SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ | चरित्रम्. अघटकु. 14 मुखबाष्पादिवाऽऽदर्शस्तद्वचःश्रवणान्नृपः। विच्छायतां प्रपेदानश्चिन्तासन्तानभागभूत् // 59 // पुरा राज्यं पुरोधा यहासीसूनोरचीकथत् / स तावत् तत्क्षणादेव कार्यते स्म कृतान्तसात् // 60 // तत् किं नवोऽयमुत्तस्थौ स एवायमथाऽर्भकः / कथमप्यनया लेभे तयोः पत्त्योः सकाशतः 1 // 61 // 6 इतिवृत्तमिदं ज्ञातुं समाहूयाऽन्वयं कृतौ / किमकार्ट तदादिष्टौ हन्तुं दासीसुतं युवाम् ? // 12 // स तदैव किमाजन्ने त्यज्यते स्माऽथवा क्वचित् / अर्पितः कृपया किंवा कस्याश्चिदपि योषितः // 63 // परं क्षमन्ते नेतारः, सेवन्ते सकृदागसः। तदावेदयतं सत्यमभयं वामिहाऽऽगसि // 64 // श्रुत्वेति वचनं कृत्वा परस्परमुखेक्षणम् / विश्वस्ताभ्यां ततस्ताभ्यां समाख्यातं यथातथम् // 65 // त्वदादेशात्तदा बालो गृहीतोऽपि वधाय सः। दयया न हतोऽस्माभिर्निस्त्रिंशैरपि सर्वदा // 66 // विशीर्णमलयस्यान्तर्दक्षिणेन पुरीमिमाम् / जीर्णाऽवटतटीकोटौ त्यक्तः किन्तु शिशुस्ततः // 67 // परं श्वापद (कूपान्तःपतनेन वा / वालकः स तदेवाऽभून्मृत्योर्वकालिकाऽशनम् // 68 // तदाकर्ण्य प्रजानाथस्तौ पुमांसौ विसृष्टवान् / निष्करुणमिदं कार्य मे, तौ तु करुणापरौ // 69 // दध्यौ चैवं यथा ताभ्यां मध्येमलयमुज्झितः। आरामिकैरुपात्तश्च तत्स एवष नाऽपरः // 7 // // 1 मे च वर्तमाना / सिद्ध० / 5 / 2 / 16 / इत्यनेन स्मयोगे भूतेऽर्थे वर्तमाना-अकार्यतेत्यर्थः / 2 प्रश्नम् / 3 अवटः |कूपः / 4 पारेमध्येऽऽन्तः षष्ठया वा / सिद्ध०३।१।३० / इत्यनेनाऽव्ययीभावः, मध्यशब्द एकारान्तश्च निपातनात् / // 3 //
SR No.600405
Book TitleAghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Original Sutra AuthorN/A
AuthorManchand Velchand
PublisherManchand Velchand
Publication Year1917
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy