्वरी देवी प्र्साद्यितुमादृत्ः॥14॥ त सातः कृतोपवस्त्रश्च धौतचीवरपीठरुक् । पुष्पैरभ्यर्च्य तां देवीमुपविष्टस्तदग्रतः ॥ 15 ॥ सोऽथ द्रव्येच्छया तस्थावेकविंशतिवासरान् । निराहारस्ततो देवी प्रादुर्भूयाऽवदत् क्षणात् ॥ 16 ॥ द्वारे ! त्वं निष्पुण्यकोऽसीति मदेहाद याहि सत्वरमानोचेदनर्थस्ते भावी 'धनं धर्माद ऋते न यत' 17 है इत्येवं देवतावाचं श्रुत्वाऽतिसाहसी द्विजः । यदि स्यात् सुकृतेनाऽर्थस्तत् किं ते देवि ! वैभवम् 18 निर्भाग्यस्यापि तहेवि ! देहि चिन्तामणिं मम । नो चेत्तदाऽहं खप्राणान् मछु त्यक्ष्यामि ते पुरः 19 ॥ | इत्युदीर्य स्फुरद्वीर्यः धुरीमाकृष्य सत्वरम् । द्विजो निजं शिरश्छेत्तुमुपचक्राम स क्रमात् ॥ 20 ॥ | ततस्तुष्टाऽस्य सत्त्वेन दत्त्वा देवी मणिं मुदा । तडिल्लेखेव सा शीघ्रं जगाम निजधामनि ॥ 21 ॥ ततोऽसौ सिद्धसर्वार्थो निजगेहं प्रति द्विजः । प्रतस्थेऽम्बुधिमार्गेण यावत्तावन्निशाऽऽगमत् ॥ 22 ॥ ॥ 13 // ततः क्रमाच्छिरोदेशे पूर्णेन्दुर्गगनेऽगमत् । किमयं द्युतिमान् किंवा मन्मणिः स्यादितीक्षितुम् ॥ 23 ॥ द्विजातिस्तं मणि हस्ते गृहीत्वाऽऽलोकयत् क्षणम् । चन्द्रबिम्बे मणौ चापि दृष्टिं चिक्षेप स क्षणम् 24॥ OGOSLOGA* Page #29 -------------------------------------------------------------------------- ________________ इत्येवं कुर्वतस्तस्य निर्भाग्यस्य कराच्युतः । पपात मणिरम्भोधौ चैतन्येन समं तदा ॥ 25 ॥ दक्षणेन लब्धचैतन्यः खं निनिन्द मुहुर्मुहुः । यावजीवं ततो दुःखी सोऽभवद् ब्राह्मणब्रुवः ॥ 26 ॥ है अपातयद्विजो मुग्धो यथा सोऽब्धौ मणिमटन् । तथा नृजन्म निर्द्धर्मो गमयत्येव मानवः ॥ 27 ॥ ज्ञात्वैवं विदुषा कार्यो धर्मकार्ये सदाऽऽदरः । मानुषोऽयं भवः प्राप्तो न निर्गम्यः प्रमादिना ॥ 28 ॥ ॥ इति प्रमादोपरि निद्रव्यविप्रकथा ॥ SAGARGARALSARSAGAR 1 अध्म्ब्राह्म्न्न्ः। Page #30 -------------------------------------------------------------------------- ________________ 4%A 4 * सिद्धदत्त ॥ अथ धर्मप्रभावे सिद्धदत्तकथा ॥ ॥ 14 ॥ प्राप्तव्यमर्थ लभते मनुष्यो, दैवो न तल्लचयितुं समर्थः । तस्मान्न शोको न हि विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥ 1 ॥ | चन्द्रमायां नगर्याम् अरिमर्दनो राजा राज्यं करोति । तत्र धनपतिः श्रेष्ठी, धनवती प्रिया। तयोः । पुत्रः सिद्धदत्तः । एकदाऽभाग्ययोगेन तस्य गृहे मारिरुत्पन्ना । ततः प्रातिवेश्मिकैरचिन्ति-एतस्य रहान्मारिर्बहिनिःसरिष्यति, अस्माकं च लगिष्यतीति धनपतेहस्य द्वाराणि पिहितानि निर्द्य्त्वेन्। ततः कियत्खपि दिनेषु रोगपीडितं सकलमपि कुटुम्बं विपन्नम् । ततः सिद्धदत्तो भाग्यान्निरोगो लघुत्वेन रिजन गृहखालेन बहिनिःसृतो नगरे भ्रमति । लोकास्तस्थानुकम्पया भोजनाच्छादनादि । 8 ददति । एवं सिद्धदत्तो वर्द्धते । एकदा नगरे भ्रमन् स कस्यापि व्यवहारिणो हट्टे गतः । तत्र चैकां पुस्तिकां दृष्ट्वा पृष्टम्- "कैषा पुस्तिका, कथमायातेति" ? / ततस्तेन व्यवहारिणोक्तम्-"शृणु, अस्मिन्नेव नगरे कश्चनाऽपि द्यूतकारो द्यूतेन हारितसर्वखः प्रतिदिनमाशापूरीक्षेत्रदेवीगृहे दीपतैलेनापूपान् भक्षयति । एकदा कुद्धया देव्या तस्य भापनाय जिह्वा कर्षिता । ततस्तेन निःशूकत्वेन 1 गच्छन् । OSAICHISHIGASHISAISOSLAS // 14 // Page #31 -------------------------------------------------------------------------- ________________ जिह्वाया थूत्कृतम् । देवता तथैव स्थिता । प्रातरागतैर्लोकैदृष्ट्वाऽरिष्टमिति कृत्वा शान्तिकपूजादिकं कर्तुमारब्धम् । तथापि जिह्वाया असंवरणे द्यूतकृदाह-यदि मे दीनारशतं ददत पूजाये, तदाऽहं । प्रपूज्य शान्तिं कुर्वे । पश्चाद् वस्त्रादि च मे देयम् । ततो लोकैर्दीनारशतं दत्तम् । रात्रौ तेन देवीम-3 वने गत्वा स्तुति-पूजादिकं किञ्चित् किञ्चित् कृतम् । तथापि जिह्वां न गोपयति । तदा tenoktam"gopaya जिह्वां, चेन्न गोपयसि तदा पुरा थूत्कृतमेवाऽस्ति, अधुना विष्टां क्षेप्यामि" / इत्युक्त्वा । यावता विष्टायै चलति तावता देव्या भीतया गोपिता जिह्वा । प्रातर्लोकाः समागताः । जिहां गोपितां दृष्ट्वा हृष्टाः । मङ्गलं जात्म्"| __ "एवं काले याति अन्यदा द्यूतकृता रमतां बहुहारणे देव्याः पूजादिकं कृतम् । परं सा किमपि न ददाति । ततो धृतो लोष्टमुत्पाख्योत्थितः, 'चेन्न दत्से तर्हि भङ्ख्यामि भवतीम्' इति वदन् । ततो भीतया देव्या तस्यैषा पुस्तिकाऽर्पिता । दीनारपञ्चशत्या विक्रेयेति चोक्तम् । ततः स पुस्तिकां गृहीत्वा नगरान्तर्गो विक्रीणन् लोकमूल्यं पृष्ट आह 500 पञ्चशतानि दीनाराणाम् । ततो लोकैर्हसितः स ममाष्टे आग्त्ः। मयाऽनुकम्पया किञ्चिदर्पयित्वा गृहीता सैषा पुस्तिकेति"| | ततः सिद्धदत्वेन सा पुस्तिका च्छोटयित्वाऽवाचि । 'प्राप्तव्यमर्थं लभते मनुष्यः' इति पदं तस्य ॥4/ 1 स्मे च व्र्त्माना। सिद्ध्05।2।16 / इत्यनेन पुरायोगे भूतकालेऽर्थे व्र्त्माना। 2 रममाणेन । 3 द्यूत्कार्ः। 25A4%% Page #32 -------------------------------------------------------------------------- ________________ सिद्धदत्त- रुचितम् । ततो निरन्तरमेतत्पदं पठन् नगरे निसं भ्र्म्ति। ततो लोकैस्तस्य 'प्राप्तव्यमर्थिक' इति नाम कथा. दत्तम् । एवं नगरे प्रसिद्धो जात्ः। ॥ 15 ॥ ___ इतश्च नगरेऽरिमर्दनराजः पुत्री त्रैलोक्यसुन्दरी बहुच्छात्रमध्यगता उपाध्यायस्य पार्थेऽधीते । / सा चाऽधीतसकलकला प्रासयौवना वरार्थिनी चिन्तयामास-तातो महर्द्धिकं महाराजपुत्रं वरं मे ॥ दास्यति । मम तु कलावानेवाऽभिरुचितः, किं महर्द्धिकत्वेन ! / यतः॥ विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । खदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ 1 ॥ | विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । / 6 विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः 24 | इति विचिन्य सा त्रैलोक्यसुन्दरी तन्नगरवासिमतिसागरप्रधानसुतवीरसेनस्य खेन सार्द्धमेको-18 पाध्यायपार्थेऽधीयमानस्य रूप-सौभाग्य-कला-कौशल-विद्यादि दृष्ट्वा तस्मिन्नध्युपपन्ना सती । एकदा रहसि तमुवाच-यत्त्वया मम पाणिग्रहणं कार्यमिति । ततस्तेन कुमारेणोक्तम्-'आवयोः क दयोगः!, यतो भवती राज्ञः पुत्री, अहं तु तस्य सेवकः, इत्येषा वार्ता न वाच्येति' / ततस्तयोक्तम्- 15 ॥ |'चेन्मदीयं वचः करिष्यसि तदा तवापि भव्यं भविष्यति, नो चेन्न' / ततस्तेन कुमारेण भीतेन 1 आस्क्ता। Page #33 -------------------------------------------------------------------------- ________________ MASALACKS प्रतिपन्नम् । तया सङ्केतश्चक्रे, यत् शुक्लत्रयोदशीरात्रौ अहं गवाक्षे मञ्चिका रजौ बवा मोक्ष्ये, तस्यामुपविश्य भवता मदीयावासोपरिभूमावागन्तव्यमिति । इति सङ्केतं कृत्वा खावासे ग्ता। सङ्केतदिने । चागते सा प्रच्छन्नं सर्वां विवाहसामग्री मेलयित्वा रात्रौ खावासोपरिभूमौ मञ्चिकां सजीकृत्य स्थि। ता । ततो वीरसेनेन चिन्तिम्-'को नाम बलात्कारपाणिगृहीतस्त्रियः पाशे पतिष्यति' 1 / इति ॥5॥ विचिन्त्य स सङ्केते नाग्त्ः। अत्रान्तरे नगरे भ्रमन् प्राप्तव्यमर्थिकस्तस्य गवाक्षस्याध आगतः । तेन मञ्चिका दृष्टा । स कौतुकी । गत्वा तस्यां कन्यामुक्तमश्चिकायामुपविष्टः । ततस्तया ज्ञातमागतोऽसौ वीरसेनः । ततः सखीभिर्मचिकाऽऽकृष्य गृहीतोपरिभूमौ । स मौनं कृत्वा स्थितः । रात्रावन्धकारे परिणीतः सन् वादितः, खामिन्नुत्सूरे कुतः समागतः 1 / ततस्तेनोक्तं-'प्राप्तव्यमर्थ लभते मनुष्य' इति। तत उद्योतं कृत्वोपल-| क्षिते सा शुशोच, 'आः ! किं कृतं मया पापिन्या !, जगत्यपि विदितो मूर्यो यया परिणीतः' / ततः ॥ सखीभिरुक्तम्-मा विषादं कुरु, अद्याप्यावाभ्यामेव ज्ञातमस्ति । अन्यैः कैश्चिदपि ज्ञातं नास्ति । |अत एष भापयित्वा मञ्चिकायां क्षित्वाऽधो मुच्यते । ततो मुक्तो मञ्चिकायां क्षिप्त्वा । तत उत्तीर्य sa31 नगरे भ्रमन् प्रतोल्यासन्ने शून्यं तलारपल्यकं दृष्ट्वा तत्र सुष्वाप । ततो नगरे भ्रान्त्वाऽऽगतेन तलारेण Page #34 -------------------------------------------------------------------------- ________________ कथा सिद्धदत्त- वादित उवाच 'प्राप्तव्यमर्थ लभते मनुष्य' इति । ततस्तेनोपलक्ष्योत्थाप्यासन्नदेवगृहे प्रेषितः । स 18 उत्थाय देवगृहे gtH। ॥ 16 ॥ - अत्रान्तरे तन्नगरनिवासिधनसारश्रेष्ठिनः पुत्री रूपवतीनाम्नी कन्या प्राप्तयौवना निजानुगणं वर मिच्छन्ती तन्नगरवासिन एव कस्यापि श्रेष्ठिनः सुतं प्रार्थयामास गुणसुन्दरनामानम् । तां च प्रार्थ5 यन्ती प्रति तेनोक्तम्-'अहमेवं प्रच्छन्नं तव पाणिग्रहणं विधायाऽस्मिन्नगरे स्थातुं न शक्नोमि । ततो न वाच्यं मामेतद्विषये' इति । तयोक्तम्-'एवं चेत्तदाऽऽवां पाणिग्रहणं विधाय देशान्तरे यास्यावः' / इत्युभक्त्वा बह्वाग्रहेण तया सह पाणिग्रहणं मानितो बलात्कारेण । ततस्तस्यामेव त्रयोदश्यां तस्मिन् देवकुले ॥ तेन सह संकेतं चकार । तत आगते तस्मिन् सा सर्वां पाणिग्रहणसामग्री कृत्वा संकेतदेवकुले आगात्||।3॥ ततो गुणश्चिन्तयामास-'एवंविधमकृत्यं कः करिष्यति' ? इति विचिन्त्य नागतः संकेतस्थानम् । यावद् रूपवती संकेतस्थानं गता तस्य मार्ग विलोकयति तावता प्राप्त्व्य्म्र्थिक्ःप्राप्त्ः। स एवागत' इति विचिन्त्य तयाऽनुपलक्ष्यैव सहसा तमसि तस्य पाणिग्रहणं चक्रे । कृत्वा हृष्टया तया वादितःमन ! कस्मादत्सूरश्चक्रे! ततो यावता सन वक्ति ततः सा पुनः पुनः पृच्छति, न तिष्ठति । ॥ 16 ॥ ततस्तेनोक्तम् । 'प्राप्तव्यमर्थ लभते मनुष्य' इति । तत उपलक्षिते सा दूना चिन्तयामास-"AH! 1 त्रयोदशीदिवसे । 2 गुणसुन्दरः । 3 गुणसुन्दरः । SAIRAALAISISSARIO Page #35 -------------------------------------------------------------------------- ________________ किं कृतं मयाऽभागिन्या ? / त्रैलोक्येऽपि यो मूओं विदितः स वृतः । हा! पापदैव !, किं |कृत्म्"| "अन्यथा चिन्तितं कार्य दैवेन कृतमन्यथा । राजकन्याप्रमादेन भिक्षुको व्याघ्रभक्षितः ॥ 1 ॥ इति । / ततस्तयाऽचिन्ति-'अस्तु ! किं शोकेन ? / यतो मां विना केनाऽप्यद्यापि मम कृत्यं ज्ञातं नास्ति। अनेनाऽप्युपलक्षिता नाऽस्मि । ततो यामि खस्थानं नंष्ट्वा' / इति चिन्तयित्वा सर्वां विवाहसामग्री गोपयित्वा सा जगाम निजगृहम् । पुनः प्राप्तव्यमर्थिक एकाक्येव जातः । ततस्तेनाऽचिन्ति-अद्यापि रजनी बबी । ततो नगरे भ्रमामि, पुनः कौतुकं विलोकयामि । इति विचिन्त्य निस्ससार |देवकुलात् |न्ग्रे भ्रमन् प्राप्तश्चतुष्पथे, पश्यति स्म तन्नगरवासिन एव वस्तुपतिव्यवहारिणः सुतं वसुद-18 |त्तनामानं जिनदत्तनाम्नो व्यवहारिणः सुतां वसुमती परिणेतुं गच्छन्तम् । प्राप्तव्यमर्थिकोऽपि कौतुकार्थी बहुलोकेन सार्द्ध प्रचचाल तत्पृष्ठौ । एवं वाद्यनिनादाभिरामं नगरान्तव्रजन् तस्मिन् जिनदत्तरहे पाणिग्रहणस्थाने यावता वरो जगाम चत्वरिकायास्तावता तन्नगरराज्ञो हस्तिशालायाः कश्चनापि हस्ती तद्वाद्यध्वनिश्रवणान्मदोन्मत्तो जात आलानस्तम्भमुन्मूल्य निर्जगाम । स हस्ती राजमन्दिरान्नगरे भ्रमन् हट्टश्रेणिं पातयन् वृक्षमालामुन्मूलयन् निनादाभिमुखमागच्छन् लोकलक्षांस्त्रासयन् 1 क्रियाविशेषणम् । 6%A15250*4-15668 Page #36 -------------------------------------------------------------------------- ________________ सिद्धदत्त कथा. ॥ 17 ॥ च्त्व्रिकायामेवाग्त्ः। तदर्शनाल्लोकाः सर्वे दिशोदिशं त्रेसुः । वसुदत्तोऽपि वधूं त्यक्त्वा भयभ्रान्तो । नष्टः । गजो मण्डप-चत्वरिकादि पातयन् वध्वासन्न eva gtH। अत्रान्तरे तत्रासन्नस्थेन प्राप्तव्यमार्थकेनाऽचिन्ति-'आः ! कष्टमनर्थो भावी । एतस्याः कन्याया विनाशो भावी । ततः करोमि रक्षामे-13 त्स्याः'| इति विचिन्त्य स साहसनिधिः काष्ठमेकमुत्पाट्योत्थाय हस्तिनं कुम्भस्थले जघान । एवं * लब्धलक्ष्यत्वेन भ्रमयित्वा विलक्षीकृत्य वशीकृतस्तेन गजः । ववार्पित आरक्षकाणाम् । तैश्च हस्ति शालायां बद्धः । ततः सर्वं स्वस्थं जातम् । पुनः सर्वे वरपक्षजा वधूपक्षजाश्च मिलिताः। तेषां सर्वेषां 3 शृण्वतां वध्वाऽभाणि-"अहं येन हस्तिनः पार्थात् त्राता sa eva mama vrH|tN विनाऽन्यं प्राणान्तेऽपि नेच्छामीति" / इति कन्यावचः श्रुत्वा वरपक्षजा जगुः-"अस्माकं वरो मण्डपे चत्वरिकायामागतो , विवाहं कृत्वैव यास्यति । कन्याऽपि यस्य दत्ता तस्यैव, नान्यस्य भवति" इति । ततो वधूपक्षजइ6 रूचे-'वरः स एव यं कन्या वाञ्छति । वरः केनाऽपि न भवति' इति । एवमुभयेषां कलहो जात्ः। 4 तं कलहं श्रुत्वा राज्ञा कश्चिजनः पृष्टः किमिति । तेनोचे कलहखरूपम् । ततः सर्वे कलहायन्तो नृप-15 समीपे आगताः । प्राप्तव्यमर्थिकोऽपि सार्ध्माग्त्ः। ते राजमन्दिरे आगता विवदमाना राज्ञा पृस्स्त्ताः-||।27॥ 'कस्माद् यूयं विवदथ' ! / वरपक्षजैरूचे-'स्वामिन् ! अनेन जिनदत्तेन पूर्व खसुताऽस्मद्वरस्य द्त्ता। अधुना तु वरो मण्डपे आगतस्तदैतत्पुत्री कथयति 'नाहं वरं करिष्य' इति । ततो राज्ञा पृष्टो जिन-1 Page #37 -------------------------------------------------------------------------- ________________ दत्त उवाच-'राजन् ! अहं न जाने, एषा मम पुत्र्यवजानाति' / ततो नृपेण सा पृष्टा-त्वं कमा-2 देनं त्यक्त्वा एनमज्ञातकुलगोत्रं भिक्षाचरं प्राप्तव्यमर्थिकं वरयसे' ! इति । ततः सोचे-"खामिन् ! श्रूयताम् । यदाऽसौ मां पाणिग्रहीतुं मण्डपे समागतस्तदा युष्माकं गजो वाद्यध्वनित्रस्तस्तत्राऽऽगात् । तद्भिया सर्वे लोकास्त्र्स्ताः। तदा एषोऽपि मामेकाकिनी गजेन्द्रमुख एव त्यक्त्वा न्स्स्त्त्ः। ततः । सत्पुरुषेण कृपावताऽनेन प्राप्तव्यमर्थिकेनाऽहं तस्मान्मरणान्तकष्टात् त्राता । ततो मयाऽचिन्तियो मां चत्वरिकान्तरे चैवंविधे कष्टे गते त्यक्त्वा गतस्तस्याध्ये ममोपरि कः नेहो भावी ? / ममाडप्यनेनैवंविधेन का रक्षा भाविनी ?, इत्यसौ त्यक्तः । येन चाहमधुनाऽप्येतस्मात् कष्टात् त्राता स मम पश्चादपि त्राता, तेन च सह पश्चादप्यभङ्गा प्रीति विनी । एतस्य कुलगोत्रादिकमपि तादृगद्भुतशौर्य-धैर्य-गाम्भीर्यादिगुणैरेव मया ज्ञातम् । अतो मयाऽयं गुणवान् परिणीत एव । ततस्तस्याचातुर्येण प्राप्तव्यमर्थिकधैर्येण च विस्मितो नृपः प्राप्तव्यमर्थिकपार्थे खकुलगोत्रादिकं प्रश्चयामास । ततस्तेन गाढखरेणोचे-'प्राप्तव्यमर्थ लभते मनुष्य' इति । अत्रान्तरे तत्रासन्नोपविष्टया त्रैलोक्यसुन्दयो एष सर्वोऽपि वृत्तान्तोऽश्रावि । 'अहो! मयाऽभागिन्या एष सत्त्ववान् पाणिगृहीतोऽपि त्य्क्त्ः। एकैषाऽप्यस्ति या पूर्ववृतं महाकुलसंभूतमपि वरमेनं त्यक्त्वा गुणैरेव ज्ञातकुलगोत्रं भाग्यवती वर1 प्राप्ते । Page #38 -------------------------------------------------------------------------- ________________ सिद्धदत्त ॥ 18 ॥ यत इति । ततो ममाऽप्येष एव वरोऽस्तु' / इति निश्चित्य त्रैलोक्यसुन्दर्याऽभाणि-'देवो न तलब-1॥ कथा. यितुं समर्थः' / इत्युक्ते राज्ञा पृष्टम्-'किं कथयसे वत्से' ! / ततस्तयोचे-"तात ! श्रूयताम्-यदा युष्माभिमा यौवनवयःप्राप्तां ज्ञात्वा वरायोपक्रान्तं, तदा मयाऽचिन्ति-तातो महाकुलोद्भवं महचिकं वरं विलोकयिष्यति । मम तु कलावानभिरुचित इति । ततो मया वीरसेनेन सह सङ्केतः कृतोऽभूत् । परं स कस्मादपि नागतः, कथमपि एष एवागतः, अन्धकारेऽनुपलक्षितः पाणिगृहीतः, पश्चादुपलक्षितः, पुनर्मयाऽभागिन्या त्यक्त" इति । ततो धनसारश्रेष्ठिपुत्री रूपवती उवाच-"तस्मान्न ॥ शोको न हि विस्मयो में" इति । ततो राज्ञा पृष्टा साऽप्युवाच सर्व निजवृत्तान्तम् । ततो वसुमती 6 दृढीकरणाय श्लोकपूरणाय चाकथयत्-"यदस्मदीयं न हि तत्परेषाम्" इति । एवं प्राप्तव्यमर्थिकस्य कन्यात्रयपाणिग्रहणं कारयित्वाऽर्द्धराज्यं दत्तम्, युवराजपदे स्थापितः, पञ्चशतनामा दत्ताः । एवं वधूत्रययुतः सिद्धदत्तः सुखलीलया कालं गमयति । | एकदा प्रस्तावे तन्नगरोद्याने श्रीधर्मघोषसूरयः स्म्व्सृताः। तान् वन्दितुं राजा सिद्धदत्तयुवरा जादिपरिवारपरिवृतो जगाम । धर्मदेशनान्ते राज्ञा पृष्टम्-भगवन् ! केन कर्मणा सिद्धदत्तस्येतावती ॥ 18 ॥ |ऋद्धिप्राप्तिः ? / गुरुभिरुक्तम्-विशालापुर्यां मातृदत्त-वसुदत्तौ वणिजौ । आद्यः साधुपार्थे गृहीतस्थ|लपरद्रव्यग्रहणनियमः, नेतरः । शुद्धाशुद्धव्यवहारपरौ दरिद्रौ । अन्यदा द्रव्यार्जनाय पुण्डपुरे gatau । Page #39 -------------------------------------------------------------------------- _ Page #40 -------------------------------------------------------------------------- ________________ tatra निर्लोभताविषये मातृदत्तस्य प्र्सिद्धिर्जाता। तत्रत्यसुतेजनृपण निर्लोभतापरीक्षायै वनमार्गे रत्न-4 है कुण्डलं मार्गे क्षिप्त्वा प्रच्छन्नं नराः स्थापिताः। ते च तद्राहिनरान् दण्डयन्ति । कदाचित्तौ समायातौ । / अग्रे गच्छन् मातृदत्तस्तत्कुण्डलं लोष्टवत् त्यक्त्वा जगाम । पश्चादागच्छन् वसुदत्तस्तजग्राह । ग्रहणे मातृदत्तेन निवारितोऽपि यावन्न तिष्ठति तावदासन्नस्थै राजपुरुषैभृतः । मातृदत्तेन पुनर्मोचितः । है राज्ञा मातृदत्तस्य निर्लोभतां ज्ञात्वा सत्कृत्य भाण्डागारित्वं दत्तम् । राज्ञो बहुमतः सुखितोऽखण्ड-है धर्ममाराध्य मृत्वा चन्द्रमायां पुर्यां धनपतिधनवत्योः पुत्रः सिद्धदत्तनामा दृढधर्मप्रभावाजातः । / वसुदत्तोऽपि कूटखभायो मृत्वा द्यूतकारो विप्रसुतो जातो दारिद्र्यवान् दुःखी । इत्येवं तयोः पूर्वभवं 8 श्रुत्वा विशेषतो धर्मपरायणो जातो राजा वैराग्याद्राज्यं सिद्धदत्तस्य दत्त्वा गुरूणां पार्थे दीक्षां ज्गृहे। सिद्धदत्तोऽपि बहूनि वर्षाणि राज्यं प्रपाल्याऽन्ते खपुत्रस्य राज्यं दत्त्वा वैराग्यात् प्रव्रज्य सिद्ध्ः। * ॥ इति श्रीधर्मप्रभावे सिद्धदत्तकथा ॥ पदेस्पेरग्पातग्पापदलु