________________ अथाऽघटमहीपालः पालयन् राज्यमुज्ज्वलम् / परेषां दुर्निरीक्ष्योऽपि वश्योऽभून्यायधर्मयोः // 225 // ततः प्रमोदस्तद्भूमौ प्रतिष्ठामासदत् पराम् / विषादस्तु विषण्णात्मा तद्वैरिनगराण्यगात् // 226 // | यात्रारम्भेऽपि भूपालाः सर्वे सेवकतां गताः / पूर्यते स्म न केनापि तस्य संग्रामकौतुकम् // 227 // अथाऽत्युग्रतपोवारिधौतान्तरमलोत्करः / राजर्षिः केवली तत्रायासीत् सुघटितोऽन्यदा // 228 // अघटोऽपि नरेन्द्रस्तं ज्ञात्वा राजर्षिमागतम् / ययौ नन्तुं महानन्दात् परीवारपरिवृतः // 229 // मुनीन्द्रं कनकाम्भोजासीनं राजमरालवत् / प्रणम्य निषसादाने पदातिरिव भक्तितः॥२३०॥ तत्र धर्मोपदेशं च श्रुत्वा मुनिमुखादसौ / पप्रच्छाऽघटभूपालश्चरितं प्राग्भवार्जितम् // 231 // किं मया प्राग्भवे पुण्यमगण्यं विदधे प्रभो!। संपदः संप्रपद्यन्ते येनैवं विपदोऽपि हि // 232 // अथोचे केवली साधुसुभटो भरतावनौ / आस्ते विदर्भविषयमण्डनं कुण्डिनं पुरम् // 233 // तत्रासीत् त्रासिताऽशेषशत्रुभूपपुरन्दरः / शची तस्याऽभवद् राज्ञी नामतो रूपतोऽपि च // 234 // क भूपाः क्व दिवः स्वामी व गेयं व शिवारवः / इति पक्षिरुतैर्यस्याऽऽक्रन्दन्तीव द्विषद्हाः // 235 // बभूव तनयस्तस्य भूपतेर्गजभञ्जनः / भक्त्वा गजघटान् जन्ये चके खं नाम योऽर्थवत् // 236 // अथ तुल्यवयोरूपैर्वयस्यैः परिवारितः। सोऽन्यदा नन्दनाकारं पुरोपवनमीयिवान् // 237 // 1 अरीणाम् / 2 युद्धे / 3 जग्मिवान् /