________________ अघटकु. चरित्रम् // 8 // %ERSORRESEARSA अथ निःशेषराजन्यसामन्तसचिवादिभिः / ढौकितैरघटः प्रौढिमुपायनभरैरगात् // 187 // तदैवं गच्छति प्रौढिमघटे तदुपायनैः / पञ्चषाऽहयंतीतेषु से रात्रावित्यचिन्तयत् // 188 // न वंशः कस्यचित् पुत्र्या नीयते स्म समुन्नतिम् / ततो जामातरं हत्वा राज्यं यच्छामि सूनवे // 189 // & आततायिनमासूत्र्य ततः कृत्रिमसंभ्रमः / अघटं माह वत्साऽस्मदुपयाचितपूर्तये // 190 // एकाकीभूय गच्छेस्त्वमद्य पूजयितुं निशि / बहिःपुरीप्रदेशस्थामस्मद्गोत्राऽधिदेवताम् // 191 // अघटोऽपि नृपादेशं तथेति प्रतिपद्य तम / बलिपुष्पादिसामग्री समग्रामप्यचीकरत् // 192 // पाणी पटलिकां सव्येऽपसव्येऽथ प्रदीपकम् / आस्थाय प्रस्थितो देवीं स तु पूजयितुं निशि // 193 // तदा सौधगवाक्षस्थो यान्तं तं वीक्ष्य भूपभूःदध्यौ किं याति योगीन्द्रो विद्यांसाधयितुं निशि? // 194 // अथ विज्ञाय भगिनीपति निकटमागतम् / प्रगीफलेन तं मूर्ध्नि निजघान हसंस्ततः // 195 // |वभाषे च महाधूर्त इव त्वं लोक्यसे मया / इयत्यामपि वेलायामेकाक्येव इयर्षि यत् // 196 // अघटोऽप्यूचिवान्नाऽहं वेनि किञ्चन किन्तु वः / गोत्रदेवीं नृपादेशात् प्रवृत्तोऽस्मि महीयितुम् // 197 // ऊचे कुमार एलेहि कृतं चत्वरलङ्घनैः!। नवोढस्य च ते क्वापि किञ्चनापि भविष्यति // 198 // |किश्चाऽस्माकीनगोत्राधिदेव्याश्च भवतश्च किम। खयमेवाऽर्चयिष्यामि खामहं गोत्रदेवताम्॥१९९॥ 1 शतरि सप्तम्येकवचनम् / 2 नृपः। 3 ददामि / 4 वधोद्यतम् / 5 गतौ / 6 पूजयितुम् /