SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॐ नमोर्हन्यः। // अघटकुमारचरित्रम् // ॥श्रीसुमतिसुन्दरसूरिगुरुभ्यो नमः // प्राणिनामसहायानाम पि पुण्यवतामिह / अघटस्येव जायन्ते विपदोऽपि हि सम्पदः // 1 // अत्रास्ति भरतेऽवन्तिर्देशो देशशिरोमणिः / श्रीविशाला विशाला च तत्रास्ते भूविभूषणम् // 2 // राजा सुघटितस्तस्यामासीहासीकृतद्विषन् / तस्यास्ति रूपलावण्यसुन्दरी सुन्दरीव या // 3 // यामालोक्य विक्षुभ्यन्ति मुनयोऽपि दृढव्रताः / तस्या विक्रमसिंहोऽभूत् पुत्रो जैत्रपराक्रमः // 4 // पुरोधा ज्ञानगर्भोऽस्ति निमित्तज्ञोऽन्यदा नरः। कश्चिदागत्य तं प्रोचे सभायां कर्णसन्निधौ // 5 // तदाकर्णनतो मौलिकम्पपूर्व पुरोधसि / सविस्मये तस्य दत्तोत्तरेऽथ स नृपोऽवदत् // 6 // विस्मयस्य निमित्तं मे निमित्तज्ञ! निवेदय / सोऽवदद्देव ! मा प्राक्षीरुक्तं दुःखाय जायते // 7 // 1 'प्रच्छ्' धातोरद्यतन्याम् /
SR No.600405
Book TitleAghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Original Sutra AuthorN/A
AuthorManchand Velchand
PublisherManchand Velchand
Publication Year1917
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy