Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 242
________________ २०६ युक्तिकल्पतरौ-. कुरुते धनवृद्धिं स दोषै,तो यदा त्वयम् ॥ ४८ ॥ वर्णस्तु (१) सहजः पुच्छो रम्यश्च ध्वज उच्यते । भत : कुलं धनं धान्यं विवर्धयति निश्चयम् ॥ ५० ॥ पूर्बा? चोवतो वस्तु पराई चैव नोचकः । निर्दोषो वाम इत्येष कुरुते रिपुसङ्ग्यम् । ५१ ॥ चन्द्रकं दृश्यते यस्य ललाटे देवनिर्मितम् । क्षेमनामा वृषः कुर्यात् धनधान्यविवईनम् ॥ ५२ ॥ प्रावतश्च शुमा यस्य शुक्तयश्चापि वा शुभाः । भद्रनामा वृषः कुर्यात् भत्तुः सर्वार्थ-साधनम् ॥ ५३॥ आवर्त शुक्तिविज्ञानं हयेषु वृषभेष्वपि । पादाः सर्वे सिता यस्य पुच्छभालौ सितो तथा ॥ ५४ ॥ महोक्षा चायते नेत्रे कौँ चाति लघू स्थिरौ। मुष्कयोः कृष्णता चैव शृङ्गे चातिशुभ दृढ़े ॥ ५५ ॥ तनुरोमा (२) महावेगः स्निग्धगम्भीर निखनः । शिव इत्येष कथित: शिवं प्रकुरुते ध्रुवम् ॥ ५६ ॥ चरणाः पञ्जराः स्थूला: शिरः शुभ्न भवेत्तनुः । आपुच्छादायता शुभचा रेखा मस्तकगामिनी ॥ ५७ ॥ रक्तताल्वोष्ठजिह्वस्तु स्थिरः स्थैर्यकरः श्रियाः । नाल्पपुण्येन लभ्योऽयं वृषभः शुभलक्षणः ॥ ५८ ॥ गर्गस्तु,महत्त्वं तनुलोमत्वं पुष्टता भारवाहिता (३) । कुमारकत्वमित्येते वृषभाणां गुणा मता: ॥ ५० ॥ (१) षण्डस्तु रम्यः सध्वज इति (क) पुस्तकपाठः । (२) तानुरोमाः इति (ख) पुस्तकपाठः । (३) वारवाहिता इति (ग) पुस्तकपाठः ।

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266