Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 250
________________ युक्तिकल्पतरो अथ द्विपदयानोद्देशः । मानुषैः पक्षिभिर्वापि तथान्यैदिपदैरपि । यानं स्थाविपदं नाम तस्य भेदो घनेकधा ॥ १७ ॥ हंसैमयूरैः कङ्कालैरन्यैर्वापि विशेषतः।। सामान्यञ्च विशेषश्च तस्य भेदो विधा भवेत् ॥ १८ ॥ तत्र सामान्यम् । यथा,यानं यद्विपदाभ्यां सत्तहोलादि कमुच्यते (१) । चतुर्भियुक्ति संयुक्तर्दण्डधातुगुणाम्बरैः ॥ दोलेति कथ्यते तेषां नियमोऽयं प्रदर्श्यते ॥ १८ ॥ तत्र समयः। उपेन्द्र मूलाहि शिवाग्निवज्ज, शस्तन्दुतारा (२) तिथि योगलम्ने । विष्टिक्षमापुत्र यमाहवज्ज ; दोलादिकारोहणमाद्यमिष्टम् ॥ २० ॥ दण्डकाष्ठस्य नियमे नियमश्छत्र दण्डवत् । कनकं रजतं ताम्र लौह धातुचतुष्टयम् ॥ २१ ॥ चतुर्विधाना मुहिष्ट ब्रह्मादीनां यथाक्रमम्(मात्) । सुराणाम (३) सुराणाञ्च चातुर्वर्ण्यमुदाहृतम् ॥ २२ ॥ (१) यत्तद्यानादिकमुच्यते इति (क) पुस्तकपाठः । (२) भावा इति इति (ख) पुस्तक पाठः । (३) गुणानाम् इति (ग) पुस्तक पाठः ।

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266