Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas

View full book text
Previous | Next

Page 17
________________ वसंतराजशाकुनसारांशानुक्रमणिका । - - 55521 विषयाः पत्र पं० लो. विषयाः पतत्रिनपुंसकादिभेदमाह ४१ ५ १६ | आतशब्दादिशकुनाः पुरुषलक्षणमाह ४२ १ १७ | दक्षिणवामांगशकुनाः | वामांगेदयामादिशुभास्तथापुंनामनीनपुंसकलक्षणमाह ४२ २ १८ धेयाःशुभाः प्राणभृतां शकुनानांबलाबलंपरी श्रीकंठाद्यादक्षिणेशुभाः | पुंस्त्रीवत्क्ष्वेडादिसव्यासव्येशुभे ४४ १ २० ५९ १ ५३ प्राम्यवनादिशुभाशुभशकुनम् । खंजनजाहकाचैःशुभं कूटपूरकादयःपूर्वदिशिबलवंतः । हारोतकादयो दक्षिणेबलवंतः अच्छनकुलादिशब्दैः शुभाशुभं उत्क्रोशादय:पश्चिमेबलवंतः दिवारात्रौ पुरल्लिकनकुलादिगमने ४५ ३ २३ सरोजादय उत्तरेबलवंतः न शुभं निवृत्तिप्रवृत्तिशकुनयोःशांतादि पुंस्त्रियोदक्षिणवामांगर्दष्ट्रयादिशुभं ६१ १ ५७ निरूपणम् प्राच्यादिषुयशुक्लवर्णादिशकुनाः ६१ ३ ५८ दग्धादिदिगन्तानाह गमनप्रवर्तकशुभाशुभशकुनाः सूर्यभोगनदग्धाद्यष्टदिग्भेदानाह ४७ ५ २७ तोरणनामधेयशकुनाः दग्धादिशकुनमाह ४८ १ २८ चाषादयोदिवसचारिणः क्रियाप्रदीप्तशकुनमाह पिंगलादयोरात्रिचारिणः शकुनंदशप्रकारेणाह मानुषाद्यारात्रिदिनचारिणः ६३ १ ६३ शकुनपरीक्षणम् दशप्रकारानाह देशभेदेनशिवादिशुभाशुभं. प्रदीप्तायशुभशकुनानाह संध्याद्वये प्रदीप्तादिशकुनानाह पथिकैमप्रवेशेवर्जनीयानि शकुनाष्टगतयो वा षोडशगतयः ६४ ५ ६७ कपालाद्यशुभशकुनानाह प्रदीप्तस्वरायशुभशकुनानाह दीप्तादिदिग्विभागशकुनफलानि ६५ ९३ नृणां शांताअपि निष्फला:स्युः बहुशकुनतः फलं खगमृगादिरुतमशुभम् शकुनस्यभक्षणेनसौम्यादिप्रकर एतन्मित्रकवर्गाध्ययनफलम् ६६३ ५२ श्लोकद्वयेनशकुनशुभाशुभारोहणं ५२ ११३ पंचमो वर्गः। पवित्रभूमौस्थितेनशुभशकुनम् उच्चदेशेषुमृतशुष्कशरीराद्यशुभं ४१ उभयात्मकं मंगलमाह नीचशेअंगारादिशुभदं न प्रवेशेकीर्तनदध्यादिकंयथोत्तरंमं० ६७ २ २ एकत्रदेशेप्रदीप्तेनदेशादिभंगावधि कार्योद्यतानां श्लोकचतुष्टयेन द ६७ ५ ३ सर्वस्वजातिमासहरंतोदुर्भिक्षक ध्यादिपंचाशच्छुभानि रामार्जारादिविना परयोनियानाद्देशभंग: अंगभेदेन तद्वया॑वानि नीडाद्यासकोशुभः | गांधारादिस्वरफलम् शिशिरे अश्वोष्ट्राद्याहेमंतेमहिषा प्रयाणेकुंभशकुनः - या:शकुने व्यर्थाः अंगारादित्रिंशद्वयंपदार्थाः ७० ३५, वसंतादावृती काकपिकायायाः ५७ १, ४८प्रस्थानेविघ्नकराः Aho! Shrutgyanam سه م س م م س م س nnnnnnn णम् م ه م سه ما . I . .

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 606