Book Title: Tulsi Prajna 2008 01
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 34
________________ अन्तनतकसमयः स्वत्तानुभवो भिदा । यः प्रतिद्रव्यपर्यायं वर्तना सेह कीर्त्यते । धर्मादीनां हि वस्तूनाम्, एकस्मिन् अविभागिनि । समये वर्तमानानां स्वपर्यायैः कथंचन । उत्पादव्यय- ध्रौव्यादिविकल्पै: बहुधा स्वयम्। प्रयुज्यमानतान्येन वर्तना कर्म भाव्यते, तत्त्वार्थ श्लोकवार्तिक- 5/22/1-4 66. तद्भावः परिणामोऽत्र, पर्याय: प्रतिवर्णितः, तत्त्वार्थ श्लोकवार्तिक- 5/42 पर श्लोक. 1, द्रव्यस्य पर्यायः धर्मान्तरनिवृत्ति - धर्मान्तरोपजननरूपः परिणामः, सवार्थसिद्धि-5/22 67. द्रव्याणाम् आत्मना सत्परिणमनम् इदं 'वर्तना', अध्यात्म- कमलमार्तण्ड 68. धर्मादीनां द्रव्याणां स्वपर्यायनिवृत्तिं प्रति स्वात्मनैव वर्तमानानां बाह्योपग्रहाद् विना तद्वृत्त्यभावात् तत्प्रवर्तनोपलक्षितः काल इति कृत्वा वर्तना कालस्य उपकारः, सर्वार्थसिद्धि - 5 / 22 69. भावः सत्ता क्रिया-इत्यनर्थान्तरम्, राजवार्तिक- 5/30/4 70. देशाद् देशान्तरप्राप्तिहेतुः परिस्पन्दात्मको हि परिणाम: अर्थस्य कर्म उच्यत, प्रमेयकमलमार्तण्ड 4/10, T. 600 द्रव्यस्य भावो द्विविधः परिस्पन्दात्मकः, अपरिस्पन्दात्मकश्च । तत्र परिस्पन्दात्मकः क्रिया इत्याख्यायते, इतरः परिणामः, राजवार्तिक- 5/22/21 परिस्पन्दात्मको द्रव्यपर्याय: संप्रतीयते । क्रिया देशान्तरप्राप्तिहेतु:, तत्त्वार्थ श्लोकवार्तिक- 5/22/39 71. पंचाध्यायी - 2 / 25, त. श्लोकवार्तिक- 5 / 7 पर श्लोक. 2, पृ. 45 शोलपुर सं. 72. पंचाध्यायी - 2 /24-27, 73. राजवार्तिक - 5/7/1, तत्त्वार्थ श्लोकवार्तिक- 5/7, 74. धर्माधर्मौ परिस्पन्दलक्षणया क्रिया निष्क्रियौ. सकलजगद्-व्यापित्वाद् आकाशवत् । परिणामलक्षणया तु क्रिया सक्रियौ एव, अन्यथा वस्तुत्वविरोधात, तत्त्वार्थ श्लोकवार्तिक- 5/7 75. तत्त्वार्थ श्लोकवार्तिक- 5/7 76. तत्त्वार्थ श्लोकवार्तिक - 5 / 22, पृ. 418 मुम्बई संस्करण 77. तत्त्वार्थ श्लोकवार्तिक- 5/7 पर श्लोक - 9 78. द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात् सर्वे भावा उत्पादव्यदर्शनात् सक्रिया अनित्याश्च, तत्त्वार्थ राजवार्तिक- 5/7 /25, पंचास्तिकाय. 21 व टीका try" तुलसी, प्रज्ञा जनवरी-मार्च, 2008 Jain Education International For Private & Personal Use Only 33 www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98