________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम् ॥८६७॥
[सक्किभं] सत्कारादिकनी (णो इच्छइ) इच्छा करतो न होय (पूर्व) वस्त्र [न] न इच्छतो होय (वि अ) तथा [बंदणगं] वदनने (नो) इच्छतो न होय [पसंसं ते प्रशंसाने (कओ) क्याथी इच्छे ? (सें एवो (संजए) यतनायाळो (तवस्सी) तपस्वी (सहिए) सहित
भाषांतर (आयगवसेअ) गवेषणा करनार होय (स भिक्खू) ते भिक्षुक-साधु कहेवाय. ५
JE अध्य०१५ ___ व्या०-स भिक्षुर्भवेत्. स इति कः? यः सत्कृतं सत्कारमात्मनः सन्मुख जनानामागमनमभ्युत्थानादिक, विहारं
||८६७॥ कुर्वतोऽनुगमनेन संप्रेषणं, इत्यादिकं नो इच्छति. पुनर्यः पूजां वस्त्रपात्राहारादिभिरी नेच्छति. अपि च पुनवेदनक द्वादशावतपूर्वकं नमनं, तदपि न वांछति, कुतश्चित्पुरुषात्प्रशंसामपि नो इच्छति. स संयतः. सम्यग् यतते साध्वनुठाने यत्नं कुरुते इति संयतः. पुनः कीदृशः? सुव्रतः शोभनव्रतधारकः. पुनर्यः सहितः सर्वजीवेषु हितान्वेषी, अथवा ज्ञानदर्शनाभ्यां सहित: पुनर्य आत्मानं कर्ममलापहारेण शुद्धं गवेषयतीत्यात्मगवेषकः. पुनर्यस्तपस्वी. ॥५॥
तेज भिक्षु होय के जे सत्कृत-सत्कृत-सत्कार, अर्थात्-पोते ज्यां जाय त्यां महाजनोनु सामा आवq तथा उभा थइ आदर | आपत्रानु अने विहार करे त्यारे घणे दूर सूधी बळावा आवद्यु; इत्यादिकने न इच्छे. वळी जे पूजा-वस्त्र पात्रां आहार वगेरेनी अर्चा पण न इच्छे तेमज बंदनवारवार आवृत्तिपूर्वक नमन तेने पण न इच्छे, एटलुंज नहिं कोइ पुरुषने मोडेथी पोतानी प्रशंसाने पण न इच्छे ते संयत-साधु अनुष्ठान करवामां यत्नवान रहे ते संयत, तथा सुव्रत शोभन ब्रतोने धारण करे तेम सहित सर्व जीवोमां हितान्वेषी रहेनार, अथवा ज्ञान तथा दर्शनवडे युक्त-महित, अने जे कर्ममळना अपहरणवडे शुद्ध आत्मानो गवेषक रही तप आचरे ते भिक्षु.५
For Private and Personal Use Only