SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॐ ASSISTARSANSAR अथोपराजं ते गत्वा सर्वमेतद्यजिज्ञपन् / अघटेन निजश्चक्रे देव ! दौवारिकोऽपि हि // 147 // फालच्युतचित्रकवद् दुःखी राजाऽप्यचिन्तयत्। दृष्टिः प्रसारितैवाऽस्थाद् वायुनाऽनायि कज्जलम् 1484 उदपद्यन्त हृद्येव हृद्येव च विलिलियरे / अहो मे मन्दभाग्यस्य रङ्कस्येव मनोरथाः // 149 // दुर्निग्रहः पुराप्येष केवलोऽपि मृगेन्द्रवत् / निग्रहीतुमिदानीं तु शक्रेणापि न शक्यते // 150 // ततो विसृज्य तान् सर्वानघटं कुटिलाशयः / आदिशद् गुप्तलेखेन मामालोक्य पयः पिबेः॥१५१ // तदैवारुह्य करभीः पत्तिभिः बषैः। अज्ञातचर्ययाऽऽयासीदुपभूपमसौ निशि // 152 // तमालोक्य क्षितीशोऽपि दर्शयामास सम्भ्रमम् / भक्तस्त्वमेव मे सत्यमित्यालापेन चाऽपृणोत्॥१५३॥ बभाषे च कुमारोऽस्ति कटके संगरं गते / तत्र चास्ते न कोऽप्यन्यः सांयुगीनस्तथाविधः // 154 // ततस्तत्राशु गच्छेस्त्वं विलम्ब क्वापि मा कृथाः / त्वयि तत्र गते सर्व साऽवेष्टम्भं भविष्यति // 155 // 8 लिखित्वा तत्क्षणादेव खयमेव नरेश्वरः / अघटस्यार्पयामास राजादेशं नरेश्वरः // 156 // अज्ञातनृपकौटिल्यः, अघटः सरलाशयः / राजादेशमुपादाय तदानीमेव निर्ययौ // 157 // अघटः कटकस्याऽऽशु निकटं शावलद्रुमम् / अनुजं नन्दनस्येव वनं प्राप दिनात्यये // 158 // |सुप्तः पल्लवशय्यायामध्वश्रान्तः सुखं ततः। प्रीयमाणः समीरेण मृदुना शीतलेन सः॥१५९॥ 1 सेनायाम् / 2 युद्धम् / 3 युद्धप्रवीणः। 4 साऽऽधारम / READ
SR No.600405
Book TitleAghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Original Sutra AuthorN/A
AuthorManchand Velchand
PublisherManchand Velchand
Publication Year1917
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy