________________
वसंतराजशाकुनसारांशानुक्रमणिका ।
-
-
विषयाः पत्र पं० श्लो० विषयाः
पत्र पं० श्लो. षोडशेपिपीलिकाशकुन:पंचदश
सरस्वतीध्यानम्
२९ १ १७ श्लोकः
| कुबेरध्यानं
२९ ३ १८ सप्तदशेपल्लीरुतं द्वात्रिंशत्लोकैः
गरुडध्यानं अष्टादशेश्वचेष्टितं द्वाविंशत्युत्तर
चंडीध्यानंश्लोकद्वयेन द्विशत-लोकैः २. १ १० पार्वतोध्यानं
३१ ३ २२ एकोनविंशे शिवास्तंनवतिश्लो.
शकुनज्ञानमाचार्यपूजनंच विशे प्रभाववर्गः चतुर्दशश्लोकैः
११ देवान्प्रणम्यपूजांगुरवेदद्यात् भस्मिनविंशतिवर्गात्मके शाकुन
| कुमारिकादीनभोजयेत् सारभूतेबाणनेत्रशरैकश्लोकाः २० ५ १२ रात्रौ शयनविधिः एतच्छाखनौकामधिरूढाशाकुना
प्रातःशकुनचेष्टाज्ञानं बुधिं तरति
पक्षांतरेपुनःशयनविधिः
३३ ५ २० प्रातःशिशुकुमार्योर्हस्तेशलाकांदतृतीयो वर्गः। ___ त्वापुनस्तेनशकुनंज्ञापयेत् ३४ १ २९ शाकुनगुर्खाशाकुनाःपक्षिणस्ते
| शकुनशुभाशुभज्ञानम् षामर्चनम्
२१ ४ , शकुनदेवताप्रीतये अर्चनम् ३५ १ ३१ शकुनाधिकारी शकुनघुमुख्यत्वेनपोदक्यादि
चतुर्थो वर्गः। पंचैव पोदक्याषिष्टातृदेवाः
२३ १ ४ मिश्रशकुनविचारमाह अस्मिन्लोके सर्वेष्वपिपशुपक्षिषु
अभिज्ञजनसमूहेप्रधानंशकुनपश्येत् ३६ १ २ देवतास्तिष्ठंत्यतःशाकुनिके नते
व्रजतांसमूहेयादृशंशकुनंतादृशं नहिंस्याः
२४ , ५ फलम् कांचनादिमूर्तिपूजनम्
२४ ३ नराणांशकुनभेदेप्राणगत्याशकुनं शकुनदेशनिर्माणपूजा
विलोकयेत् अंतरिक्षात्गोमयंसंगृह्यभूतले
इडापिंगलयोमिदक्षिणशकुनं चतुरसादिमंडलं
विरुद्धेशकुनेक्षीरतरोरधस्तिष्टवंध्यत्वादिदोषयुक्तायागोगोमयं
मशकुनांतराणिपश्येत् न ग्राह्यम्
३ ९/शकुनेविरुद्धेप्राणायामः पिष्टांकितपचरंगौर्विचित्रकार्यम्
११.
कोशांतरेशकुनेशुभाशुभम् इंद्रादिरूपेणरंगवर्णनमष्टदले
समानितशकुनमाह एवमष्टदले लोकपालानाचार्यवा
गृहनिर्गमनानंतरशकुनेशुभाशुभं क्येनार्चयेत्
दूरनिकटेशुभाशुभशकुनं नमसायुक्तैर्मन्त्रैःसुगंधद्रव्यैर
प्रवेशसमये शुभाशुभशकुन ४० १ १२ चयेत्
प्रयाणाद्विपरीतभावः संग्रामादी पनमध्येधनुर्द्धर्यादिपूजनम् २८ १ १४ शस्तः गुरूपदेशान्मंत्रशतं जपेत् मधुना
यातु:वामापसव्यौशकुनौप्रहोमः
२८ ३ १५ / शस्तो दुर्गायुगलादिकानां ध्यानम् २० ५ १६ पतत्रिणोहर्निशंचरंतितेलक्ष्याः ४१ ३ १५
م
ه
سه
د
Aho! Shrutgyanam