Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 262
________________ २२८ युक्तिकल्पतरोब्रह्मक्षः द्वितये एकैके वैश्यशूद्रयोनी। निगुहं सग्रहं वाथ तत्सर्वे विविधं भवेत् ॥ १८ ॥ निर्गुहं पूर्वमुद्दिष्ट सटहाणि यथा(च) शृणु। सदहा (१) त्रिविधा प्रोक्ता (बोता) सर्वमध्यानमन्दिरा ॥२०॥ सब्बतो मन्दिरं यत्र सा ज्ञेया सब्ब-मन्दिरा। राज्ञां केशाखनारीणां यानमत्र प्रशस्यते ॥ २१ ॥ मध्यतो मन्दिरं यत्र सा ज्ञेया मध्यमन्दिरा (२) । राज्ञां विलास यात्रादि(त्वं) वर्षासु च प्रशस्यते ॥ २२ ॥ अग्रतो मन्दिरं यत्र सा ज्ञेया त्वग्रमन्दिरा। चिरप्रवास यात्रायां रणे काले घनात्यये। मन्दिर(रा)मानं नौका प्रसरत एवाई (३) भागतो न्यूनम् ॥२३ भोजस्तु। दीर्घहत्तवसुषट्-दिवाकरानेक-दिङ् नवमिता यथाक्रमम् (४)। राजपञ्चभुजसम्मितोन्नति मन्दिर तरिगते महोभुजाम् ॥ २४ ॥ भास्करादिक-दशाभुवा पुनर्धातु निर्णयनमत्र पूर्ववत् । पताकाकलसादीनां निर्णयो नवदण्डवत् ॥ २५ ॥ काष्ठजं धातुजञ्चेति मन्दिरं विविधं भवेत् । काष्ठजं सुखसम्पत्त्यै विलासे धातुजं मतम् ॥ २६ ॥ (१) सदाहा इति (क) पुस्तक पाठः । (२) मन्दिराङ्गनां इति (ख) पुस्तक पाठः । (३) प्रसरतात्र वा सुभागत इति (ग) पुस्तक पाठः । (४) दीर्घवृत्तदिबाकर वसुषदिवाकरणिक दिग्भुवमिता यथाक्रमात् । इति (घ) पुस्तक पाठः।

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266