Book Title: Tulsi Prajna 2008 01
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 68
________________ (b) Acārānga Vṛtti, patra 188: lokasya dravyamalpădiviseṣanavisistam asamyatalokasya vittam lokavittam lokavṛttam vā āhārabhayamaithunaparigrahotkatasamjñātmmakam mahate bhayāya. 29. Acārānga Cūrṇi, p. 170: kassa so samgo? — aviyāṇato dhammovāyam ca. 30. Ibid, p. 170: samgotti va vigghotti vā vakkhoḍitti vā egaṭṭhā. 31. Vṛttikṛtā etat sūtram bhinnarūpeṇa vyākhyātam enän alpãdidravyaparigrahasangān śarīrāhārādi-sangān vā avijānataḥ akurvāṇasya vā tatparigrahajanitam mahābhayam na syāt. (Vṛtti, patra 188). 32. (a) Acārāngā Cūrṇi, p. 170 : uvatthasamjamo gurukulavāsam vā bambhaceram, ahavā etesu ceva arambhapariggahesu bhāvao vippamukkam bambhaceramti. (b) The word brahmacarya can be interpreted in three ways: [a] Control of se organs [b] Living in a religious order, and [c] Self-discipline. Body is also a kind of possession. One who is attached to the body cannot control his sex organs. One who is attached to the body and the worldly objects can neither live under the discipline of the teacher in a religious order nor can he follow the rules of ascetic life including non-violence. All the three meanings stated above are applicable here, but the third meaning is more relevant. 33-34. ‘ajjhatthiyam' tathā ‘ajjhattha' ete dve api pade visiṣtam prayukte staḥ. samskṛtasamatvena ‘ajjhattiyam' tatha 'ajjhatam' iti prayogah samgatah syāt. prācīnapṛākṛte tthakārasya prayogaḥ syādnumataḥ. ajjhatthitam ühitam gunitam cimtitamti egaṭṭhā. (Ācārānga Cūrṇi, p. 171). 35. Acārānga Cūrṇi, p. 171: appamão samjamaaṇupālaṇattham payatto, ahavā pamcavihapamayavai-ritto appamatto, ahavā jataṇaappamatto ya kasayaappamatto ya, jayaṇaappamatto samjamaaṇupāla-ṇaṭṭhāe īriyātiuvautto, kasāyaappamatto jassa kasāyā khīņa uvasamtā vā. तुलसी प्रज्ञा जनवरी-मार्च, 2008 Jain Education International For Private & Personal Use Only 67 www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98