SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ तथा मनसि कृत्वैवं वसुधातलवासवः / विनश्यत्युभयाऽऽयत्तं कार्य दुर्मत्रिराजवत् // 71 // अद्याऽऽस्थाननिषण्णस्य पुष्पदाम ययाऽर्पितम् / निहत्य तनयं तस्यास्तद्भवेयकमानयेः // 72 // इत्यादिष्टो नरेन्द्रेण पत्तिरेकस्तदा ययौ / मालिकोपगृहं सायमश्वारूढोऽतिनिर्दयः॥७३॥ युग्मम् / / सादेव राणक सामन्त ! माण्डलिक कुमारक ! / तात ! मजीवितेत्यादि मन्मनोल्लासपूर्वकम् // 74 // बलिं तव कृषीयाऽहं कुर्वेऽहमवतारणे / कोटीदीपोत्सवान् जीव दुःखमादाय यामि ते // 75 // | एवं हर्षेण दातला दापयन्ती च तालिकाः। गायन्ती हासयन्ती च खेच्छया वत्समात्मनः आरोपयन्ती शिरसि क्षणाद् हृदि कटीतटे / कराम्भोजे क्षणाद् दृष्ट्वा कण्ठाभरणभूषितम् // 77 // | करादाच्छिद्य तस्याः स-प्रसभं राजपूरुषः / गृहीत्वा डिम्भमुड्डिड्ये गृध्रराज इवाऽऽमिषम् // 78 // पञ्चभिः कुलकम् / तस्य चाऽघटमादाय कामतः सोऽथ शैशवात् / बुवाणस्ताततातेति कूच पितुरिवाकृषत् // 79 // बाललीलायितेनाऽयममुना मुमुदेतराम् / 'शिशूनां केलयः कस्य न भवन्ति मुदेऽथवा' // 8 // दध्यो चैवमनेनाऽहमहितोऽपि कृतः पिता / असकृत्ताततातेति कर्णाऽमृतकिरा गिरा // 81 // द्रुह्यतस्तन्ममाऽमुष्मै निघृणस्य दुरात्मनः / कथमेव क्षतः पाणिर्वक्षः किं न स्फटिष्यति // 2 // 1 कृदातोराशिषि / 2 क्रद्हेयोऽसूयार्थैर्य प्रति कोपः। सिद्ध०।२।२।२७। इत्यनेन 'द्रहाऽर्थयोगे' संप्रदानत्वम् / पिता / असत्तालयः कस्य न भवन्तिवाकृषत् // 79 //
SR No.600405
Book TitleAghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Original Sutra AuthorN/A
AuthorManchand Velchand
PublisherManchand Velchand
Publication Year1917
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy