Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
१८७
अभयुक्तिः । ते तैजसाः पुण्यवतां प्रदेशे ; भवन्ति पुण्यरपि ते मिलन्ति ॥ ५० ॥ एको यदा तैजससंज्ञकोऽश्वः, किं कार्यमन्यैस्तुरगाधमैस्तु । शुद्ध यदा होरकखण्डमकं ;
कि कार्यमन्यैर्मणिभिर्विचित्रैः ॥ ५१ ॥ उत्प्नु त्य ये वाजिवरा व्रजन्ति कहा भृशं वेगसमन्विताश्च । ये लङ्घयन्तः परिखामपारां ते गागनाः पुण्यतमाः प्रदिष्टाः ॥ ५२ ॥
हयोर्लक्षणसम्बन्धात् तुरगः स्याद् दिभौतिकः । खजातिगुणभूतानां हयानां वाहनं शुभम् ॥ ५२ ॥ असज्जातिगुणादीनां वाहनं क्लेशकारिणम् । एषां चिकित्सान प्रोता ग्रन्थविस्तार-सम्भवात् ॥ ५४ । शालिहोत्रादिविज्ञानात् तद्विज्ञेयं यथोत्तरम्। असम्भवे (१) हि दुष्टाश्व वाहयेदिति चेत् तदा ॥ ५५ ॥ तिलं सकाञ्चनं दद्यालवणं वा गुड़ान्वितम्। रेवन्त (२) पूजयेद्दापि निजं निर्मन्थयेत् तदा । दद्यात् ताम्रपलं वापि अभावे सर्वकर्मण: ॥ ५६ ॥
एवमन्यत्रापि। काञ्चनं रजतं ताम्र लौहमेतद् यथाक्रमम् । ब्रह्मादि-जातिदोषाणां देयमेतत्पशान्तये ॥ ५७ ॥ अभावेऽपि च सर्वेषां तामेण स्यात् प्रतिक्रिया ॥ ५८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ हय-परीक्षा (क) ॥ ० ॥ (१) असम्भवेति इति (क) पुस्तक पाठः । (२) वेमन्य इति (ख) पुस्तक पाठः ।। * तुरगतत्त्व सर्व शालिहोबीये, श्रीमजयन्त-नकुल-रचिताश्ववैद्य के नुसन्ध यम् ।

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266