Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
१५
युक्तिकल्पतरोशमीवञ्चमिदं जेयं शनैश्वरमुदावहम् । शाणेषु वमते वह्नि सहते वह्निपोड़नम् ॥ ५४ ॥ रोहितवस्कल सदृशमङ्ग भूमिः सितासिता वापि । धूम्रागम्भौर खरयुक्तं धारा तीक्ष्णा सिता भवेद्रेखा ॥५५॥ रोहिताख्यमिदं वजं सर्वारिष्टविनाशनम् । वह्निसंस्पर्शमात्रेण किञ्चिञ्चिमिचिमायते ॥ ५६ ॥ इत्ययं दुर्लभः खङ्गो देवानामपि कथ्यते । शफ(६)रीवल्कलाकारमङ्ग भूमिः सितासिता ॥ ५७॥ प्रोष्ठीवजमिदं प्रोक्तं न्यस्त तरति वारिणि । एष खगोत्तमो राज्ञां विपक्षकुलनाशकः ॥ ५८ ॥ कदाचिल्लभ्यते भाग्यलभ्यते लभ्यते महो। अङ्ग मारिषपत्राभं भूमि: स्याविषमच्छविः ॥ ५८ । इत्ययं मारिषाङ्गः स्यात् पृथिव्यां नातिदुर्लभः । भृङ्गराजस्य पुष्याभमङ्गं भूमिर्दलप्रभा ॥ ६ ॥ आघातं सहते नैव एष खनाधमो मतः । धारा तीक्ष्णा खुराकारा भूमिरगविवर्जिता ॥ ६१ ॥ आघातं सहते घोरं शाणे वह्नि वमत्यपि । खुराङ्गमिति जानीयात् पृथिव्यां नातिदुर्लभम् ॥ ६२ ॥ निर्मला समला भूमिभवेच्चैव कदाकदा । मन्दा तोबा भवेद्वारा तड़िहजस्य लक्षणम् ॥ ६३ ॥ नोलाजनसमा भूमिरङ्गं जलतरङ्गवत् । मेघाङ्गामिति जानीयाच्छाणे शीतं भवत्यपि ॥ ६४ ॥ एष खनाघमस्त्याज्यो यदीच्छे तिमात्मनः ।
भत्तः प्रतापं शमयेद्रविविम्ब यथा घनः ॥६५॥ (६) प्रकरौ इति (क) पुस्तक पाठः ।

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266