Book Title: Veer Shasan 1922 Pustak 02 Ank 02 Author(s): Keshavlal Dalsukhbhai Shah Publisher: Veer Samaj View full book textPage 4
________________ ૧૯૮ वीरशासन. स्वास्थ्यं चेतसि सज्जनाच सुहृदो नित्यं हिताकाङ्क्षिण एतानीह भवन्ति दानकरणात् तद्दत्त पात्रे जनाः ॥ ५ ॥ कीर्तिस्तस्य कुतः कुतः शुभमतिः शान्तिः कु विश्रान्तिश्च कुतः कुतः खलु धृतिर्देहस्य कान्तिः कुतः । स्फूर्त्तिः स्वस्ति कुतः कुतो गुणरतिर्वर्ण्या विभूतिः कुतो दानं येन न पूर्वजन्मनि ददे पात्रेष्वनर्थापहम् ॥ ६ ॥ कोऽपि स्वः पथतारकावलिमितिं कुर्यान्नरः स्वर्धुनीरेणूनां गणनां सरित्पतितरत्कल्लोलसंख्यामपि । माहात्म्यं विमलाचलस्य कलयेत् दैवात् प्रमाणं नयेदाकाशं नहि दत्तदानमहिमानं वर्णितुं कोऽप्यलय् ॥ ७ ॥ ज्ञानध्यानतपः क्रियादिनिरतेभ्यो यो मुनिभ्यो मुदा दत्ते भक्तिभरोच्छ्रिताङ्गलतिको दानं च निर्दूषणम् । स स्यात् सौख्यनिकेतनं गुणगृहं श्री शालिभद्रादिवत् इत्थं स्वे हृदये विचार्य भविका दानं सदा दत्त भोः ॥ ८ ॥ "शीस संवाह. 39 ( $CL.) શીલ કહે સુણુ દાન તું, શું કરે છે અભિમાન, આઠે પહેાર આઢબરે, યાચથી વ્યવહાર. અંતરાય વળી તાહરે, ભેગ ક સ`સાર, અનવર કરી નીચેા કરે, તુજને પડે ધિક્કાર. ગરવ શ કર દાન તું, મુજ કેડે સહુ ક્રાય, नोहर हासे भागने, पीछे राज्य होय. છનમદીર સાનાતણેા, નવીન કરાવે કાય, सुवर्थ छोटी छान हे, शीस सभी नही लेड. शीधे सट सविटणे, शीसे शीतण भाग, श्री भरि, रि, दुसरी, लवे लय सवि भाग. શીતે જસ સૌભાગ્ય, शीस वडे। वैराज्य. મેં છેડાવ્યા અનેક, શીલે સહુ આવી મિલે, श्री सुर सेवा भुरे, જન્મ મરણના દુઃખ થકી, ૧ રેPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36