Page #1
--------------------------------------------------------------------------
________________ गुरुदेव श्रीशास्त्रविशारदजैनाचार्यश्रीमद्विजयधर्मसूरिभ्यो नमोनमः / ॥अघटकुमारचरित्रम् // ॥प्रमादे निद्रव्यविप्रकथा // // पुण्यप्रभावे सिद्धदत्तकथा च // इदं पुस्तकं मुम्बय्यां ए. एम् . कंपनी, इत्यनेन निर्णयसागरमुद्रणास्पदे मुद्रापितं प्रकाशितं च / वीरसंवत् 2443 विक्रम 1973 क्राइष्ट 1917. वेतनम् 7 आणकाः पुस्तक प्रगटकर्ताए आ पुस्तकना सर्व हक खाधीन राख्या छे.
Page #2
--------------------------------------------------------------------------
________________ Printed by Ramohandra Yesu Shedge, Nirnaya-Sagar Press, 23, Kolbbat Lane, Bombay. Published by Manchand Velchand, Gopipura-SURAT. पुस्तक मळवा- ठेकाj. hrestion पण्डित त्रिभुवनदास अमरचन्द शा० मानचंद वेलचंद ( काठीयावाड) गोपीपुरा बडेंखा चकलो मु. पालीताणा. मु० सुरत.
Page #3
--------------------------------------------------------------------------
________________ ॐ नमोर्हन्यः। // अघटकुमारचरित्रम् // ॥श्रीसुमतिसुन्दरसूरिगुरुभ्यो नमः // प्राणिनामसहायानाम पि पुण्यवतामिह / अघटस्येव जायन्ते विपदोऽपि हि सम्पदः // 1 // अत्रास्ति भरतेऽवन्तिर्देशो देशशिरोमणिः / श्रीविशाला विशाला च तत्रास्ते भूविभूषणम् // 2 // राजा सुघटितस्तस्यामासीहासीकृतद्विषन् / तस्यास्ति रूपलावण्यसुन्दरी सुन्दरीव या // 3 // यामालोक्य विक्षुभ्यन्ति मुनयोऽपि दृढव्रताः / तस्या विक्रमसिंहोऽभूत् पुत्रो जैत्रपराक्रमः // 4 // पुरोधा ज्ञानगर्भोऽस्ति निमित्तज्ञोऽन्यदा नरः। कश्चिदागत्य तं प्रोचे सभायां कर्णसन्निधौ // 5 // तदाकर्णनतो मौलिकम्पपूर्व पुरोधसि / सविस्मये तस्य दत्तोत्तरेऽथ स नृपोऽवदत् // 6 // विस्मयस्य निमित्तं मे निमित्तज्ञ! निवेदय / सोऽवदद्देव ! मा प्राक्षीरुक्तं दुःखाय जायते // 7 // 1 'प्रच्छ्' धातोरद्यतन्याम् /
Page #4
--------------------------------------------------------------------------
________________ अघटकु. तदैवमवनीनाथे पौनःपुन्येन पृच्छति / पुरोधा अपि तां वार्तामाविष्कर्तुं प्रचंक्रमे // 8 // का चरित्रम्. देवास्ति मद्गुहे दासी तस्याः सूनुरजायत / स्थापिता साऽथ शुद्रेति सपुत्रापि कुटीरके // 9 // राजोचे विस्मयाटोपस्तर्हि ते शरदब्दवत् / वृथाऽसौ सर्वथा, सोऽपि प्रोवाच प्रति भूपतिम् // 10 // नैवाऽभिसन्धिवन्ध्यं मे वचः स्वामिन्निशम्यताम् / बालोऽयं भूपतिर्भावी परिभावी महीभृताम् // 11 // है भूपतिः स्माऽऽह भूयोऽपि विपुलं वसुधातलम् / भवत्वेषोऽपि भूपालः किं नो दुःखाकरिष्यति ? // 12 // पुरोधाः पुनरप्यूचे नैतच्छृणु निबन्धनम् / त्वयि जीवति त्वत्पूर्यां भूपोऽयं भविता विभो ! // 13 // अत्रार्थ तव दुःखं वा सुखं वाऽप्यस्तु भूपते ! / न भवत्यन्यथा चैतत् प्रस्तरोत्कीर्णवर्णवत् // 14 // है श्रुत्वेत्यन्तज्वलन् रोषात् करीषाग्निरिव क्षणात्।अक्षमः क्षमापतिःस्थातुमथाऽऽस्थानं विसृष्टवान् // 15 // पुरोधाः खगृहे गत्वा बालादित्यमिवोदितम् / अङ्कुरमिव कल्पद्रोद्वितीयायामिवोडुपम् // 16 // |निधानमिव पुण्यानां क्रीडोद्यानमिव श्रियाम् / राजलक्षणसम्पूर्णमद्राक्षीत्तत्र बालकम् ॥१७॥युग्मम् / अचिन्तयच्च धिग्दैवं सृष्टिर्यस्येयमीदृशी। पुंमाणिक्यमिदं येन दुष्कुलेन कलङ्कितम् // 18 // अत्यल्पसम्पदः सन्तः पुंमाणिक्यं च दुष्कुले / लक्ष्मीरनभिजातस्य वेधसः स्खलितत्रयम् // 19 // 1 शतरि सप्तम्येकवचनम् / 2 प्रोपादारम्भे / सिद्ध० 3 / 3 / 51 इत्यनेनात्मनेपदम् / 3 श्वस्तन्याम् / 4 सभाम् / 5 बालसूर्यमिव / 6 चन्द्रम् / 7 मूर्खस्य /
Page #5
--------------------------------------------------------------------------
________________ *AXASSISTIROSSETO ध्यात्वेति मुद्विषादौ च दधद्धाम जगाम सः / इतश्चाऽचिन्तयत् सायं चेतसा सह भूपतिः॥२०॥ 6 मयि जीवति मत्पुत्रे दासीपुत्रः कथं नृपः ? / तन्नयामि नखच्छेद्यं कुठारच्छेद्यतां कथम् ? // 21 // | नोपेक्षणीयाः कलह-व्याधि-वह्नि-ऋणा-ऽरयः। वर्द्धमाना यतः पश्चात् ते स्युरत्यन्तदुःखदाः॥२२॥ इति चेतसि निश्चित्य कृत्याऽकृत्यमचिन्तयन् / वधायाऽऽज्ञापयत्तस्य पदातिद्वितयं नृपः // 23 // निद्राणायाः सतं दास्याः समपादाय तौ ततः। बहिर्गतौ, तयोरेकः कृपयाऽन्यमवोचत // 24 // |निघ्नतो गर्भरूपस्य विचिकित्सति मे मनः। तदर्भकं त्वमेवैतं गृहाण निगृहाण च // 25 // सोऽप्यूचे तं च, श्रूयन्ते किमेवं वक्ति मां भवान् / पूर्वजा अपि मे बालहत्यां किं कृतपूर्विणः 1 // 26 // 'दीने बाले वियुक्ते च कस्य न स्यात् कृपालुता ? / खर्भानुरपि बालेन्दु असते नोग्रधीरपि' // 27 // | हानिष्यते मया नैष बालकः करुणास्पदम् / विशस्यतां त्वयैवैष, नो चेत् क्वापि विमुच्यताम् // 28 // एवं विवदैमानाभ्यां ततस्ताभ्यां शिशोर्वधे / दयावद्भयां जीर्णवने कूपकण्ठे व्यमोचि सः॥२९॥ तो व्यजिज्ञपतामेवमथागत्य महीभुजे। इदानीमेव देवाऽयं कृतान्ताय बलिः कृतः // 30 // तदालापसुधापानाद् विशल्यः क्षितिवल्लभः / योगिवज्योतिरुन्मेषात् परमामाप निवृतिम् // 31 // प्रातरारामिको दृष्ट्वा खं वनं स्निग्धशालम् / बभाषे वल्लभां प्रीत्या पश्य पश्य वनं प्रिये ! // 32 // 1 राहुः / 2 हन्यताम् / 3 विपूर्वकवदधातोविरुद्धवादेऽर्थे-विवादे वा / सिद्ध० 3 / 3180 / इत्यनेनात्मनेपदम् /
Page #6
--------------------------------------------------------------------------
________________ अघटकु. चरित्रम्. // 2 // ASSOSIASAROSH नीरप्राग्भारखिन्नात्मा निःखिन्नः किमु वारिदः ? / अवतीर्ण दिवः किंवा देवाराममिदं भुवि ? // 33 // साऽवदन्नाथ ! नात्मीयः सम्भवत्ययमद्भुतः। ऊर्ध्वशोषं हि शुष्कः किं शाडलीभवति क्षणात्? // 34 // मालिकः स्माह किं पनि ! नाऽघाटमपि पश्यसि ? / निजमेवेदमुद्यानमलमन्यैर्विकल्पितैः // 35 // दल-पुष्प-फलोपेतां तरुराजी वनान्तरे / वहमानसरित्तुल्याः कुल्याः पश्यंस्ततः क्रमात् // 36 // उपकूपं गतः सोऽपि गर्भरूपं न्यरूपयत् / क्रीडाऽऽगतसुरस्त्रीणामपत्यमिव विस्मृतम् // 37 // अहो ! अघटमित्युञ्चैाहरंस्तमुपाददे / चित्रीयमाणस्तत्पुण्याजहार प्रियां प्रति // 38 // || प्रिये ! महाप्रभावोऽयं कोऽपि दिव्यात्मकः शिशुः / आरामस्तत्क्षणादेव येनाऽजनि पुनर्नवः // 39 // प्रससार प्रणालीषु जलमुद्भय कूपतः। आत्ते च पाणिनाऽमुष्मिन् न्यग्बभूव मनाक् पयः॥४०॥ इन्द्रनीलमणिं मन्ये काचित् काचधियाऽत्यजत् / उज्झाञ्चकार माणिक्यं शोणपाषाणशङ्कया // 41 // अपुत्रायाः सुतोऽयं ते भूयादित्युच्य तां ततः। ससुतां सोऽपि तत्रैव लतावेश्मन्यतिष्ठिपत् // 42 // तस्या अपि ततः स्तन्यमभूत्तदनुभावतः। 'यद्वा पुण्यवतां पुंसां खलं क्षेत्रेऽपि जायते // 43 // अथाख्याय सुतोत्पत्तिं निजज्ञातौ स मालिकः / प्रकाश्य तस्य पुण्यं च मलयोद्यानसम्पदा // 44 // षष्टिजागरणादींश्च कृत्वा तस्य महोत्सवात् / ददावघट इत्याख्यामाजन्माऽघटवृत्ततः // 45 // युग्मम् / 1 नन्दनम् / 2 तत्याज / 3 इत्युक्त्वा / M // 2 //
Page #7
--------------------------------------------------------------------------
________________ 15 अथानीतो निजावासे मालिकेन स्तनन्धयः / शारत्रितयदेशीयः पाल्यमानो बभूव सः॥४६॥ र अन्येबू रचयामास पुष्पमालां स मालिकः। खपल्या उपरोधेन नृपप्रीतिकृते कृती // 47 // ततोऽसौ दर्शयामास मालिन्यै पुष्पमालिकाम् / 'भवन्ति स्त्रीप्रधाना हि प्रायोऽमी मालिकादयः'४८ क्षिप्त्वा पुष्पकरण्डे च दाम दास्याः समर्प्य तत् / कट्यामारोप्य सा सुतं खयं राजकुले गता // 49 // प्रणम्य नृपमादाय दाम दक्षिणपाणिना / विस्पष्टाक्षरमाचख्यौ देवेदमवलग्यताम् // 50 // बलान्मनस्तुरङ्गस्य वलामिव नियन्त्रणे / ज्यामिवाऽनङ्गचापस्य हर्षाश्रुलहरीमिव // 51 // दोलामिव मधोर्लक्ष्म्या दृग्मृग्या बन्धनाय च ।वागुरामिव तां मालामद्राक्षीनृपतिश्विरम् ॥५२॥युग्मम् / / सभाजनमथैक्षिष्ट दृष्टिः कस्सेह किंविधा। 'भाव्यं हि भूभृता नैव भोगिनेवैकदृष्टिना' // 53 // है भृङ्गीष्विव निविष्टासु सर्वेषामिह दृष्टिषु / गाढसंमर्दभीतेव नाऽगादृष्टिः पुरोधसः // 54 // अचिन्तयञ्च किमयं निरपत्य इव द्विजः / निरीक्षते पुत्रमिमं ग्रैवेयकविभूषितम् // 55 // गृहीत्वाऽथ नृपः पुष्पस्रजं कण्ठे दधौ पुनः / ददौ तस्यै नृपः प्रीतः सहस्रं षोडशाधिकम् // 56 // तां विसृज्य नृपःप्रोचे द्विजं, दाम विहाय तत् / रतिं चक्रे भवदृष्टिालिनीतनये कथम् ? // 57 // सोऽवदद् भाविभूपालसेवाहेवाकिनीदृशम् / विसस्मार महाराज ! सर्व दृष्टिर्ममाऽपरम् // 58 // 1 वसन्तस्य /
Page #8
--------------------------------------------------------------------------
________________ | चरित्रम्. अघटकु. 14 मुखबाष्पादिवाऽऽदर्शस्तद्वचःश्रवणान्नृपः। विच्छायतां प्रपेदानश्चिन्तासन्तानभागभूत् // 59 // पुरा राज्यं पुरोधा यहासीसूनोरचीकथत् / स तावत् तत्क्षणादेव कार्यते स्म कृतान्तसात् // 60 // तत् किं नवोऽयमुत्तस्थौ स एवायमथाऽर्भकः / कथमप्यनया लेभे तयोः पत्त्योः सकाशतः 1 // 61 // 6 इतिवृत्तमिदं ज्ञातुं समाहूयाऽन्वयं कृतौ / किमकार्ट तदादिष्टौ हन्तुं दासीसुतं युवाम् ? // 12 // स तदैव किमाजन्ने त्यज्यते स्माऽथवा क्वचित् / अर्पितः कृपया किंवा कस्याश्चिदपि योषितः // 63 // परं क्षमन्ते नेतारः, सेवन्ते सकृदागसः। तदावेदयतं सत्यमभयं वामिहाऽऽगसि // 64 // श्रुत्वेति वचनं कृत्वा परस्परमुखेक्षणम् / विश्वस्ताभ्यां ततस्ताभ्यां समाख्यातं यथातथम् // 65 // त्वदादेशात्तदा बालो गृहीतोऽपि वधाय सः। दयया न हतोऽस्माभिर्निस्त्रिंशैरपि सर्वदा // 66 // विशीर्णमलयस्यान्तर्दक्षिणेन पुरीमिमाम् / जीर्णाऽवटतटीकोटौ त्यक्तः किन्तु शिशुस्ततः // 67 // परं श्वापद (कूपान्तःपतनेन वा / वालकः स तदेवाऽभून्मृत्योर्वकालिकाऽशनम् // 68 // तदाकर्ण्य प्रजानाथस्तौ पुमांसौ विसृष्टवान् / निष्करुणमिदं कार्य मे, तौ तु करुणापरौ // 69 // दध्यौ चैवं यथा ताभ्यां मध्येमलयमुज्झितः। आरामिकैरुपात्तश्च तत्स एवष नाऽपरः // 7 // // 1 मे च वर्तमाना / सिद्ध० / 5 / 2 / 16 / इत्यनेन स्मयोगे भूतेऽर्थे वर्तमाना-अकार्यतेत्यर्थः / 2 प्रश्नम् / 3 अवटः |कूपः / 4 पारेमध्येऽऽन्तः षष्ठया वा / सिद्ध०३।१।३० / इत्यनेनाऽव्ययीभावः, मध्यशब्द एकारान्तश्च निपातनात् / // 3 //
Page #9
--------------------------------------------------------------------------
________________ तथा मनसि कृत्वैवं वसुधातलवासवः / विनश्यत्युभयाऽऽयत्तं कार्य दुर्मत्रिराजवत् // 71 // अद्याऽऽस्थाननिषण्णस्य पुष्पदाम ययाऽर्पितम् / निहत्य तनयं तस्यास्तद्भवेयकमानयेः // 72 // इत्यादिष्टो नरेन्द्रेण पत्तिरेकस्तदा ययौ / मालिकोपगृहं सायमश्वारूढोऽतिनिर्दयः॥७३॥ युग्मम् / / सादेव राणक सामन्त ! माण्डलिक कुमारक ! / तात ! मजीवितेत्यादि मन्मनोल्लासपूर्वकम् // 74 // बलिं तव कृषीयाऽहं कुर्वेऽहमवतारणे / कोटीदीपोत्सवान् जीव दुःखमादाय यामि ते // 75 // | एवं हर्षेण दातला दापयन्ती च तालिकाः। गायन्ती हासयन्ती च खेच्छया वत्समात्मनः आरोपयन्ती शिरसि क्षणाद् हृदि कटीतटे / कराम्भोजे क्षणाद् दृष्ट्वा कण्ठाभरणभूषितम् // 77 // | करादाच्छिद्य तस्याः स-प्रसभं राजपूरुषः / गृहीत्वा डिम्भमुड्डिड्ये गृध्रराज इवाऽऽमिषम् // 78 // पञ्चभिः कुलकम् / तस्य चाऽघटमादाय कामतः सोऽथ शैशवात् / बुवाणस्ताततातेति कूच पितुरिवाकृषत् // 79 // बाललीलायितेनाऽयममुना मुमुदेतराम् / 'शिशूनां केलयः कस्य न भवन्ति मुदेऽथवा' // 8 // दध्यो चैवमनेनाऽहमहितोऽपि कृतः पिता / असकृत्ताततातेति कर्णाऽमृतकिरा गिरा // 81 // द्रुह्यतस्तन्ममाऽमुष्मै निघृणस्य दुरात्मनः / कथमेव क्षतः पाणिर्वक्षः किं न स्फटिष्यति // 2 // 1 कृदातोराशिषि / 2 क्रद्हेयोऽसूयार्थैर्य प्रति कोपः। सिद्ध०।२।२।२७। इत्यनेन 'द्रहाऽर्थयोगे' संप्रदानत्वम् / पिता / असत्तालयः कस्य न भवन्तिवाकृषत् // 79 //
Page #10
--------------------------------------------------------------------------
________________ अघटकु. चरित्रम्. 5560 Morotorto धिग् राजसेवां दुरव्यसनद्रुमवाटिकाम् / अर्चिष्मत इवाऽभक्ष्यं नाऽकृत्यं यत्र किञ्चन // 83 // तदहो! हृदयान्धेन भूभुजा पुण्यदुर्लभः। निहन्यते कथमयं क्षीरकण्ठोऽतिमुग्धधीः॥ 84 // अवरोधं विदुद्राव किमु कोषं मुमोप वा ? / कुल्यो वा राज्यमादास्यमानः शत्रुसुतोऽथवा ? // 85 // व्यनीनशन्नृपोऽप्येनं नूनं अवेयकाम्यया / अलं निगृह्य तद्राज्ञे तदेवादाय ढोक्यते // 86 // हृचक्षुषा विभाव्यैवं गृहीत्वा कण्ठभूषणम् / मालिनीतनयं तं स बहिर्देवकुलेऽमुचत् // 87 // . उपराजं जगामाऽथ तद् अवेयकमार्पयत् / राजापि मुमुदे तेन निष्कण्टकमभूदिति // 88 // इतश्चान्तर्देवकुलमघटः पुण्यकङ्कटः / अभ्रात्पतितवद्धाम्यल्लेपयक्षं निरक्षत // 89 // खतातमिव तं जाननालिलिङ्ग प्रमोदभाक् / अङ्कमारुह्य तत्तुङ्गं कूर्च पस्पर्श बालकः // 9 // जल्पन्तं ताततातेति क्रीडमानं तमङ्कगम् / मुमुदे तदधिष्ठातो तदा यक्षो निरीक्ष्य सः // 91 // जिह्वयाऽपि मया पित्रा पाल्योऽसौ पुत्रवत्ततः / रास्त्रियामी क्षणवत् तस्य क्रीडाभिरक्षिपत् // 12 // अथ वासितमासन्ने वने देवधराह्वयम् / निष्पुत्रमश्चक्रयिकं ज्ञात्वा ज्ञानेन यक्षराट् // 93 // उपेत्य शयनीयस्थं निद्राणमुदलीलपत् / अये ! त्वं शेषे जागीयेवं मधुरया गिरा // 94 // स तदातु प्रबुद्धः सन् शय्यां मुक्त्वा सविस्मयः ऊचे त्वमीश!क इति प्रोक्तो यक्षोऽब्रवीदिति // 95 // 1 अग्नेः / 2 अन्तःपुरम् / 3 पुण्यकवचः / 4 561%A5 // // 4 // %
Page #11
--------------------------------------------------------------------------
________________ कुर्वन् गतागते नित्यं त्वमावससि मद्वने / नोपद्रवयसे किञ्चित् तेन तेऽहं प्रसेदिवान् // 96 // तद् याचखेच्छया रत्ना-दिकमुक्तः, स ऊचिवान् / सर्वमस्ति सुतं मुक्त्वा कुलश्रीवल्लिमण्डपम् // 97 // विना पुत्रं नृजन्मापि विफलं त्ववकेशिवत् / यक्षोऽवदन्मा विषीद त्वं कामदोऽस्मि सुरद्रुवत् // 98 // तद् गृहीथा मदङ्कस्थं मत्पुत्रमघटं अंगे / यक्षराजो निधायैवमदृश्यत्वमुपेयिवान् // 99 // खमः किमेष किं माया किंवा चित्तभ्रमो मम / साश्चर्यश्चिन्तयन्नित्थं सोऽगाद्यक्षौकसि प्रगे // 10 // तत्र प्रविशतोऽप्यस्य कणचरणघुर्घरः। अघटस्ताततातेति ब्रुवन्नभ्यागमत् क्षणात् // 101 // वदन्नोहि वत्सेति स तमादाय सखेजे / यक्षपादानथानम्य निजावासमुपेयिवान् // 102 // तं वृत्तान्तं समाख्याय पत्यास्तनयमार्पयत् / अघटेनाघटेनेव सूनुना सापि पिप्रिये // 103 // कलहायिष्ट मा कोऽपि मत्पुत्रोऽयमिति ब्रुवन् / ततो देवधरश्चक्रे तदैव द्राक् प्रयाणकम् // 104 // अथाऽधीतकलाकेलिः कलाकेलिमनोरमः। सौन्दर्यसारभुवनमघटः प्राप यौवनम् // 105 // अथा-ऽङ्ग-बङ्ग-कालिङ्ग-तिलङ्ग-मगधादिषु / क्रियासमभिहारेणाऽभ्राम्यदू देवधरोऽन्यदा // 106 // निःशेषनगरीवर्गमौलिमाणिक्यदामनि।आययौ श्रीविशालायां विशालायां पुनः पुरि // 107 // युग्मम् / चचाल च तदैवासौ प्रणन्तुमवनीपतिम् / राजाऽवलोकनचिकीरघटोऽपि सहाऽचलत् // 108 // 1 प्रातःकाले / 2 आलिलिङ्ग /
Page #12
--------------------------------------------------------------------------
________________ 2X* अघटकु. चरित्रम्. X **OSARAS RASAEX पदे पदे लसत्क्रीडानाटकानां निरीक्षणात् / कौतुकान् दर्शयन् पुत्रं भूपद्वारं जगाम सः // 109 // द्वाःस्थेनावेदितो राज्ञस्ततो राजाऽभ्यनुज्ञया / सोऽविक्षत् क्षितिपास्थानं पुत्रादिपरिवारितः // 11 // |तुरङ्गयुगमुत्तमं प्राभृतीकृत्य कृत्यवित् / नत्वा नरेश्वरं श्रेष्ठं यथास्थानमुपाविशत् // 111 // पुरोधसः पुनदृष्टिरघटं नवयौवनम् / आलिलिङ्गाऽनुरक्तेव सुभगं वरवर्णिनी // 112 // अथ देवधरो राज्ञा सुप्रसन्नेन सत्कृतः। ययौ निर्दिष्टमावासं मेराल इव मानसम् // 113 // ज्ञानगर्भस्ततः माह विस्मयस्मेरमानसः / राजानं वचनैस्तथ्यैर्वशिष्ठ इव राघवम् // 114 // आसीदेवधरं देव ! दक्षिणेनेह यः पुमान् / अस्ते रिव भूपाल ! स्थाने ते स भविष्यति // 115 // तत्क्षणादेव चुक्षोभ तद्वाचा मापतेर्मनः। मन्दरक्ष्माधरेणेव विगाढः सरितां पतिः // 116 // स्वतन्त्रे च सपुत्रे च मयि राजनि जीवति / अन्योऽपि श्रीविशालायां किं भविष्यति भूपतिः?॥११७॥ सम्भावयामि दासेरः स एवैषोऽपि नेतरः / ग्रीवाभरणमादाय नूनं तेनाऽप्यमुच्यत // 118 // स एवाक्षरविन्यासः सैव विस्मयपत्रिका / सहसा ज्ञानगर्भस्याऽऽविरास कथमन्यथा ? // 119 // इति चेतसि संचिन्त्य निश्चिकाय पुनर्नवम् / विनाशोपयिकं तस्य सुगूढं प्रौढशासनः // 12 // 1 'विश्' धातोरद्यतन्याम् / 2 हंसः 3 'अस्'धातोः स्थाने यथाऽशिति विषये भूरादेशो भवति / 4 दासीपुत्रः 5 पत्तिना।
Page #13
--------------------------------------------------------------------------
________________ है यथाऽसौ स्खवशीकृत्य देशदानादिकर्मणा। विश्वस्तश्च सुखेनैव दानाद्यैर्निग्रहीष्यते // 121 // ततो देवधरं सायमायातं सपरिच्छदम / वीक्षमाणोऽघटं गाढमवोचद वसधाधवः // 122 // अयि ! त्वां निकषा योऽयं महाबाहुर्मदोद्धतः। रूपेण विक्रमेणापि चक्रपाणिरिवापरः // 123 // सोऽप्यभाषत मे देव ! सुतोऽयमघटाह्वयः / सर्वशास्त्रेषु मेधावी सर्वशस्त्रेषु योधनः // 124 // है एवं तस्य गुणग्रामं शृण्वानः क्षितिवल्लभः / भयोत्थैरपि रोमाञ्चैरानन्दित इवाबभौ // 125 // बमाण च नरेन्द्रस्तं यद्येवं तर्हि ते सुतः। अस्मानवलगत्वेष देशमेकं प्रदद्महे // 126 // सोऽवदद्विदधे देव ! राजसेवां न कोऽपि नः / कुलक्रमागतं ह्येतदश्चवाणिज्यमेव नः // 127 // है| इत्याकर्ण्य पितुर्वाक्यमघटः माह साहसी / लक्ष्मीः स्वयंवरा तात ! किमायान्ती निवार्यते // 12 // किमन्वयैः समायातं साम्राज्यं शकचक्रिणाम् / प्रमाणीक्रियतां तस्मात्तात! देवाऽनुशासनम् // 129 // इत्थमाकर्ण्य तद्वाचमूचे देवधरं नृपः। न भेतव्यं त्वया हन्त ! दूरे तिष्ठ त्वमात्मना // 130 // पार्थेऽमुष्य भविष्यन्तिं ममैव हि नियोगिनः / ममैव पत्तयः सर्वे सूनुस्ते केवलं विभुः // 131 // इत्युक्त्वा मथुराराज्यमघटाय ददौ नृपः / विश्वासस्य कृते मांसं मीनेभ्य इव मैनिकः // 132 // जग्रन्थ शकुनग्रन्थिं पुरोधाश्च, नृपोऽपि हि / दध्यावेवमिदानी मे मुष्टिमध्येऽघटोऽजनि // 133 // 1 निकषायोगे षष्ठीस्थानीया द्वितीया / 2 समीपे / 3 धीवरः /
Page #14
--------------------------------------------------------------------------
________________ अघटकु. चरित्रम्. ANGREALIGARCARRORREARRICS अधुनैव हते भावी प्रवादो मम दुःसहः। तद्देशं यातु साध्योऽयमुपायेनापि केनचित् // 134 // अथासौ प्राप्तसाम्राज्यो लब्धांश इव गोत्रजः। प्रोक्तोऽन्येधुर्महीपेनाऽघटोऽमृतकिरा गिरा // 135 // अघट ! ब्रज देशे त्वं वरटाः कैरटा इव ।मा स्म लुण्टन् विनाऽध्यक्षं दधिस्थालीमिव प्रजाम् // 136 // कृताञ्जलिनुपादेशमघटः प्रतिपद्य तम् / प्रति प्रतस्थे मथुरां राजगृह्यपरिच्छदः // 137 // अघटागमनं श्रुत्वा पौरैश्चानन्दमेदुरैः / मथुरा उत्पताका वाऽकारि देवपुरीव सा // 138 // तत्र प्रविशतोऽमुष्य समग्रबलशालिनः / बभूव लक्ष्मीः सा काचिद् द्वारवत्यां हरेरिव // 139 // चिरं जीव चिरं नन्द चिरं राज्यं विधेहि च। चिरमाश्रितलोकानां पूरय त्वं मनोरथान् // 140 // एवं पुरपुरन्ध्रीभिरशीभिरभिनन्दितः। प्रविवेश महासौधमघटो मण्डलेश्वरः // 141 // दानमानेक्षणालापर्जनांस्तोष्य यथोचितम् / कुर्वन् राज्यमथाऽन्येद्युः स रात्रावित्यचिन्तयत् // 142 // श्लाघ्यते साऽपि किं लक्ष्मीः सुमित्रैर्भुज्यते न या। यामुवीक्ष्य न वक्षांसि ताडयन्ति च शत्रवः॥१४३॥ प्रातस्तदैव विज्ञप्तिं प्रेष्य तातपदान्तिके / आनाययत् खदेश्यानां सहस्रं सहचारिणाम् // 144 // राजगृह्यानथोत्थाप्य तेष्वायातेषु तत्क्षणात् / खकीयानेव सर्वत्र यथास्थानमवेशयत् // 145 // यात यूयं नृपोपान्तं राजकीयानुवाच च / देवदत्तेऽपयाते हि यज्ञदत्तो न गीयते // 146 // 1 निन्दा / 2 करटः काकः / 3 गृह्यः पक्ष्यः-पक्षाश्रितः / 4 तोषयित्वा /
Page #15
--------------------------------------------------------------------------
________________ ॐ ASSISTARSANSAR अथोपराजं ते गत्वा सर्वमेतद्यजिज्ञपन् / अघटेन निजश्चक्रे देव ! दौवारिकोऽपि हि // 147 // फालच्युतचित्रकवद् दुःखी राजाऽप्यचिन्तयत्। दृष्टिः प्रसारितैवाऽस्थाद् वायुनाऽनायि कज्जलम् 1484 उदपद्यन्त हृद्येव हृद्येव च विलिलियरे / अहो मे मन्दभाग्यस्य रङ्कस्येव मनोरथाः // 149 // दुर्निग्रहः पुराप्येष केवलोऽपि मृगेन्द्रवत् / निग्रहीतुमिदानीं तु शक्रेणापि न शक्यते // 150 // ततो विसृज्य तान् सर्वानघटं कुटिलाशयः / आदिशद् गुप्तलेखेन मामालोक्य पयः पिबेः॥१५१ // तदैवारुह्य करभीः पत्तिभिः बषैः। अज्ञातचर्ययाऽऽयासीदुपभूपमसौ निशि // 152 // तमालोक्य क्षितीशोऽपि दर्शयामास सम्भ्रमम् / भक्तस्त्वमेव मे सत्यमित्यालापेन चाऽपृणोत्॥१५३॥ बभाषे च कुमारोऽस्ति कटके संगरं गते / तत्र चास्ते न कोऽप्यन्यः सांयुगीनस्तथाविधः // 154 // ततस्तत्राशु गच्छेस्त्वं विलम्ब क्वापि मा कृथाः / त्वयि तत्र गते सर्व साऽवेष्टम्भं भविष्यति // 155 // 8 लिखित्वा तत्क्षणादेव खयमेव नरेश्वरः / अघटस्यार्पयामास राजादेशं नरेश्वरः // 156 // अज्ञातनृपकौटिल्यः, अघटः सरलाशयः / राजादेशमुपादाय तदानीमेव निर्ययौ // 157 // अघटः कटकस्याऽऽशु निकटं शावलद्रुमम् / अनुजं नन्दनस्येव वनं प्राप दिनात्यये // 158 // |सुप्तः पल्लवशय्यायामध्वश्रान्तः सुखं ततः। प्रीयमाणः समीरेण मृदुना शीतलेन सः॥१५९॥ 1 सेनायाम् / 2 युद्धम् / 3 युद्धप्रवीणः। 4 साऽऽधारम / READ
Page #16
--------------------------------------------------------------------------
________________ अघटकु. आजगाम तदानीं च परिभ्राम्यन्नितस्ततः / आहूत इव तत्पुण्यैस्तत्रैव हि स यक्षराट् // 160 // चरित्रम् तथास्थमघटं वीक्ष्य ससंरम्भः पुरोऽभवत् / नीतः केनैष मत्सूनुरवस्था पथिकोचिताम् ? // 161 // दज्ञात्वा ज्ञानेन तद्वृत्तं यक्षः क्षुब्धाब्धिभैरवः / अये ! सुघटितेनैष हन्तुं प्रेषि दुरात्मना // 162 // साऽभ्यसूयस्ततो राज्ञि राजादेशं तमाकृषत् / अयःशल्यमयस्कान्तरत्नवद् व्यन्तरामरः // 163 // | "एतस्याऽधौतपादस्य देयं तालपुटं विषम्" / इत्येतामक्षरश्रेणीं दृष्ट्वा तस्मिन्नमार्जयत् // 164 // भूयोऽवधिप्रयोगेण विदित्वा कटकस्थिताम् / राज्ञो दुहितरं कन्यां कुमारस्य सहोदरीम् // 165 // "अनेनाऽऽयातमात्रेण परिणाय्या खसोदरा"। लिखित्वेति तथास्थाप्य राजलेखं स यातवान् // 166 // अघटः प्रातरुत्थाय कुमारशिबिरं ययौ / राजादेशं कुमारायाऽऽर्पयत् संमुखमीयुषे // 167 // कुमारोऽपि तमादाय नीत्वा मूर्दाऽवतंसताम्।राजानमिव साष्टाङ्गं मुक्त्वा सिंहासनेऽनमत् // 16 // द्वावप्यथ परिष्वज्य निविष्टावुचितासने। कुमारस्तमथोन्मुट्य तदर्थमवधार्य च // 169 // | दैवज्ञं प्रश्नयामास सम्भ्रमस्मेरलोचनः।अस्ति मेलापको लग्नः सुन्दर्या अघटेन किम् ? // 170 // युग्मम्।। सोऽवदद्देव ! मेलोऽस्ति हरगौर्योरिवाऽनयोः / लग्नमप्यद्य सन्ध्यायां तदेवाऽऽस्ते तदातनम् // 171 // अचिन्तयत् कुमारोऽथ मन्येऽस्मादेव कारणात्।एष एव जवात्प्रैषि सा नाऽऽहूता खसाखयम् // 172 // 1 सकोपः। // 7 //
Page #17
--------------------------------------------------------------------------
________________ ततोऽघटकुमारस्य जन्यावासमिवाद्भुतम् / आर्पयत् भूपतेः सूनुर्विकटं पटमन्दिरम् // 173 // || खयं विवाहसामग्रीहेतोरभ्युद्यतः क्षणात् / मण्डपं कारयामास ब्रह्माण्डस्येव सोदरम् // 174 // अथो महोत्सवेनैष महता नृपनन्दनः / त्रिजगजनितोत्साहः खसारं पर्यणाययत् // 175 // 8 वर्धापको द्वितीयेऽह्नि नृपमेत्य व्यजिज्ञपत् / दिष्ट्या वर्धाप्यसे देव ! मङ्गलेन महीयसा // 176 // त वधूवरस्य सा काचिद् देव ! शोभाऽभवत्तदा / न यां कथयितुं शक्तः कोटिजिह्वोऽपि जायते // 177 // किन्त्वेवं बाहुमुल्लास्स माहुर्देव ! पुराविदः / नैवेयमभवल्लक्ष्मीर्लक्ष्मीकेशवयोरपि // 178 // तद्वार्ताभिर्नृपश्चान्तर्विषादविषविह्वलः / कम्पयामास मूर्द्धानमुत्सवं वर्णयन्निव // 179 // कटरे दैववैमुख्यं मयीति परिभावयन् / सिष्माय च सुतोद्वाहश्रवणादिव रञ्जितः // 180 // किमकारि कुमारेण राजादेशो ममाप्यधः / किं वाग्लेखि मयैवैतद् विपर्यस्तधिया तदा ? // 181 // |निजराज्यपरिभ्रंशदुःखाकुलतयाऽपि हि / लोचनैरुल्लसद्धाष्पैरानन्दमिव दर्शयन् // 182 // | इत्युच्चैर्दर्शयन् हर्ष बहिः, शोकाकुलान्तरः / आह्वातुं प्रैषीलेखं स कुमारं सवधूवरम् // 183 // स राजलेखेक्षणतोऽप्यचलद् विनयी तदा। चतुरङ्गचभूपेतः कुमारः सवधूवरः // 184 // जातदागमनसोत्कण्ठैर्नृपादेशात् पुरोऽपि हि / नागरैरनुरागेण पुरशोभा व्यधीयत // 185 // |निर्निमेषेक्षणैः पौरैर्वीक्ष्यमाणः पथि पथि / अघटः प्रविवेशान्तःपुरी चक्रिवदुत्सवात् // 186 //
Page #18
--------------------------------------------------------------------------
________________ अघटकु. चरित्रम् // 8 // %ERSORRESEARSA अथ निःशेषराजन्यसामन्तसचिवादिभिः / ढौकितैरघटः प्रौढिमुपायनभरैरगात् // 187 // तदैवं गच्छति प्रौढिमघटे तदुपायनैः / पञ्चषाऽहयंतीतेषु से रात्रावित्यचिन्तयत् // 188 // न वंशः कस्यचित् पुत्र्या नीयते स्म समुन्नतिम् / ततो जामातरं हत्वा राज्यं यच्छामि सूनवे // 189 // & आततायिनमासूत्र्य ततः कृत्रिमसंभ्रमः / अघटं माह वत्साऽस्मदुपयाचितपूर्तये // 190 // एकाकीभूय गच्छेस्त्वमद्य पूजयितुं निशि / बहिःपुरीप्रदेशस्थामस्मद्गोत्राऽधिदेवताम् // 191 // अघटोऽपि नृपादेशं तथेति प्रतिपद्य तम / बलिपुष्पादिसामग्री समग्रामप्यचीकरत् // 192 // पाणी पटलिकां सव्येऽपसव्येऽथ प्रदीपकम् / आस्थाय प्रस्थितो देवीं स तु पूजयितुं निशि // 193 // तदा सौधगवाक्षस्थो यान्तं तं वीक्ष्य भूपभूःदध्यौ किं याति योगीन्द्रो विद्यांसाधयितुं निशि? // 194 // अथ विज्ञाय भगिनीपति निकटमागतम् / प्रगीफलेन तं मूर्ध्नि निजघान हसंस्ततः // 195 // |वभाषे च महाधूर्त इव त्वं लोक्यसे मया / इयत्यामपि वेलायामेकाक्येव इयर्षि यत् // 196 // अघटोऽप्यूचिवान्नाऽहं वेनि किञ्चन किन्तु वः / गोत्रदेवीं नृपादेशात् प्रवृत्तोऽस्मि महीयितुम् // 197 // ऊचे कुमार एलेहि कृतं चत्वरलङ्घनैः!। नवोढस्य च ते क्वापि किञ्चनापि भविष्यति // 198 // |किश्चाऽस्माकीनगोत्राधिदेव्याश्च भवतश्च किम। खयमेवाऽर्चयिष्यामि खामहं गोत्रदेवताम्॥१९९॥ 1 शतरि सप्तम्येकवचनम् / 2 नृपः। 3 ददामि / 4 वधोद्यतम् / 5 गतौ / 6 पूजयितुम् /
Page #19
--------------------------------------------------------------------------
________________ PALUSOGGESKOSHUSHUSHA द इति ब्रुवन्नवातीर्य तन्नेपथ्यश्चचाल सः / गृहीत्वा बलिपुष्पाद्यं खस्थाने स्थाप्य तं ततः // 20 // यावत् पूजयितुं देव्यालयद्वारं विवेश सः / तावदाकृष्टकोदण्डो घातको व्यमुचच्छरम् // 201 // ततो विक्रमसिंहोऽपि बाणभिन्नोऽपतद्भुवि / तत्क्षणादेव पृच्चके जनैर्देवीगृहस्थितैः॥ 202 // जामाता वसुधाभर्तुः केनापि निहतोऽधुना / ब्रुवन्त इति योद्धारः सम्भ्रमेण दधाविरे // 203 // तदाकर्ण्य क्षणं भूपो योगीव सुखभागभूत् / ब्रुवन् किमिदमुत्तस्थौ परं लोकानुवृत्तये // 204 // यावद्राजपथं राजा जगाम सपरिच्छदः / अघटोऽप्यागमत्तावदाकृष्टासिर्बुवन्निदम् // 205 // तेन जागरितः सिंहो मृत्युना स कटाक्षितः / येनाऽघानि कुमारोऽयं छलघातेन पापिना // 206 // है वदन्निति पुरो दृष्ट्वाऽघटं संमुखमागतम् / किमेतदिति पप्रच्छ विच्छायवदनच्छविः // 207 // अघटः माह देवाऽहं गच्छन् गोत्रेश्वरीगृहम् / अनुयुक्तः कुमारेण यथातथमचीकथम् // 208 // ततोऽभाणि कुमारेण तिष्ठ त्वं यास्यते मया / अदृष्टपूर्वी तन्मार्ग गमिष्यसि कथं निशि ? // 209 // इत्युक्त्वा मम नेपथ्यमुपादाय बलादपि / कालपाशैरिवाकृष्टः कुमारो देव ! निर्ययौ // 210 // ततः कुमारदृश्वानः क्षोणिराजं व्यजिज्ञपन् / अनवलगको जज्ञे कुमारो देव ! सम्प्रति // 211 // कृत्वा प्रसादं तत्सौधे देव! पादोऽवधार्यताम ।राजानो येन नेक्षन्ते मृताननममङ्गलम् // 212 // 1 स्थापयित्वा / 2 पृष्टः /
Page #20
--------------------------------------------------------------------------
________________ अघटकु. // 9 // SURIRURTARISHI SCAUSAHA इत्याकर्ण्य गिरं गाढमुद्राघातसोदराम् / राजा तत्याज ताम्बूलं कीलितः शोकशङ्कुना // 213 // अथ सौधमधिष्ठाय दध्यौ विश्वम्भराधिपः / अहो देवस्य चरितमवाग्मनसगोचरम् // 214 // सुघटान्न घटयति घटयत्यघटानपि / प्रमाणं दैवमेवातश्चिन्तितं न पुनर्नृणाम् // 215 // 6 कुमारो मृत्युना निन्ये रक्ष्यमाणोऽपि यत्नतः।दासेरो हन्यमानोऽपिलक्ष्मी लेभेऽधिकाधिकाम् // 216 // है इत्थं सशोको निर्गम्य निशां कृत्वा सतक्रियाम। वसधेशो द्वितीयेऽहि जजल्पेति नभस्थितिः // 217 // हंहो ! शृणुत मत्पापं पुण्यमस्याघटस्य च / ज्ञानं च ज्ञानगर्भस्य मर्त्यलोकेऽद्भुतत्रयम् // 218 // 4 जातमात्रेऽप्यदृष्टेऽपि जन्मश्रवणमात्रतः। ग्रहीष्यत्येष ते राज्यं पुरोधा इत्यचीकथत् // 219 // ततो नाऽजीगणं धर्म निजं नाऽजीगणं कुलम् / अचीकरमहं तच नाऽन्त्यजोऽपि करोति यत् // 220 // 2 एष वाल्यादपि मया मारणाय पुनः पुनः / आरब्धोऽपि परं पुण्यैर्निजैरेव हि रक्षितः॥२२१॥ पापं हि प्रकटं भव्यं प्रकाश्येति निजं पुरः। सभ्यानां, तानथापृच्छयाऽघटं पुण्योत्कटं नृपः // 222 // अभिषिच्य निजे राज्ये क्षमयित्वाऽखिलं जनम् / जैनी दीक्षां गुरोः पार्थे खात्मसिद्ध्यै प्रपेदिवान् // // 223 // युग्मम् / ततोऽघटनरेन्द्रेण खमाता मालिकौ च तौ। देवधरश्चाऽवधकाः सर्वे राज्ययुजः कृताः // 224 // 1 दासीपुत्रः-अघटः / 2 चण्डालः /
Page #21
--------------------------------------------------------------------------
________________ अथाऽघटमहीपालः पालयन् राज्यमुज्ज्वलम् / परेषां दुर्निरीक्ष्योऽपि वश्योऽभून्यायधर्मयोः // 225 // ततः प्रमोदस्तद्भूमौ प्रतिष्ठामासदत् पराम् / विषादस्तु विषण्णात्मा तद्वैरिनगराण्यगात् // 226 // | यात्रारम्भेऽपि भूपालाः सर्वे सेवकतां गताः / पूर्यते स्म न केनापि तस्य संग्रामकौतुकम् // 227 // अथाऽत्युग्रतपोवारिधौतान्तरमलोत्करः / राजर्षिः केवली तत्रायासीत् सुघटितोऽन्यदा // 228 // अघटोऽपि नरेन्द्रस्तं ज्ञात्वा राजर्षिमागतम् / ययौ नन्तुं महानन्दात् परीवारपरिवृतः // 229 // मुनीन्द्रं कनकाम्भोजासीनं राजमरालवत् / प्रणम्य निषसादाने पदातिरिव भक्तितः॥२३०॥ तत्र धर्मोपदेशं च श्रुत्वा मुनिमुखादसौ / पप्रच्छाऽघटभूपालश्चरितं प्राग्भवार्जितम् // 231 // किं मया प्राग्भवे पुण्यमगण्यं विदधे प्रभो!। संपदः संप्रपद्यन्ते येनैवं विपदोऽपि हि // 232 // अथोचे केवली साधुसुभटो भरतावनौ / आस्ते विदर्भविषयमण्डनं कुण्डिनं पुरम् // 233 // तत्रासीत् त्रासिताऽशेषशत्रुभूपपुरन्दरः / शची तस्याऽभवद् राज्ञी नामतो रूपतोऽपि च // 234 // क भूपाः क्व दिवः स्वामी व गेयं व शिवारवः / इति पक्षिरुतैर्यस्याऽऽक्रन्दन्तीव द्विषद्हाः // 235 // बभूव तनयस्तस्य भूपतेर्गजभञ्जनः / भक्त्वा गजघटान् जन्ये चके खं नाम योऽर्थवत् // 236 // अथ तुल्यवयोरूपैर्वयस्यैः परिवारितः। सोऽन्यदा नन्दनाकारं पुरोपवनमीयिवान् // 237 // 1 अरीणाम् / 2 युद्धे / 3 जग्मिवान् /
Page #22
--------------------------------------------------------------------------
________________ चरित्रम् अघटकु. // 10 // निःस्पृहं निरहङ्कारं मुक्तेनिःश्रेणिकामिव / कायोत्सर्गस्थितं तत्र विलोक्याम्रतले मुनिम् // 238 // खरूपयौवनोन्मत्तो भूपभून्यूनधीस्तदा / कृताङ्गरागसौरभ्यवासितोपवनाऽवनिः // 239 // प्रखेदमलदोर्गन्ध्यभरेण व्यथितो मुनेः / जुगुप्सते स्म तं दुष्टः कुलाबैरवहेलयन् // 240 // त्रिभिर्विशेषकर अथैको भद्रकस्तस्य वयस्यस्तमभाषत / प्रणुन्न इव पुण्येन कुमारस्य भविष्यता // 241 // | माऽवज्ञासीः कुमारैनं पुण्यप्राप्यपदद्वयम् / अयं हि परमं तीर्थं पावनेभ्योऽपि पावनम् // 242 // ये तु नित्यं नमस्सन्ति वरिवस्यन्ति चाऽऽदृताः / महात्मानममुं तेषां हस्ते सर्वार्थसिद्धयः // 243 // तदेतस्य प्रणामेन निजं जन्म कृतार्थय / जन्तूनां स्याद्यतोऽमुष्य दर्शनेऽपि मलक्षयः // 244 // 6 गिरस्तस्येति श्रुत्वाऽयं मधु-दुग्ध-सुधाऽधिकाः।स्तुवन् मित्रं च खं निन्द्यं मन्वानो मुनिमानमत्॥२४५॥ विज्ञायाऽवधिना तस्य मुनिरप्युपकार्यताम् / कायोत्सर्ग पारयित्वा कृपाधर्ममुपादिशत् // 246 // | कृपा धर्मतरोर्मूलं कूलं संसारवारिधेः / हिंसा पल्लीव दोषाणां भल्लीव क्रोधवैरिणः // 247 // 8 कुष्ठिनः कुणयो व्यङ्गाः पङ्गवः प्रचुराऽऽपदः / जीवहिंसाप्रभावेण भवन्ति भविनो भुवि // 248 // है। सर्वे वेदा न तत्कुयुः सर्वे यज्ञा यथोदिताः / सर्वे तीर्थाभिषेकाश्च यत्कुर्यात् प्राणिनां दया // 249 // 1 पूजयन्ति / 2 तटम् / 3 प्राणिनः / // 10 //
Page #23
--------------------------------------------------------------------------
________________ RA इत्याकर्ण्य मुनेर्वाचः प्रतिबुद्धो विशुद्धधीः / निमन्तूनां स जन्तूनां निग्रहाऽभिग्रहं व्यधात् // 250 // अथोपश्लोकयामास मुनिर्लोकोत्तरोऽपि ताम् / दृढीकर्तुं मनस्तस्य प्रतिज्ञाताऽर्थपालने // 251 // | जीवहिंसां यदत्याक्षीः पारम्पर्यगतामपि / मुनीनामपि तद्भद्र ! श्लाघ्योऽसि कृपया मुदा // 252 // इतः कुमार ! कारुण्यधानिरतिचारतः। दुर्लभास्ते भविष्यन्ति न नराऽमरसम्पदः // 253 // सुगृहीतं त्वमुं कुर्यास्त्याक्षीर्मा लोकवाक्यतः।'प्राणाययेऽपि नोज्झन्ति यतः खकृतमुत्तमाः' // 254 // सोऽभ्यधाद्धर्ममुज्झामि प्राणत्यागेऽपि नो मुने! / पतन्श्वभ्रेऽथ देयस्याऽऽलम्बं दत्त्वा त्वयोद्धृतः 255|| उपकारान्मुनेऽमुष्मादधमर्णस्तवाऽस्म्यहम् / ततो यद् युज्यते किञ्चिद् गृह्यतामनुगृह्य तत् // 256 // निवृत्ताऽशेषकामस्य परब्रह्मैकचेतसः / कार्य किञ्चिन्न मेऽस्तीति मुनिः प्रत्यादिदेश तम् // 257 // |ततोऽसौ रञ्जितस्तस्य निरीहत्वादिभिर्गुणैः / लोकातीतैस्तपोभिश्च नत्वा तं खगृहं ययौ // 258 // अथाऽऽस्ते पालयन् प्रीतः कृपाधर्ममनारतम् / वर्धमानमनोरङ्गस्तनूजमिव वल्लभम् // 259 // अन्यदा तं मुनिं दृष्ट्वा मासक्षपणपारणे। नत्वा नीत्वा गृहं भत्त्या भक्ताद्यैः प्रत्यलाभयत् // 260 // विजहार मुनीन्द्रोऽपि, ततश्चेतः समाययौ / मेषादीनां यम इव स महानष्टमीमहः॥ 261 // बालेयान् महिषांस्तत्र छागांश्च गणशस्तदा / लोकाः प्रगुणयामासुः क्षिप्रापूपादिकानिव // 262 // 1 निरपराधानाम् / 2 दयाम् / SHRS
Page #24
--------------------------------------------------------------------------
________________ अथ खपुत्र-सामन्त-सेनानीभित्र्तो नृपः / सन्नद्धभटसेनाङ्गो राजपट्यां विनिर्ययौ // 263 // अघटकु. || गत्वा गोत्रेश्वरीचैत्यं नत्वा स्तुत्वा प्रपूज्य ताम् / कुमारानादिशत्तत्र क्ष्मापतिर्बलिकर्मणे // 264 // // 11 // ततस्तैः स्पर्द्धया सर्वैस्तदा यमसुतैरिव / निस्त्रिंशैरानिस्त्रिंशैर्बभाषे गजभञ्जनः // 265 // येनाऽभौजि त्वया सिंहेनेव प्राक्करिणां घटाः / प्रत्यक्षीकुरु सर्वेषां तदिदानीं भुजाबल ! // 266 // असिं निशितमादाय दृढं प्रहर सैरिभे / कूष्माण्डमिव कस्यैष प्रहाराद् भवति द्विधा // 267 // सोऽवदन्न तु चाऽन्याये युष्माकमिव मे मतिः / अयुध्यमानान्नस्त्रिंश्याद्धनिष्यामि यदङ्गिनः // 268 // 3 किञ्च, प्रवर्तितं मूढैः किमेतत्प्राणिघातनम् / बलिर्भवति किं नाऽत्र क्षिप्राऽपूपादिकैरपि 1 // 269 // तेऽप्यूचुर्बाह्मणस्येव धेन्वर्थे लुनतस्तृणान् / भविष्यति न नोऽप्येनो देवार्थे महिषान् नताम् // 270 // किंवाऽस्मदर्थमेवैतान् मेषादीन् विदधे विधिः।तृणादीनीव तिर्यग्भ्यः सस्यानीव वणिक्कृते // 271 // इत्यन्योन्यमसम्बद्धं जल्पद्भिस्तैर्दुरात्मभिः / विलक्षीक्रियते स्मैकः कुकुरैरिव शूकरः // 272 // अथोपरुद्धः पित्राद्यैरसिमुद्यम्य तद्वेधे / न्यवर्तत पुनर्वेगात् स दयोल्लासिमानसः // 273 // || पौनःपुन्येन पित्राद्यैः कार्यमाणोऽपि हिंस्रताम्। त्रिरुद्यम्याऽप्यसिं भूयः प्राहरन्नैकशोऽपि सः॥२७॥ धिर धिग्मां पापिनमिति निनिन्द खं मुहुर्मुहुः। यत्प्रहारोद्यतोऽभूवं गृहीताऽभिग्रहोऽप्यहम् // 275 // 1 निर्दयैः / 2 गृहीतखङ्गैः / 3 अभजि / 4 महिषे / 5 महिषवधे / 55SASA%ASANA // 11 //
Page #25
--------------------------------------------------------------------------
________________ S E ARSACANCIEOC 6 वरमौर्वेऽपि संवेशो वरं यत्रे निपीडनम् / स हि शुद्धात्मनां मृत्युन पुनव्रतभञ्जनम् // 276 // तस्येति भाविनो मूर्ध्नि कृपालुत्वेन तोषिता। सैव देवी व्यधादृष्टिं पुष्पैः पुण्यकणैरिव // 277 // बभाषे च कृतार्थोऽयमेवमान्दोलितोऽपि यत् / न चचाल प्रतिज्ञातात् साऽवष्टम्भो गिरीन्द्रवत् // 27 // इतः प्रभृति मा कार्षीत् कश्चनाऽपि पुरो मम / जीवहत्यामिमां पापां प्रतोलीमिव दुर्गः // 279 // गजभञ्जनं कुमारं स्तुवन्तो देववत्तदा / अङ्गीचकुर्नुपाद्यास्ते दयां तां दृष्टवैभवाम् // 280 // कुमारस्तु कृपाऽऽयत्तं दृष्ट्वाऽतिशयमद्भुतम् / लीनः सर्वात्मना तत्र योगीव परमात्मनि // 281 // अथाययुर्निजं निजं स्थानं सर्वेऽपि कालतः / खःश्रियं प्राप राजा च राज्यश्री गजभञ्जनः // 282 // अन्यदा रथयात्रायां दिवा रत्नमये रथे। रोहणाद्राविव चले सौधद्वारमुपेयुषि // 283 // हर्षोत्कर्षाद् भक्तियुक्त्या श्रीसम्प्रतिनरेन्द्रवत् / जगतीपतिरानचं जगदर्यजिनेश्वरम् // 284 // राज्यं प्राज्यमथो कृत्वा नरेन्द्रो गजभजनः / सुप्रसन्नपरिणामः कालधर्ममुपेयिवान् // 285 // धरित्र्यामत्र धात्रीशः स त्वं सम्प्रति जातवान् / मुनिनिन्दाप्रभावण नीचैर्गोत्रं तु तेऽभवत् // 286 // उत्तमा चाऽभवद् भोगसामग्री मुनिदानतः / अधःकृतेन्द्रसाम्राज्यं राज्यं चैतजिनार्चनात् // 287 // हन्तुं यन्महिषं खड्गमुदयच्छश्चतुस्तदा / तद्भवान् कर्मणा तेन चतस्र आपदापदः // 288 // कृपया भावितात्मैव प्राहरत्तं न यत्पुनः। न्यवर्तत ततस्तेन सम्पद्यन्ते स्म सम्पदः // 289 //
Page #26
--------------------------------------------------------------------------
________________ चरित्रम्. अघटकु. // 12 // 66360 HARUSLAH SIASAASAS सोऽहं महिषजीवस्तु श्रुत्वा धर्म तदा तथा। विरक्तोऽनशनान्मृत्वा राजा सुघटितोऽभवम् // 290 // भवन्तं प्रति तेनाऽभूद् विरुद्धं मम मानसम् / 'बन्धूनामपि यद्वा स्याद् वैचित्र्यं पूर्ववैरवत् // 291 // तवोपकारिणश्चैते सर्वे प्राक् सुहृदोऽभवन् / तत्तद्भूपत्वमापन्नाः सम्प्रति खखकर्मभिः // 292 // | इत्याकर्ण्य गुरोर्ध्यायन् जातजातिस्मृतिर्नृपः / प्रत्यक्षमिव निःशेषं खवृत्तान्तं व्यलोकयत् // 293 // अथेत्याख्यत् क्षमाऽध्यक्षस्त्वद्गीर्दीपिकया प्रभो!। अज्ञानध्वान्तरुद्धाक्षोऽप्यात्मप्राग्भवमैक्षिषि // 294 // ततः सपरिवारोऽपि गुरुपादान्तिके नृपः / प्रपेदे देशविरतिं तरीमिव भवाम्बुधेः // 295 // क्रमेण सर्वविरतिं सम्प्राप्य सोऽनवद्यधीः / क्षतनिःशेषकर्तव्यः परमामाप नितिम् // 296 // अघटनरपतेः प्राग्भवीयं निशम्य / चरितमिति निमित्तं सम्पदामापदां च // कुरुत निरतिचारे धर्मकर्मण्युदारे / मतिमिह विपदोऽमूर्यन्न वः स्युः कदापि // 297 // पापैरयं सुघटितक्षितिवल्लभोऽपि / प्राप प्रसिद्धसुत-राज्यवियोगदुःखम् // एकोऽप्यगण्यैरघटस्तु पुण्यैः / प्राज्यं समासादयति स्म राज्यम् // 298 // // इति अघटकुमारचरित्रम् / // 12 //
Page #27
--------------------------------------------------------------------------
________________ RAHARRAK ॥अथ प्रमादे निर्द्रव्यविप्रकथा // यः प्राप्य दुष्प्राप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः / क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणि पातयति प्रमादात् // 1 // - दुर्लभं नृभवं लब्ध्वा, मुग्धो धर्म दृणाति यः / क्लेशासं खमणि सोऽब्धौ, पातयत्येव विप्रवत् // 2 // तद्यथा-अस्ति प्रतिष्ठानपुर, गोदातीरैकमण्डनम् / मुनिसुव्रतनाथस्य, यस्मिंश्चैत्यमनुत्तरम् // 3 // | विष्णुशर्माऽवसत्तत्र, विप्रः शीलवतीपतिः / निःखस्य तस्य तनया, बह्वयोऽभूवन् क्रमेण च // 4 // दरिद्रत्वेन कन्यानां बहुत्वेन च दुःखिता। एकदा दीनवदना प्रोचे शीलवती प्रियम् // 5 // त्वमात्मना द्वितीयोऽभूः पुरा तेन यथा तथा / कणादियाञ्चयाऽपीश ! प्राणाधारो व्यधीयत // 6 // इदानीं त्वभवन् कन्या घनास्तत्पाणिपीडनम् / धनं विना कथङ्कारं करिष्यते त्वया ननु ! // 7 // तदुद्यच्छस हे खामिन् ! घुम्नमूर्जितमर्जय / उद्यमे नास्ति दारिद्यमिति लोकश्रुतिर्यतः // 8 // तद्भार्योक्तं वचः श्रुत्वा विष्णुशर्मा व्यचिन्तयत्। 'अहो! मे मन्दभाग्यत्वं यदाऽऽजन्मापि दुःस्थता // 9 // गृहस्थानां धनं प्राणा गुणा रूपं यशः श्रियः। तद्धनं घनमानेष्ये, श्रित्वा देशान्तरं खयम् // 10 // 1 गोदावरी / 2 विवाहः / 3 उद्यच्छ-उद्यतो भव / 4 द्रव्यम् / 5 विपुलम् / अघटकु.३
Page #28
--------------------------------------------------------------------------
________________ // 13 // निर्द्रव्य- ध्यात्वेति विष्णुशर्मोळें घनान् देशानथाऽभ्रमत्। तथाऽपि क्वापि न प्राप निर्भाग्यः श्रायसीं श्रियम् 11 विप्रकथा. प्रवीणं क्वापि सोनाक्षीद् ब्राह्मणं द्रविणेच्छया / द्रव्यस्योपार्जनोपायं कृपया सोऽपि चाभ्यधात् 12 रत्नद्वीपोऽस्ति वाद्यन्तस्तत्र रत्नखनीश्वरी / आराध्या देवता दत्ते रत्नं भाग्याऽनुमानतः // 13 // इति तस्योपदेशेन रत्नद्वीपमियाय सः। रत्नखानीश्वरी देवी प्रसादयितुमादृतः॥१४॥ त सातः कृतोपवस्त्रश्च धौतचीवरपीठरुक् / पुष्पैरभ्यर्च्य तां देवीमुपविष्टस्तदग्रतः // 15 // सोऽथ द्रव्येच्छया तस्थावेकविंशतिवासरान् / निराहारस्ततो देवी प्रादुर्भूयाऽवदत् क्षणात् // 16 // द्वारे ! त्वं निष्पुण्यकोऽसीति मदेहाद याहि सत्वरमानोचेदनर्थस्ते भावी 'धनं धर्माद ऋते न यत' 17 है इत्येवं देवतावाचं श्रुत्वाऽतिसाहसी द्विजः / यदि स्यात् सुकृतेनाऽर्थस्तत् किं ते देवि ! वैभवम् 18 निर्भाग्यस्यापि तहेवि ! देहि चिन्तामणिं मम / नो चेत्तदाऽहं खप्राणान् मछु त्यक्ष्यामि ते पुरः 19 // | इत्युदीर्य स्फुरद्वीर्यः धुरीमाकृष्य सत्वरम् / द्विजो निजं शिरश्छेत्तुमुपचक्राम स क्रमात् // 20 // | ततस्तुष्टाऽस्य सत्त्वेन दत्त्वा देवी मणिं मुदा / तडिल्लेखेव सा शीघ्रं जगाम निजधामनि // 21 // ततोऽसौ सिद्धसर्वार्थो निजगेहं प्रति द्विजः / प्रतस्थेऽम्बुधिमार्गेण यावत्तावन्निशाऽऽगमत् // 22 // // 13 // ततः क्रमाच्छिरोदेशे पूर्णेन्दुर्गगनेऽगमत् / किमयं द्युतिमान् किंवा मन्मणिः स्यादितीक्षितुम् // 23 // द्विजातिस्तं मणि हस्ते गृहीत्वाऽऽलोकयत् क्षणम् / चन्द्रबिम्बे मणौ चापि दृष्टिं चिक्षेप स क्षणम् 24|| OGOSLOGA*
Page #29
--------------------------------------------------------------------------
________________ इत्येवं कुर्वतस्तस्य निर्भाग्यस्य कराच्युतः / पपात मणिरम्भोधौ चैतन्येन समं तदा // 25 // दक्षणेन लब्धचैतन्यः खं निनिन्द मुहुर्मुहुः / यावजीवं ततो दुःखी सोऽभवद् ब्राह्मणब्रुवः // 26 // है अपातयद्विजो मुग्धो यथा सोऽब्धौ मणिमटन् / तथा नृजन्म निर्द्धर्मो गमयत्येव मानवः // 27 // ज्ञात्वैवं विदुषा कार्यो धर्मकार्ये सदाऽऽदरः / मानुषोऽयं भवः प्राप्तो न निर्गम्यः प्रमादिना // 28 // // इति प्रमादोपरि निद्रव्यविप्रकथा // SAGARGARALSARSAGAR 1 अधमब्राह्मणः।
Page #30
--------------------------------------------------------------------------
________________ 4%A 4 * सिद्धदत्त // अथ धर्मप्रभावे सिद्धदत्तकथा // // 14 // प्राप्तव्यमर्थ लभते मनुष्यो, दैवो न तल्लचयितुं समर्थः / तस्मान्न शोको न हि विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् // 1 // | चन्द्रमायां नगर्याम् अरिमर्दनो राजा राज्यं करोति / तत्र धनपतिः श्रेष्ठी, धनवती प्रिया। तयोः / पुत्रः सिद्धदत्तः / एकदाऽभाग्ययोगेन तस्य गृहे मारिरुत्पन्ना / ततः प्रातिवेश्मिकैरचिन्ति-एतस्य रहान्मारिर्बहिनिःसरिष्यति, अस्माकं च लगिष्यतीति धनपतेहस्य द्वाराणि पिहितानि निर्दयत्वेन। ततः कियत्खपि दिनेषु रोगपीडितं सकलमपि कुटुम्बं विपन्नम् / ततः सिद्धदत्तो भाग्यान्निरोगो लघुत्वेन रिजन गृहखालेन बहिनिःसृतो नगरे भ्रमति / लोकास्तस्थानुकम्पया भोजनाच्छादनादि / 8 ददति / एवं सिद्धदत्तो वर्द्धते / एकदा नगरे भ्रमन् स कस्यापि व्यवहारिणो हट्टे गतः / तत्र चैकां पुस्तिकां दृष्ट्वा पृष्टम्- "कैषा पुस्तिका, कथमायातेति" ? / ततस्तेन व्यवहारिणोक्तम्-"शृणु, अस्मिन्नेव नगरे कश्चनाऽपि द्यूतकारो द्यूतेन हारितसर्वखः प्रतिदिनमाशापूरीक्षेत्रदेवीगृहे दीपतैलेनापूपान् भक्षयति / एकदा कुद्धया देव्या तस्य भापनाय जिह्वा कर्षिता / ततस्तेन निःशूकत्वेन 1 गच्छन् / OSAICHISHIGASHISAISOSLAS // 14 //
Page #31
--------------------------------------------------------------------------
________________ जिह्वाया थूत्कृतम् / देवता तथैव स्थिता / प्रातरागतैर्लोकैदृष्ट्वाऽरिष्टमिति कृत्वा शान्तिकपूजादिकं कर्तुमारब्धम् / तथापि जिह्वाया असंवरणे द्यूतकृदाह-यदि मे दीनारशतं ददत पूजाये, तदाऽहं / प्रपूज्य शान्तिं कुर्वे / पश्चाद् वस्त्रादि च मे देयम् / ततो लोकैर्दीनारशतं दत्तम् / रात्रौ तेन देवीम-3 वने गत्वा स्तुति-पूजादिकं किञ्चित् किञ्चित् कृतम् / तथापि जिह्वां न गोपयति / तदा तेनोक्तम्“गोपय जिह्वां, चेन्न गोपयसि तदा पुरा थूत्कृतमेवाऽस्ति, अधुना विष्टां क्षेप्यामि" / इत्युक्त्वा | यावता विष्टायै चलति तावता देव्या भीतया गोपिता जिह्वा / प्रातर्लोकाः समागताः / जिहां गोपितां दृष्ट्वा हृष्टाः / मङ्गलं जातम्"। __ “एवं काले याति अन्यदा द्यूतकृता रमतां बहुहारणे देव्याः पूजादिकं कृतम् / परं सा किमपि न ददाति / ततो धृतो लोष्टमुत्पाख्योत्थितः, 'चेन्न दत्से तर्हि भङ्ख्यामि भवतीम्' इति वदन् / ततो भीतया देव्या तस्यैषा पुस्तिकाऽर्पिता / दीनारपञ्चशत्या विक्रेयेति चोक्तम् / ततः स पुस्तिकां गृहीत्वा नगरान्तर्गो विक्रीणन् लोकमूल्यं पृष्ट आह 500 पञ्चशतानि दीनाराणाम् / ततो लोकैर्हसितः स ममाष्टे आगतः। मयाऽनुकम्पया किञ्चिदर्पयित्वा गृहीता सैषा पुस्तिकेति"। | ततः सिद्धदत्वेन सा पुस्तिका च्छोटयित्वाऽवाचि / 'प्राप्तव्यमर्थं लभते मनुष्यः' इति पदं तस्य ||4/ 1 स्मे च वर्तमाना। सिद्ध०५।२।१६ / इत्यनेन पुरायोगे भूतकालेऽर्थे वर्तमाना। 2 रममाणेन / 3 द्यूतकारः। 25A4%%
Page #32
--------------------------------------------------------------------------
________________ सिद्धदत्त- रुचितम् / ततो निरन्तरमेतत्पदं पठन् नगरे निसं भ्रमति। ततो लोकैस्तस्य 'प्राप्तव्यमर्थिक' इति नाम कथा. दत्तम् / एवं नगरे प्रसिद्धो जातः। // 15 // ___ इतश्च नगरेऽरिमर्दनराजः पुत्री त्रैलोक्यसुन्दरी बहुच्छात्रमध्यगता उपाध्यायस्य पार्थेऽधीते / / सा चाऽधीतसकलकला प्रासयौवना वरार्थिनी चिन्तयामास-तातो महर्द्धिकं महाराजपुत्रं वरं मे || दास्यति / मम तु कलावानेवाऽभिरुचितः, किं महर्द्धिकत्वेन ! / यतः|| विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन / खदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते // 1 // | विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः / / 6 विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः 24 | इति विचिन्य सा त्रैलोक्यसुन्दरी तन्नगरवासिमतिसागरप्रधानसुतवीरसेनस्य खेन सार्द्धमेको-18 पाध्यायपार्थेऽधीयमानस्य रूप-सौभाग्य-कला-कौशल-विद्यादि दृष्ट्वा तस्मिन्नध्युपपन्ना सती / एकदा रहसि तमुवाच-यत्त्वया मम पाणिग्रहणं कार्यमिति / ततस्तेन कुमारेणोक्तम्-'आवयोः क दयोगः!, यतो भवती राज्ञः पुत्री, अहं तु तस्य सेवकः, इत्येषा वार्ता न वाच्येति' / ततस्तयोक्तम्- 15 // |'चेन्मदीयं वचः करिष्यसि तदा तवापि भव्यं भविष्यति, नो चेन्न' / ततस्तेन कुमारेण भीतेन 1 आसक्ता।
Page #33
--------------------------------------------------------------------------
________________ MASALACKS प्रतिपन्नम् / तया सङ्केतश्चक्रे, यत् शुक्लत्रयोदशीरात्रौ अहं गवाक्षे मञ्चिका रजौ बवा मोक्ष्ये, तस्यामुपविश्य भवता मदीयावासोपरिभूमावागन्तव्यमिति / इति सङ्केतं कृत्वा खावासे गता। सङ्केतदिने / चागते सा प्रच्छन्नं सर्वां विवाहसामग्री मेलयित्वा रात्रौ खावासोपरिभूमौ मञ्चिकां सजीकृत्य स्थि| ता / ततो वीरसेनेन चिन्तिम्-'को नाम बलात्कारपाणिगृहीतस्त्रियः पाशे पतिष्यति' 1 / इति ||5|| विचिन्त्य स सङ्केते नागतः। अत्रान्तरे नगरे भ्रमन् प्राप्तव्यमर्थिकस्तस्य गवाक्षस्याध आगतः / तेन मञ्चिका दृष्टा / स कौतुकी | गत्वा तस्यां कन्यामुक्तमश्चिकायामुपविष्टः / ततस्तया ज्ञातमागतोऽसौ वीरसेनः / ततः सखीभिर्मचिकाऽऽकृष्य गृहीतोपरिभूमौ / स मौनं कृत्वा स्थितः / रात्रावन्धकारे परिणीतः सन् वादितः, खामिन्नुत्सूरे कुतः समागतः 1 / ततस्तेनोक्तं-'प्राप्तव्यमर्थ लभते मनुष्य' इति। तत उद्योतं कृत्वोपल-| क्षिते सा शुशोच, 'आः ! किं कृतं मया पापिन्या !, जगत्यपि विदितो मूर्यो यया परिणीतः' / ततः || सखीभिरुक्तम्-मा विषादं कुरु, अद्याप्यावाभ्यामेव ज्ञातमस्ति / अन्यैः कैश्चिदपि ज्ञातं नास्ति / |अत एष भापयित्वा मञ्चिकायां क्षित्वाऽधो मुच्यते / ततो मुक्तो मञ्चिकायां क्षिप्त्वा / तत उत्तीर्य स31 नगरे भ्रमन् प्रतोल्यासन्ने शून्यं तलारपल्यकं दृष्ट्वा तत्र सुष्वाप / ततो नगरे भ्रान्त्वाऽऽगतेन तलारेण
Page #34
--------------------------------------------------------------------------
________________ कथा सिद्धदत्त- वादित उवाच ‘प्राप्तव्यमर्थ लभते मनुष्य' इति / ततस्तेनोपलक्ष्योत्थाप्यासन्नदेवगृहे प्रेषितः / स 18 उत्थाय देवगृहे गतः। // 16 // - अत्रान्तरे तन्नगरनिवासिधनसारश्रेष्ठिनः पुत्री रूपवतीनाम्नी कन्या प्राप्तयौवना निजानुगणं वर मिच्छन्ती तन्नगरवासिन एव कस्यापि श्रेष्ठिनः सुतं प्रार्थयामास गुणसुन्दरनामानम् / तां च प्रार्थ5 यन्ती प्रति तेनोक्तम्-'अहमेवं प्रच्छन्नं तव पाणिग्रहणं विधायाऽस्मिन्नगरे स्थातुं न शक्नोमि / ततो न वाच्यं मामेतद्विषये' इति / तयोक्तम्-‘एवं चेत्तदाऽऽवां पाणिग्रहणं विधाय देशान्तरे यास्यावः' / इत्युभक्त्वा बह्वाग्रहेण तया सह पाणिग्रहणं मानितो बलात्कारेण / ततस्तस्यामेव त्रयोदश्यां तस्मिन् देवकुले || तेन सह संकेतं चकार / तत आगते तस्मिन् सा सर्वां पाणिग्रहणसामग्री कृत्वा संकेतदेवकुले आगात्।||3|| ततो गुणश्चिन्तयामास-‘एवंविधमकृत्यं कः करिष्यति' ? इति विचिन्त्य नागतः संकेतस्थानम् / यावद् रूपवती संकेतस्थानं गता तस्य मार्ग विलोकयति तावता प्राप्तव्यमर्थिकःप्राप्तः। स एवागत' इति विचिन्त्य तयाऽनुपलक्ष्यैव सहसा तमसि तस्य पाणिग्रहणं चक्रे / कृत्वा हृष्टया तया वादितःमन ! कस्मादत्सूरश्चक्रे! ततो यावता सन वक्ति ततः सा पुनः पुनः पृच्छति, न तिष्ठति / // 16 // ततस्तेनोक्तम् / 'प्राप्तव्यमर्थ लभते मनुष्य' इति / तत उपलक्षिते सा दूना चिन्तयामास-"आः! 1 त्रयोदशीदिवसे / 2 गुणसुन्दरः / 3 गुणसुन्दरः / SAIRAALAISISSARIO
Page #35
--------------------------------------------------------------------------
________________ किं कृतं मयाऽभागिन्या ? / त्रैलोक्येऽपि यो मूों विदितः स वृतः / हा! पापदैव !, किं |कृतम्"। “अन्यथा चिन्तितं कार्य दैवेन कृतमन्यथा / राजकन्याप्रमादेन भिक्षुको व्याघ्रभक्षितः // 1 // इति / / ततस्तयाऽचिन्ति-'अस्तु ! किं शोकेन ? / यतो मां विना केनाऽप्यद्यापि मम कृत्यं ज्ञातं नास्ति। अनेनाऽप्युपलक्षिता नाऽस्मि / ततो यामि खस्थानं नंष्ट्वा' / इति चिन्तयित्वा सर्वां विवाहसामग्री गोपयित्वा सा जगाम निजगृहम् / पुनः प्राप्तव्यमर्थिक एकाक्येव जातः / ततस्तेनाऽचिन्ति-अद्यापि रजनी बबी / ततो नगरे भ्रमामि, पुनः कौतुकं विलोकयामि / इति विचिन्त्य निस्ससार |देवकुलात् ।नगरे भ्रमन् प्राप्तश्चतुष्पथे, पश्यति स्म तन्नगरवासिन एव वस्तुपतिव्यवहारिणः सुतं वसुद-18 |त्तनामानं जिनदत्तनाम्नो व्यवहारिणः सुतां वसुमती परिणेतुं गच्छन्तम् / प्राप्तव्यमर्थिकोऽपि कौतुकार्थी बहुलोकेन सार्द्ध प्रचचाल तत्पृष्ठौ / एवं वाद्यनिनादाभिरामं नगरान्तव्रजन् तस्मिन् जिनदत्तरहे पाणिग्रहणस्थाने यावता वरो जगाम चत्वरिकायास्तावता तन्नगरराज्ञो हस्तिशालायाः कश्चनापि हस्ती तद्वाद्यध्वनिश्रवणान्मदोन्मत्तो जात आलानस्तम्भमुन्मूल्य निर्जगाम / स हस्ती राजमन्दिरान्नगरे भ्रमन् हट्टश्रेणिं पातयन् वृक्षमालामुन्मूलयन् निनादाभिमुखमागच्छन् लोकलक्षांस्त्रासयन् 1 क्रियाविशेषणम् / 6%A15250*4-15668
Page #36
--------------------------------------------------------------------------
________________ सिद्धदत्त कथा. // 17 // चत्वरिकायामेवागतः। तदर्शनाल्लोकाः सर्वे दिशोदिशं त्रेसुः / वसुदत्तोऽपि वधूं त्यक्त्वा भयभ्रान्तो / नष्टः / गजो मण्डप-चत्वरिकादि पातयन् वध्वासन्न एव गतः। अत्रान्तरे तत्रासन्नस्थेन प्राप्तव्यमार्थकेनाऽचिन्ति-'आः ! कष्टमनर्थो भावी / एतस्याः कन्याया विनाशो भावी / ततः करोमि रक्षामे-13 तस्याः'। इति विचिन्त्य स साहसनिधिः काष्ठमेकमुत्पाट्योत्थाय हस्तिनं कुम्भस्थले जघान / एवं * लब्धलक्ष्यत्वेन भ्रमयित्वा विलक्षीकृत्य वशीकृतस्तेन गजः / ववार्पित आरक्षकाणाम् / तैश्च हस्ति शालायां बद्धः / ततः सर्वं स्वस्थं जातम् / पुनः सर्वे वरपक्षजा वधूपक्षजाश्च मिलिताः। तेषां सर्वेषां 3 शृण्वतां वध्वाऽभाणि-"अहं येन हस्तिनः पार्थात् त्राता स एव मम वरः।तं विनाऽन्यं प्राणान्तेऽपि नेच्छामीति” / इति कन्यावचः श्रुत्वा वरपक्षजा जगुः-"अस्माकं वरो मण्डपे चत्वरिकायामागतो , विवाहं कृत्वैव यास्यति / कन्याऽपि यस्य दत्ता तस्यैव, नान्यस्य भवति" इति / ततो वधूपक्षजै६ रूचे-'वरः स एव यं कन्या वाञ्छति / वरः केनाऽपि न भवति' इति / एवमुभयेषां कलहो जातः। 4 तं कलहं श्रुत्वा राज्ञा कश्चिजनः पृष्टः किमिति / तेनोचे कलहखरूपम् / ततः सर्वे कलहायन्तो नृप-15 समीपे आगताः / प्राप्तव्यमर्थिकोऽपि सार्धमागतः। ते राजमन्दिरे आगता विवदमाना राज्ञा पृष्टाः-|॥२७॥ 'कस्माद् यूयं विवदथ' ! / वरपक्षजैरूचे-'स्वामिन् ! अनेन जिनदत्तेन पूर्व खसुताऽस्मद्वरस्य दत्ता। अधुना तु वरो मण्डपे आगतस्तदैतत्पुत्री कथयति 'नाहं वरं करिष्य' इति / ततो राज्ञा पृष्टो जिन-1
Page #37
--------------------------------------------------------------------------
________________ दत्त उवाच-'राजन् ! अहं न जाने, एषा मम पुत्र्यवजानाति' / ततो नृपेण सा पृष्टा-त्वं कमा-2 देनं त्यक्त्वा एनमज्ञातकुलगोत्रं भिक्षाचरं प्राप्तव्यमर्थिकं वरयसे' ! इति / ततः सोचे-"खामिन् ! श्रूयताम् / यदाऽसौ मां पाणिग्रहीतुं मण्डपे समागतस्तदा युष्माकं गजो वाद्यध्वनित्रस्तस्तत्राऽऽगात् / तद्भिया सर्वे लोकास्त्रस्ताः। तदा एषोऽपि मामेकाकिनी गजेन्द्रमुख एव त्यक्त्वा नष्टः। ततः / सत्पुरुषेण कृपावताऽनेन प्राप्तव्यमर्थिकेनाऽहं तस्मान्मरणान्तकष्टात् त्राता / ततो मयाऽचिन्तियो मां चत्वरिकान्तरे चैवंविधे कष्टे गते त्यक्त्वा गतस्तस्याध्ये ममोपरि कः नेहो भावी ? / ममाडप्यनेनैवंविधेन का रक्षा भाविनी ?, इत्यसौ त्यक्तः / येन चाहमधुनाऽप्येतस्मात् कष्टात् त्राता स मम पश्चादपि त्राता, तेन च सह पश्चादप्यभङ्गा प्रीति विनी / एतस्य कुलगोत्रादिकमपि तादृगद्भुतशौर्य-धैर्य-गाम्भीर्यादिगुणैरेव मया ज्ञातम् / अतो मयाऽयं गुणवान् परिणीत एव / ततस्तस्याचातुर्येण प्राप्तव्यमर्थिकधैर्येण च विस्मितो नृपः प्राप्तव्यमर्थिकपार्थे खकुलगोत्रादिकं प्रश्चयामास / ततस्तेन गाढखरेणोचे-'प्राप्तव्यमर्थ लभते मनुष्य' इति / अत्रान्तरे तत्रासन्नोपविष्टया त्रैलोक्यसुन्दयो एष सर्वोऽपि वृत्तान्तोऽश्रावि / 'अहो! मयाऽभागिन्या एष सत्त्ववान् पाणिगृहीतोऽपि त्यक्तः। एकैषाऽप्यस्ति या पूर्ववृतं महाकुलसंभूतमपि वरमेनं त्यक्त्वा गुणैरेव ज्ञातकुलगोत्रं भाग्यवती वर१ प्राप्ते /
Page #38
--------------------------------------------------------------------------
________________ सिद्धदत्त // 18 // यत इति / ततो ममाऽप्येष एव वरोऽस्तु' / इति निश्चित्य त्रैलोक्यसुन्दर्याऽभाणि-'देवो न तलब-1|| कथा. यितुं समर्थः' / इत्युक्ते राज्ञा पृष्टम्-'किं कथयसे वत्से' ! / ततस्तयोचे-"तात ! श्रूयताम्-यदा युष्माभिमा यौवनवयःप्राप्तां ज्ञात्वा वरायोपक्रान्तं, तदा मयाऽचिन्ति-तातो महाकुलोद्भवं महचिकं वरं विलोकयिष्यति / मम तु कलावानभिरुचित इति / ततो मया वीरसेनेन सह सङ्केतः कृतोऽभूत् / परं स कस्मादपि नागतः, कथमपि एष एवागतः, अन्धकारेऽनुपलक्षितः पाणिगृहीतः, पश्चादुपलक्षितः, पुनर्मयाऽभागिन्या त्यक्त" इति / ततो धनसारश्रेष्ठिपुत्री रूपवती उवाच-“तस्मान्न || शोको न हि विस्मयो में” इति / ततो राज्ञा पृष्टा साऽप्युवाच सर्व निजवृत्तान्तम् / ततो वसुमती 6 दृढीकरणाय श्लोकपूरणाय चाकथयत्-“यदस्मदीयं न हि तत्परेषाम्" इति / एवं प्राप्तव्यमर्थिकस्य कन्यात्रयपाणिग्रहणं कारयित्वाऽर्द्धराज्यं दत्तम्, युवराजपदे स्थापितः, पञ्चशतनामा दत्ताः / एवं वधूत्रययुतः सिद्धदत्तः सुखलीलया कालं गमयति / | एकदा प्रस्तावे तन्नगरोद्याने श्रीधर्मघोषसूरयः समवसृताः। तान् वन्दितुं राजा सिद्धदत्तयुवरा जादिपरिवारपरिवृतो जगाम / धर्मदेशनान्ते राज्ञा पृष्टम्-भगवन् ! केन कर्मणा सिद्धदत्तस्येतावती // 18 // |ऋद्धिप्राप्तिः ? / गुरुभिरुक्तम्-विशालापुर्यां मातृदत्त-वसुदत्तौ वणिजौ / आद्यः साधुपार्थे गृहीतस्थ|लपरद्रव्यग्रहणनियमः, नेतरः / शुद्धाशुद्धव्यवहारपरौ दरिद्रौ / अन्यदा द्रव्यार्जनाय पुण्डपुरे गतौ /
Page #39
--------------------------------------------------------------------------
_
Page #40
--------------------------------------------------------------------------
________________ तत्र निर्लोभताविषये मातृदत्तस्य प्रसिद्धिर्जाता। तत्रत्यसुतेजनृपण निर्लोभतापरीक्षायै वनमार्गे रत्न-4 है कुण्डलं मार्गे क्षिप्त्वा प्रच्छन्नं नराः स्थापिताः। ते च तद्राहिनरान् दण्डयन्ति / कदाचित्तौ समायातौ / / अग्रे गच्छन् मातृदत्तस्तत्कुण्डलं लोष्टवत् त्यक्त्वा जगाम / पश्चादागच्छन् वसुदत्तस्तजग्राह / ग्रहणे मातृदत्तेन निवारितोऽपि यावन्न तिष्ठति तावदासन्नस्थै राजपुरुषैभृतः / मातृदत्तेन पुनर्मोचितः / है राज्ञा मातृदत्तस्य निर्लोभतां ज्ञात्वा सत्कृत्य भाण्डागारित्वं दत्तम् / राज्ञो बहुमतः सुखितोऽखण्ड-है धर्ममाराध्य मृत्वा चन्द्रमायां पुर्यां धनपतिधनवत्योः पुत्रः सिद्धदत्तनामा दृढधर्मप्रभावाजातः / / वसुदत्तोऽपि कूटखभायो मृत्वा द्यूतकारो विप्रसुतो जातो दारिद्र्यवान् दुःखी / इत्येवं तयोः पूर्वभवं 8 श्रुत्वा विशेषतो धर्मपरायणो जातो राजा वैराग्याद्राज्यं सिद्धदत्तस्य दत्त्वा गुरूणां पार्थे दीक्षां जगृहे। सिद्धदत्तोऽपि बहूनि वर्षाणि राज्यं प्रपाल्याऽन्ते खपुत्रस्य राज्यं दत्त्वा वैराग्यात् प्रव्रज्य सिद्धः। * // इति श्रीधर्मप्रभावे सिद्धदत्तकथा // padesperagpaatagpaapadalu