________________
'अथ वसंतराजशाकुनस्य सारांशानुक्रमणिका
प्रारंभः।
-
विषयाः पत्र पं० लो. विषयाः
पत्र पं० श्लो. प्रथमो वर्गः।
शकुनमाज्ञाताज्ञातं ईदृशेषु नृषुमंगलाचरणम्
न विशिष्यते येषांशकुनानि तेषां किंचित्प्रार्थना ३ १ २
| येनपक्षिपशवोपरप्रयोजने अतोदै-. . ग्रंथकर्तृवंशवर्णनम्
४ १. ३
वमुक्तम् ग्रंथकर्तनाम
| पुरुषोयोगीवत्रिकालदर्शीशकुनेन । १४ ३ २६ ग्रंथकर्तुः प्रार्थना नपनाम
अत्रिगुरुशुक्राद्यापिहितभावात्शमृत्युलोकजंतुसमूहशकुनानि
कुनमूचुः
१५ १ २७ शकुनलक्षणम्
पुराणवेदेतिहासाद्याः सत्याधिक शकुनप्रयोजनम्
शकुन वदंति
१५ ३ शकुनसंज्ञा
शिवोपिगणानांशाकुनमुपादिशत् १५ ५ २९ एतच्छास्त्रमौषधमिष्टम्
७३ १०
नराणामीश्वरोपदिष्टेनापिशकुनन प्राणभृतांक्षणेन शुभाशुभम्
८ १ ११
___ शीघ्रज्ञानं आस्मिन्ग्रंथे अवलोकिते उपदेप्र
वसंतराजसर्वार्थसमागमेषुसत्यम् १६ ३. ३१ योजनं न . शकुने विरुद्ध समुहूर्तेनापिकार्य न, ९ १ १३
द्वितीयो वर्गः। दैवनोदितः शकुन: पूर्वकर्मफलं
अस्मिन्वर्गसंख्याकथ्यते प्रकाशयति
९ ३ १४ | आद्यवर्गप्रतिष्ठाख्येत्रिंशत्श्लोकाः-१७३२ बुद्धिमान्दुःखदंप्रयोजन परिहार्य द्वितीयेसंग्रहाख्येत्रयोदशश्लोकाः .
. सुखदं समाश्रयेत् ।
तृतीयेअर्चनाख्येत्रिंशच्छूलोकाश्चनृभिः प्राक्तनकर्मफलं भुज्यते त
तुर्थेमिश्रकाख्येसप्ततिश्लोकाः . १७ ५ ३ . - हि शकुनेन किम्
१० | पंचमेशुभाशुभेषोडशश्लोकाःषष्ठवर्गे इह देहिनां पूर्वकर्मणा न किंतु
नरेंगिताख्येश्लो०पंचाशत् । १८ १ ४ देशकालादवश्यं भुक्ते
सप्तमेश्यामारुतेचतुःशतश्लोकाः सुबुद्धिः शकुनेन दुःखनाशयति
अष्टमवर्गपक्षिविचारेसप्तपंचाशत् , _ सुखं संधयति च ५१
श्लोकाः दैवादप्यधिकोद्यमः कुतः वन्हि
| नवमेचाषविचारे श्लोकापंचदशमे सपादिकान्दूरतस्त्यजति..११ ३ १९ / खंजनेषड्विंशतिश्लोकाः १८ ४ सुबुद्धिः पौरुषेण इप्सितं याति
| एकादशेकरापिकारुतं एकादश
त्तः द्वादशेकाकरते एकाधिकादेवात् न किंतुदावानलेनपादपा . अलन्ति
१२ १ २० । शीतिशतश्लोकैः देवमपि कारणं तहि सुधियो नृपाः
त्रयोदशे पिंगलिकारुतं शतश्लो. नीतिशास्त्रेण धरी कथं पालयंति १२ ३ २१ | चतुर्दशे चतुष्पदानांवर्ग:पंचाउद्यमसाध्यतां देवस्यप्रतिपादयति १३ १ २२ शच्छलोकैः पुरुषःशकुनेनात्महितसंचरते १३ ३. २३ / पंचदशेषट्पदादिरुतंत्रयोदशश्लोक
Aho ! Shrutgyanam
... १८. २
शिका