SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अघटकु. चरित्रम्. // 2 // ASSOSIASAROSH नीरप्राग्भारखिन्नात्मा निःखिन्नः किमु वारिदः ? / अवतीर्ण दिवः किंवा देवाराममिदं भुवि ? // 33 // साऽवदन्नाथ ! नात्मीयः सम्भवत्ययमद्भुतः। ऊर्ध्वशोषं हि शुष्कः किं शाडलीभवति क्षणात्? // 34 // मालिकः स्माह किं पनि ! नाऽघाटमपि पश्यसि ? / निजमेवेदमुद्यानमलमन्यैर्विकल्पितैः // 35 // दल-पुष्प-फलोपेतां तरुराजी वनान्तरे / वहमानसरित्तुल्याः कुल्याः पश्यंस्ततः क्रमात् // 36 // उपकूपं गतः सोऽपि गर्भरूपं न्यरूपयत् / क्रीडाऽऽगतसुरस्त्रीणामपत्यमिव विस्मृतम् // 37 // अहो ! अघटमित्युञ्चैाहरंस्तमुपाददे / चित्रीयमाणस्तत्पुण्याजहार प्रियां प्रति // 38 // || प्रिये ! महाप्रभावोऽयं कोऽपि दिव्यात्मकः शिशुः / आरामस्तत्क्षणादेव येनाऽजनि पुनर्नवः // 39 // प्रससार प्रणालीषु जलमुद्भय कूपतः। आत्ते च पाणिनाऽमुष्मिन् न्यग्बभूव मनाक् पयः॥४०॥ इन्द्रनीलमणिं मन्ये काचित् काचधियाऽत्यजत् / उज्झाञ्चकार माणिक्यं शोणपाषाणशङ्कया // 41 // अपुत्रायाः सुतोऽयं ते भूयादित्युच्य तां ततः। ससुतां सोऽपि तत्रैव लतावेश्मन्यतिष्ठिपत् // 42 // तस्या अपि ततः स्तन्यमभूत्तदनुभावतः। 'यद्वा पुण्यवतां पुंसां खलं क्षेत्रेऽपि जायते // 43 // अथाख्याय सुतोत्पत्तिं निजज्ञातौ स मालिकः / प्रकाश्य तस्य पुण्यं च मलयोद्यानसम्पदा // 44 // षष्टिजागरणादींश्च कृत्वा तस्य महोत्सवात् / ददावघट इत्याख्यामाजन्माऽघटवृत्ततः // 45 // युग्मम् / 1 नन्दनम् / 2 तत्याज / 3 इत्युक्त्वा / M // 2 //
SR No.600405
Book TitleAghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Original Sutra AuthorN/A
AuthorManchand Velchand
PublisherManchand Velchand
Publication Year1917
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy