SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ दत्त उवाच-'राजन् ! अहं न जाने, एषा मम पुत्र्यवजानाति' / ततो नृपेण सा पृष्टा-त्वं कमा-2 देनं त्यक्त्वा एनमज्ञातकुलगोत्रं भिक्षाचरं प्राप्तव्यमर्थिकं वरयसे' ! इति / ततः सोचे-"खामिन् ! श्रूयताम् / यदाऽसौ मां पाणिग्रहीतुं मण्डपे समागतस्तदा युष्माकं गजो वाद्यध्वनित्रस्तस्तत्राऽऽगात् / तद्भिया सर्वे लोकास्त्रस्ताः। तदा एषोऽपि मामेकाकिनी गजेन्द्रमुख एव त्यक्त्वा नष्टः। ततः / सत्पुरुषेण कृपावताऽनेन प्राप्तव्यमर्थिकेनाऽहं तस्मान्मरणान्तकष्टात् त्राता / ततो मयाऽचिन्तियो मां चत्वरिकान्तरे चैवंविधे कष्टे गते त्यक्त्वा गतस्तस्याध्ये ममोपरि कः नेहो भावी ? / ममाडप्यनेनैवंविधेन का रक्षा भाविनी ?, इत्यसौ त्यक्तः / येन चाहमधुनाऽप्येतस्मात् कष्टात् त्राता स मम पश्चादपि त्राता, तेन च सह पश्चादप्यभङ्गा प्रीति विनी / एतस्य कुलगोत्रादिकमपि तादृगद्भुतशौर्य-धैर्य-गाम्भीर्यादिगुणैरेव मया ज्ञातम् / अतो मयाऽयं गुणवान् परिणीत एव / ततस्तस्याचातुर्येण प्राप्तव्यमर्थिकधैर्येण च विस्मितो नृपः प्राप्तव्यमर्थिकपार्थे खकुलगोत्रादिकं प्रश्चयामास / ततस्तेन गाढखरेणोचे-'प्राप्तव्यमर्थ लभते मनुष्य' इति / अत्रान्तरे तत्रासन्नोपविष्टया त्रैलोक्यसुन्दयो एष सर्वोऽपि वृत्तान्तोऽश्रावि / 'अहो! मयाऽभागिन्या एष सत्त्ववान् पाणिगृहीतोऽपि त्यक्तः। एकैषाऽप्यस्ति या पूर्ववृतं महाकुलसंभूतमपि वरमेनं त्यक्त्वा गुणैरेव ज्ञातकुलगोत्रं भाग्यवती वर१ प्राप्ते /
SR No.600405
Book TitleAghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Original Sutra AuthorN/A
AuthorManchand Velchand
PublisherManchand Velchand
Publication Year1917
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy