SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 4%A 4 * सिद्धदत्त // अथ धर्मप्रभावे सिद्धदत्तकथा // // 14 // प्राप्तव्यमर्थ लभते मनुष्यो, दैवो न तल्लचयितुं समर्थः / तस्मान्न शोको न हि विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् // 1 // | चन्द्रमायां नगर्याम् अरिमर्दनो राजा राज्यं करोति / तत्र धनपतिः श्रेष्ठी, धनवती प्रिया। तयोः / पुत्रः सिद्धदत्तः / एकदाऽभाग्ययोगेन तस्य गृहे मारिरुत्पन्ना / ततः प्रातिवेश्मिकैरचिन्ति-एतस्य रहान्मारिर्बहिनिःसरिष्यति, अस्माकं च लगिष्यतीति धनपतेहस्य द्वाराणि पिहितानि निर्दयत्वेन। ततः कियत्खपि दिनेषु रोगपीडितं सकलमपि कुटुम्बं विपन्नम् / ततः सिद्धदत्तो भाग्यान्निरोगो लघुत्वेन रिजन गृहखालेन बहिनिःसृतो नगरे भ्रमति / लोकास्तस्थानुकम्पया भोजनाच्छादनादि / 8 ददति / एवं सिद्धदत्तो वर्द्धते / एकदा नगरे भ्रमन् स कस्यापि व्यवहारिणो हट्टे गतः / तत्र चैकां पुस्तिकां दृष्ट्वा पृष्टम्- "कैषा पुस्तिका, कथमायातेति" ? / ततस्तेन व्यवहारिणोक्तम्-"शृणु, अस्मिन्नेव नगरे कश्चनाऽपि द्यूतकारो द्यूतेन हारितसर्वखः प्रतिदिनमाशापूरीक्षेत्रदेवीगृहे दीपतैलेनापूपान् भक्षयति / एकदा कुद्धया देव्या तस्य भापनाय जिह्वा कर्षिता / ततस्तेन निःशूकत्वेन 1 गच्छन् / OSAICHISHIGASHISAISOSLAS // 14 //
SR No.600405
Book TitleAghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Original Sutra AuthorN/A
AuthorManchand Velchand
PublisherManchand Velchand
Publication Year1917
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy