Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandra Gani
Publisher: Khemraj Shrikrishnadas

View full book text
Previous | Next

Page 15
________________ 'अथ वसंतराजशाकुनस्य सारांशानुक्रमणिका प्रारंभः। - विषयाः पत्र पं० लो. विषयाः पत्र पं० श्लो. प्रथमो वर्गः। शकुनमाज्ञाताज्ञातं ईदृशेषु नृषुमंगलाचरणम् न विशिष्यते येषांशकुनानि तेषां किंचित्प्रार्थना ३ १ २ | येनपक्षिपशवोपरप्रयोजने अतोदै-. . ग्रंथकर्तृवंशवर्णनम् ४ १. ३ वमुक्तम् ग्रंथकर्तनाम | पुरुषोयोगीवत्रिकालदर्शीशकुनेन । १४ ३ २६ ग्रंथकर्तुः प्रार्थना नपनाम अत्रिगुरुशुक्राद्यापिहितभावात्शमृत्युलोकजंतुसमूहशकुनानि कुनमूचुः १५ १ २७ शकुनलक्षणम् पुराणवेदेतिहासाद्याः सत्याधिक शकुनप्रयोजनम् शकुन वदंति १५ ३ शकुनसंज्ञा शिवोपिगणानांशाकुनमुपादिशत् १५ ५ २९ एतच्छास्त्रमौषधमिष्टम् ७३ १० नराणामीश्वरोपदिष्टेनापिशकुनन प्राणभृतांक्षणेन शुभाशुभम् ८ १ ११ ___ शीघ्रज्ञानं आस्मिन्ग्रंथे अवलोकिते उपदेप्र वसंतराजसर्वार्थसमागमेषुसत्यम् १६ ३. ३१ योजनं न . शकुने विरुद्ध समुहूर्तेनापिकार्य न, ९ १ १३ द्वितीयो वर्गः। दैवनोदितः शकुन: पूर्वकर्मफलं अस्मिन्वर्गसंख्याकथ्यते प्रकाशयति ९ ३ १४ | आद्यवर्गप्रतिष्ठाख्येत्रिंशत्श्लोकाः-१७३२ बुद्धिमान्दुःखदंप्रयोजन परिहार्य द्वितीयेसंग्रहाख्येत्रयोदशश्लोकाः . . सुखदं समाश्रयेत् । तृतीयेअर्चनाख्येत्रिंशच्छूलोकाश्चनृभिः प्राक्तनकर्मफलं भुज्यते त तुर्थेमिश्रकाख्येसप्ततिश्लोकाः . १७ ५ ३ . - हि शकुनेन किम् १० | पंचमेशुभाशुभेषोडशश्लोकाःषष्ठवर्गे इह देहिनां पूर्वकर्मणा न किंतु नरेंगिताख्येश्लो०पंचाशत् । १८ १ ४ देशकालादवश्यं भुक्ते सप्तमेश्यामारुतेचतुःशतश्लोकाः सुबुद्धिः शकुनेन दुःखनाशयति अष्टमवर्गपक्षिविचारेसप्तपंचाशत् , _ सुखं संधयति च ५१ श्लोकाः दैवादप्यधिकोद्यमः कुतः वन्हि | नवमेचाषविचारे श्लोकापंचदशमे सपादिकान्दूरतस्त्यजति..११ ३ १९ / खंजनेषड्विंशतिश्लोकाः १८ ४ सुबुद्धिः पौरुषेण इप्सितं याति | एकादशेकरापिकारुतं एकादश त्तः द्वादशेकाकरते एकाधिकादेवात् न किंतुदावानलेनपादपा . अलन्ति १२ १ २० । शीतिशतश्लोकैः देवमपि कारणं तहि सुधियो नृपाः त्रयोदशे पिंगलिकारुतं शतश्लो. नीतिशास्त्रेण धरी कथं पालयंति १२ ३ २१ | चतुर्दशे चतुष्पदानांवर्ग:पंचाउद्यमसाध्यतां देवस्यप्रतिपादयति १३ १ २२ शच्छलोकैः पुरुषःशकुनेनात्महितसंचरते १३ ३. २३ / पंचदशेषट्पदादिरुतंत्रयोदशश्लोक Aho ! Shrutgyanam ... १८. २ शिका

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 606