________________ *AXASSISTIROSSETO ध्यात्वेति मुद्विषादौ च दधद्धाम जगाम सः / इतश्चाऽचिन्तयत् सायं चेतसा सह भूपतिः॥२०॥ 6 मयि जीवति मत्पुत्रे दासीपुत्रः कथं नृपः ? / तन्नयामि नखच्छेद्यं कुठारच्छेद्यतां कथम् ? // 21 // | नोपेक्षणीयाः कलह-व्याधि-वह्नि-ऋणा-ऽरयः। वर्द्धमाना यतः पश्चात् ते स्युरत्यन्तदुःखदाः॥२२॥ इति चेतसि निश्चित्य कृत्याऽकृत्यमचिन्तयन् / वधायाऽऽज्ञापयत्तस्य पदातिद्वितयं नृपः // 23 // निद्राणायाः सतं दास्याः समपादाय तौ ततः। बहिर्गतौ, तयोरेकः कृपयाऽन्यमवोचत // 24 // |निघ्नतो गर्भरूपस्य विचिकित्सति मे मनः। तदर्भकं त्वमेवैतं गृहाण निगृहाण च // 25 // सोऽप्यूचे तं च, श्रूयन्ते किमेवं वक्ति मां भवान् / पूर्वजा अपि मे बालहत्यां किं कृतपूर्विणः 1 // 26 // 'दीने बाले वियुक्ते च कस्य न स्यात् कृपालुता ? / खर्भानुरपि बालेन्दु असते नोग्रधीरपि' // 27 // | हानिष्यते मया नैष बालकः करुणास्पदम् / विशस्यतां त्वयैवैष, नो चेत् क्वापि विमुच्यताम् // 28 // एवं विवदैमानाभ्यां ततस्ताभ्यां शिशोर्वधे / दयावद्भयां जीर्णवने कूपकण्ठे व्यमोचि सः॥२९॥ तो व्यजिज्ञपतामेवमथागत्य महीभुजे। इदानीमेव देवाऽयं कृतान्ताय बलिः कृतः // 30 // तदालापसुधापानाद् विशल्यः क्षितिवल्लभः / योगिवज्योतिरुन्मेषात् परमामाप निवृतिम् // 31 // प्रातरारामिको दृष्ट्वा खं वनं स्निग्धशालम् / बभाषे वल्लभां प्रीत्या पश्य पश्य वनं प्रिये ! // 32 // 1 राहुः / 2 हन्यताम् / 3 विपूर्वकवदधातोविरुद्धवादेऽर्थे-विवादे वा / सिद्ध० 3 / 3180 / इत्यनेनात्मनेपदम् /