Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
यानयुक्तिः ।
अथ निष्पदयानोद्देशः । + नौकाद्यं निष्पदं यानं तस्य लक्षणमुच्यते ॥ ७ ॥ अश्खादिकन्तु यद्यानं स्थले सव्वं प्रतिष्ठितम् । जले नौकैव यानं स्यादत स्तां यत्नतो वहेत् । ८० ॥
अथ कालः । सुवारवेला तिथि चन्द्र योगे, चर विलग्ने मकरादिषट्कै । ऋक्षेऽन्त्य (१) सप्तस्वतिरेकतोऽन्ये ; वदन्ति नौका घटना(का)दिकम ॥ ८१ ॥ अखिखरांशु सुधानिधि-पूर्वा, मित्र धनाच्युतभे(ते) शुभलग्ने । तारक योगतिथौन्दुविशुद्धी नौगमनं शुभदं शुभवारे ॥ ८२॥
(१) रुक्षेति सप्तव्यतिरेक इति (क) पुस्तक पाठः ।
+ “दुर्गाणि विश्वा नावेव सिन्धुम्" ( वेद: )।
"समुद्र संयानम्”-नावाहोपान्तरगमनम्, इति वौधायन धर्मसूत्रे तहत्तौच । "आपूर्णितोवा वा तेन स्थित: पोतेमहाणवे" इति मार्कण्डेय पुराणे ।
“समुद्रयाने रत्नानि महामूल्यानि साधुभिः । रन-पारीक्षकैः साईमानयिष्ये वहनिच ॥ शुकेन सह संपाती महान्तं लवणार्णवम्।। पोतारुढ़ास्तत: सर्वे पोतवाहै रुपासिता: ॥ अपार दुस्तरोगा धे यान्ति वेगेन नित्यशः।"
इति वराह पुराणे । अन्यत् सर्वं ज्योतिश्चक्रे , अश्चियानमीमांसायां ट्रष्टव्यम् ॥

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266