SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ततोऽघटकुमारस्य जन्यावासमिवाद्भुतम् / आर्पयत् भूपतेः सूनुर्विकटं पटमन्दिरम् // 173 // || खयं विवाहसामग्रीहेतोरभ्युद्यतः क्षणात् / मण्डपं कारयामास ब्रह्माण्डस्येव सोदरम् // 174 // अथो महोत्सवेनैष महता नृपनन्दनः / त्रिजगजनितोत्साहः खसारं पर्यणाययत् // 175 // 8 वर्धापको द्वितीयेऽह्नि नृपमेत्य व्यजिज्ञपत् / दिष्ट्या वर्धाप्यसे देव ! मङ्गलेन महीयसा // 176 // त वधूवरस्य सा काचिद् देव ! शोभाऽभवत्तदा / न यां कथयितुं शक्तः कोटिजिह्वोऽपि जायते // 177 // किन्त्वेवं बाहुमुल्लास्स माहुर्देव ! पुराविदः / नैवेयमभवल्लक्ष्मीर्लक्ष्मीकेशवयोरपि // 178 // तद्वार्ताभिर्नृपश्चान्तर्विषादविषविह्वलः / कम्पयामास मूर्द्धानमुत्सवं वर्णयन्निव // 179 // कटरे दैववैमुख्यं मयीति परिभावयन् / सिष्माय च सुतोद्वाहश्रवणादिव रञ्जितः // 180 // किमकारि कुमारेण राजादेशो ममाप्यधः / किं वाग्लेखि मयैवैतद् विपर्यस्तधिया तदा ? // 181 // |निजराज्यपरिभ्रंशदुःखाकुलतयाऽपि हि / लोचनैरुल्लसद्धाष्पैरानन्दमिव दर्शयन् // 182 // | इत्युच्चैर्दर्शयन् हर्ष बहिः, शोकाकुलान्तरः / आह्वातुं प्रैषीलेखं स कुमारं सवधूवरम् // 183 // स राजलेखेक्षणतोऽप्यचलद् विनयी तदा। चतुरङ्गचभूपेतः कुमारः सवधूवरः // 184 // जातदागमनसोत्कण्ठैर्नृपादेशात् पुरोऽपि हि / नागरैरनुरागेण पुरशोभा व्यधीयत // 185 // |निर्निमेषेक्षणैः पौरैर्वीक्ष्यमाणः पथि पथि / अघटः प्रविवेशान्तःपुरी चक्रिवदुत्सवात् // 186 //
SR No.600405
Book TitleAghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Original Sutra AuthorN/A
AuthorManchand Velchand
PublisherManchand Velchand
Publication Year1917
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy