________________ तत्र निर्लोभताविषये मातृदत्तस्य प्रसिद्धिर्जाता। तत्रत्यसुतेजनृपण निर्लोभतापरीक्षायै वनमार्गे रत्न-4 है कुण्डलं मार्गे क्षिप्त्वा प्रच्छन्नं नराः स्थापिताः। ते च तद्राहिनरान् दण्डयन्ति / कदाचित्तौ समायातौ / / अग्रे गच्छन् मातृदत्तस्तत्कुण्डलं लोष्टवत् त्यक्त्वा जगाम / पश्चादागच्छन् वसुदत्तस्तजग्राह / ग्रहणे मातृदत्तेन निवारितोऽपि यावन्न तिष्ठति तावदासन्नस्थै राजपुरुषैभृतः / मातृदत्तेन पुनर्मोचितः / है राज्ञा मातृदत्तस्य निर्लोभतां ज्ञात्वा सत्कृत्य भाण्डागारित्वं दत्तम् / राज्ञो बहुमतः सुखितोऽखण्ड-है धर्ममाराध्य मृत्वा चन्द्रमायां पुर्यां धनपतिधनवत्योः पुत्रः सिद्धदत्तनामा दृढधर्मप्रभावाजातः / / वसुदत्तोऽपि कूटखभायो मृत्वा द्यूतकारो विप्रसुतो जातो दारिद्र्यवान् दुःखी / इत्येवं तयोः पूर्वभवं 8 श्रुत्वा विशेषतो धर्मपरायणो जातो राजा वैराग्याद्राज्यं सिद्धदत्तस्य दत्त्वा गुरूणां पार्थे दीक्षां जगृहे। सिद्धदत्तोऽपि बहूनि वर्षाणि राज्यं प्रपाल्याऽन्ते खपुत्रस्य राज्यं दत्त्वा वैराग्यात् प्रव्रज्य सिद्धः। * // इति श्रीधर्मप्रभावे सिद्धदत्तकथा // padesperagpaatagpaapadalu